Aṅguttara Nikāya
Catukka Nipāta
XXVII: Kamma-Patha Vagga
Sutta 266
Pharusa-vācā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
Catuhi bhikkhave dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
Katamehi catūhi?|| ||
Attanā ca pharusā-vāco hoti,||
parañ ca pharusā-vācāya samādapeti,||
pharusā-vācāya ca samanuñño hoti,||
pharusā-vācāya ca vaṇṇaṁ bhāsati.|| ||
Imehi kho bhikkhave catūhi dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
§
Catuhi bhikkhave dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ sagge.|| ||
Katamehi catūhi?|| ||
Attanā ca pharusā-vācāya paṭivirato hoti,||
parañ ca pharusā-vācāya veramaṇiyā samādapeti,||
pharusā-vācāya [255] veramaṇiyā ca samanuñño hoti,||
pharusā-vācāya veramaṇiyā ca vaṇṇaṁ bhāsati.|| ||
Imehi kho bhikkhave catūhi dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ saggeti.|| ||