Aṅguttara Nikāya
Catukka Nipāta
XXVII: Kamma-Patha Vagga
Sutta 269
Vyāpanna-Citta Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
Catuhi bhikkhave dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
Katamehi catūhi?|| ||
Attanā ca vyāpanna-citto hoti,||
parañ ca vyāpāde samādapeti,||
vyāpāde ca samanuñño hoti,||
vyāpādassa ca vaṇṇaṁ bhāsati.|| ||
Imehi kho bhikkhave catūhi dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
§
Catuhi bhikkhave dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ sagge.|| ||
Katamehi catūhi?|| ||
Attanā ca avyāpanna-citto hoti,||
parañ ca avyāpāde samādapeti,||
avyāpāde ca samanuñño hoti,||
avyāpādassa ca vaṇṇaṁ bhāsati.|| ||
Imehi kho bhikkhave catūhi dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ saggeti.|| ||