Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Catukka Nipāta
XXVII: Kamma-Patha Vagga

Sutta 270

Micchā-Diṭṭhi Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[255]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

Catuhi bhikkhave dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||

Katamehi catūhi?|| ||

Attanā ca micchā-diṭṭhi hoti,||
parañ ca micchā-diṭṭhiyā samādapeti,||
micchā-diṭṭhiyā ca samanuñño hoti,||
micchā-diṭṭhiyā ca vaṇṇaṁ bhāsati.|| ||

Imehi kho bhikkhave catūhi dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||

 

§

 

Catuhi bhikkhave dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ sagge.|| ||

Katamehi catūhi?|| ||

Attanā ca sammā-diṭṭhi hoti,||
parañ ca sammā-diṭṭhiyā samādapeti,||
sammā-diṭṭhiyā ca samanuñño hoti,||
sammā-diṭṭhiyā ca vaṇṇaṁ bhāsati.|| ||

[256] Imehi kho bhikkhave catūhi dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ saggeti.|| ||

 


Contact:
E-mail
Copyright Statement