Aṅguttara Nikāya
Pañcaka Nipāta
I: Sekha-Bala Vagga
Namo tassa Bhagavato arahato Sammā Sambuddhassa
Sutta 1
Sekha-Bala-Saṅkhitta Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds][bodh] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa Ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.
Bhagavā etad avoca:|| ||
"Pañc'imāni bhikkhave sekha-balāni|| ||
Katamāni pañca?|| ||
Saddhā-balaṁ,||
hiri-balaṁ,||
ottappa-balaṁ,||
viriya-balaṁ,||
paññā-balaṁ.|| ||
■
Imāni kho bhikkhave pañca sekha-balāni.|| ||
Tasmātiha bhikkhave evaṁ sikkhitabbaṁ:||
"Saddhā-balena samannāgatā bhavissāma sekha-balena,||
hiri-balena samannāgatā bhavissāma sekha-balena,||
ottappa-balena samannāgatā bhavissāma sekha-balena,||
viriya-balena samannāgatā bhavissāma sekha-balena,||
paññā-balena samannāgatā bhavissāma sekha-balenā ti.|| ||
Evaṁ hi vo bhikkhave sikkhitabban" ti.|| ||