Aṅguttara Nikāya
Pañcaka Nipāta
I: Sekha-Bala Vagga
Sutta 2
Sekhabalavitthata Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][olds][bodh] Sāvatthi nidānaṁ:
Pañc'imāni bhikkhave sekha-balāni.||
Katamāni pañca?|| ||
Saddhā-balaṁ,||
hiri-balaṁ,||
ottappa-balaṁ,||
viriya-balaṁ,||
paññā-balaṁ.|| ||
Katamañ ca bhikkhave saddā-balaṁ?|| ||
Idha, bhikkhave, ariya-sāvako saddho hoti.||
Saddahati Tathāgatassa bodhiṁ:|| ||
'Iti pi so Bhagavā arahaṁ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathī Satthā deva-manussānaṁ Buddho Bhagavā' ti.|| ||
Idaṁ vuccati bhikkhave saddhā-balaṁ.|| ||
■
Katamañ ca bhikkhave hiri-balaṁ?|| ||
Idha, bhikkhave, ariya-sāvako hirimā hoti.|| ||
Hirīyati kāya-du-c-caritena vacī-du-c-caritena, mano-du-c-caritena.|| ||
Hiriyati pāpakānaṁ akusalānaṁ dhammānaṁ samāpattiyā.|| ||
Idaṁ vuccati bhikkhave hiri-balaṁ.|| ||
■
Katamañ ca bhikkhave ottappa-balaṁ?|| ||
Idha, bhikkhave, ariya-sāvako ottapī hoti.|| ||
Ottappati kāya-du-c-caritena,||
vacī-du-c-caritena,||
mano-du-c-caritena.|| ||
Ottappati pāpakānaṁ akusalānaṁ dhammānaṁ samāpattiyā.|| ||
Idaṁ vuccati bhikkhave ottappa-balaṁ.|| ||
■
Katamañ ca bhikkhave viriya-balaṁ?|| ||
Idha, bhikkhave, ariya-sāvako āraddha-viriyo viharati.|| ||
Akusalānaṁ dhammānaṁ pahānāya,||
kusalānaṁ dhammānaṁ upasampadāya,||
thāmavā daḷha-parakkamo anikkhitta-dhuro kusalesu dhammesu.|| ||
Idaṁ vuccati bhikkhave viriya-balaṁ.|| ||
■
Katamañ ca bhikkhave paññā-balaṁ?|| ||
Idha, bhikkhave, ariya-sāvako paññavā hoti.||
Udayattha-gāminiyā paññāya samannāgato ariyāya nibbedhi-kāya sammā-dukkha-k-khaya-gāminiyā.|| ||
Idaṁ vuccati bhikkhave paññā-balaṁ.|| ||
Imāni kho bhikkhave pañca sekha-balāni.|| ||
Tasmātiha bhikkhave evaṁ sikkhitabbaṁ:||
saddhā-balena samannāgatā bhavissāma sekha-balena,||
hiri-balena samannāgatā bhavissāma sekha-balena,||
ottappa-balena [3] samannāgatā bhavissāma sekha-balena,||
viriya-balena samannāgatā bhavissāma sekha-balena,||
paññā-balena samannāgatā bhavissāma sekha-balenā ti.
Evaṁ hi vo bhikkhave sikkhitabban ti.|| ||