Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Pañcaka Nipāta
I: Sekha-Bala Vagga

Sutta 2

Sekhabalavitthata Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[2]

[1][pts][than][olds][bodh] Sāvatthi nidānaṁ:

Pañc'imāni bhikkhave sekha-balāni.||
Katamāni pañca?|| ||

Saddhā-balaṁ,||
hiri-balaṁ,||
ottappa-balaṁ,||
viriya-balaṁ,||
paññā-balaṁ.|| ||

Katamañ ca bhikkhave saddā-balaṁ?|| ||

Idha, bhikkhave, ariya-sāvako saddho hoti.||
Saddahati Tathāgatassa bodhiṁ:|| ||

'Iti pi so Bhagavā arahaṁ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathī Satthā deva-manussānaṁ Buddho Bhagavā' ti.|| ||

Idaṁ vuccati bhikkhave saddhā-balaṁ.|| ||

Katamañ ca bhikkhave hiri-balaṁ?|| ||

Idha, bhikkhave, ariya-sāvako hirimā hoti.|| ||

Hirīyati kāya-du-c-caritena vacī-du-c-caritena, mano-du-c-caritena.|| ||

Hiriyati pāpakānaṁ akusalānaṁ dhammānaṁ samāpattiyā.|| ||

Idaṁ vuccati bhikkhave hiri-balaṁ.|| ||

Katamañ ca bhikkhave ottappa-balaṁ?|| ||

Idha, bhikkhave, ariya-sāvako ottapī hoti.|| ||

Ottappati kāya-du-c-caritena,||
vacī-du-c-caritena,||
mano-du-c-caritena.|| ||

Ottappati pāpakānaṁ akusalānaṁ dhammānaṁ samāpattiyā.|| ||

Idaṁ vuccati bhikkhave ottappa-balaṁ.|| ||

Katamañ ca bhikkhave viriya-balaṁ?|| ||

Idha, bhikkhave, ariya-sāvako āraddha-viriyo viharati.|| ||

Akusalānaṁ dhammānaṁ pahānāya,||
kusalānaṁ dhammānaṁ upasampadāya,||
thāmavā daḷha-parakkamo anikkhitta-dhuro kusalesu dhammesu.|| ||

Idaṁ vuccati bhikkhave viriya-balaṁ.|| ||

Katamañ ca bhikkhave paññā-balaṁ?|| ||

Idha, bhikkhave, ariya-sāvako paññavā hoti.||
Udayattha-gāminiyā paññāya samannāgato ariyāya nibbedhi-kāya sammā-dukkha-k-khaya-gāminiyā.|| ||

Idaṁ vuccati bhikkhave paññā-balaṁ.|| ||

Imāni kho bhikkhave pañca sekha-balāni.|| ||

Tasmātiha bhikkhave evaṁ sikkhitabbaṁ:||
saddhā-balena samannāgatā bhavissāma sekha-balena,||
hiri-balena samannāgatā bhavissāma sekha-balena,||
ottappa-balena [3] samannāgatā bhavissāma sekha-balena,||
viriya-balena samannāgatā bhavissāma sekha-balena,||
paññā-balena samannāgatā bhavissāma sekha-balenā ti.

Evaṁ hi vo bhikkhave sikkhitabban ti.|| ||

 


Contact:
E-mail
Copyright Statement