Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Pañcaka Nipāta
I: Sekha-Bala Vagga

Sutta 4

Yathābhata Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[3]

[1][pts][olds][bodh] Pañcahi bhikkhave dhammehi samannāgato bhikkhu yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||

Katamehi pañcahi?|| ||

Idha, bhikkhave, bhikkhu assaddho hoti, ahiriko hoti, anottapī hoti, kusīto hoti, duppañño hoti.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||

 

§

 

[4] Pañcahi bhikkhave dhammehi samannāgato bhikkhu yath'ābhataṁ nikkhitto evaṁ sagge.|| ||

Katamehi pañcahi?|| ||

Idha, bhikkhave, bhikkhu saddho hoti, hirīmā hoti, ottapī hoti, āraddha-viriyo hoti, paññavā hoti.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu yath'ābhataṁ nikkhitto evaṁ sagge ti.|| ||

 


Contact:
E-mail
Copyright Statement