Aṅguttara Nikāya
Pañcaka Nipāta
I: Sekha-Bala Vagga
Sutta 4
Yathābhata Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds][bodh] Pañcahi bhikkhave dhammehi samannāgato bhikkhu yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
Katamehi pañcahi?|| ||
Idha, bhikkhave, bhikkhu assaddho hoti, ahiriko hoti, anottapī hoti, kusīto hoti, duppañño hoti.|| ||
Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
§
[4] Pañcahi bhikkhave dhammehi samannāgato bhikkhu yath'ābhataṁ nikkhitto evaṁ sagge.|| ||
Katamehi pañcahi?|| ||
Idha, bhikkhave, bhikkhu saddho hoti, hirīmā hoti, ottapī hoti, āraddha-viriyo hoti, paññavā hoti.|| ||
Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu yath'ābhataṁ nikkhitto evaṁ sagge ti.|| ||