Aṅguttara Nikāya
Pañcaka Nipāta
I: Sekha-Bala Vagga
Sutta 6
Akusala-Samāpatti Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][olds] "Na tāva bhikkhave akusalassa samāpatti hoti,||
yāva saddhā pacc'upaṭṭhitā hoti kusalesu dhammesu.|| ||
Yato ca kho bhikkhave saddhā antara-hitā hoti,||
assaddhiyaṁ pariyuṭṭhāya tiṭṭhati,||
atha akusalassa samāpatti hoti.|| ||
■
Na tāva bhikkhave akusalassa samāpatti hoti,||
yāva hiri pacc'upaṭṭhitā hoti kusalesu dhammesu.|| ||
Yato ca kho bhikkhave hiri antara-hitā hoti,||
ahirikaṁ pariyuṭṭhāya tiṭṭhati,||
atha akusalassa samāpatti hoti.|| ||
■
Na tāva bhikkhave akusalassa samāpatti hoti,||
yāva ottappaṁ pacc'upatthikaṁ hoti kusalesu dhammesu.|| ||
Yato ca kho bhikkhave ottappaṁ annarahitaṁ hoti.||
Anottappaṁ pariyuṭṭhāya tiṭṭhati,||
atha akusalassa samāpatti hoti.
■
Na tāva bhikkhave akusalassa samāpatti hoti,||
yāva viriyaṁ pacc'upatthikaṁ hoti kusalesu dhammesu.|| ||
Yato ca kho bhikkhave viriyaṁ antara-hitaṁ hoti,||
kosajjaṁ pariyuṭṭhāya tiṭṭhati,||
atha akusalassa samāpatti hoti.
■
Na tāva bhikkhave akusalassa samāpatti hoti,||
yāva paññā pacc'upaṭṭhitā hoti kusalesu dhammesu.|| ||
Yato ca kho bhikkhave paññā antara-hitā hoti,||
duppaññā pariyuṭṭhāya tiṭṭhati,||
atha akusalassa samāpatti hotī" ti.|| ||