Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Pañcaka Nipāta
I: Sekha-Bala Vagga

Sutta 7

Kāmesu-Palāḷita Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[5]

[1][pts][bodh][than] Yebhūyyena bhikkhave sattā kāmesu palāḷitā.

Asita-vyābhaṇigiṁ bhikkhave kula-putto ohāya agārasmā anagāriyaṁ pabba-jito hoti,||
saddhā-pabba-jito kula-putto ti alaṁ vacanāya.|| ||

Taṁ kissa hetu?

Labbhā bhikkhave yobbanena kāmā.||
Te ca kho yādisā vā tādisā vā||
ye ca bhikkhave hīnā kāmā,||
ye ca majjhimā kāmā.||
Ye ca paṇītā kāmā||
sabbe kāmā tv'eva saṅkhaṁ gacchanti.

[6] Seyyathā pi, bhikkhave, daharo kumāro mando uttāna-seyyako dhātiyā pamādam anvāya kaṭṭhaṁ vā kaṭhalaṁ vā mukhe āhareyya,||
tam enaṁ dhāti sīghaṁ sīghaṁ mana-sikareyya,||
sīghaṁ sīghaṁ mana-sikaritvā||
sīghaṁ sīghaṁ āhareyya,||
no ce sakkuṇeyya sīghaṁ sīghaṁ āharituṁ||
vāmena hatthena sīsaṁ pariggahetvā dakkhiṇena hatthena vaṅkaṅguliṁ karitvā salohitam pi āhareyya.|| ||

Taṁ kissa hetu?|| ||

Atth'esā bhikkhave kumārassa vihesā, nesā n'atthīti vadāmi.|| ||

Karaṇīyañ ca kho etaṁ bhikkhave dhātiyā attha-kāmāya hitesiniyā anukampi-kāya anukampaṁ upādāya.|| ||

Yato ca kho so bhikkhave kumāro vuddho hoti alaṁpañño anapekkhā pana bhikkhave dhāti tasmiṁ kumāre hoti 'atta-gutto-dāni kumāro nālaṁ pamādāyā' ti.|| ||

Evam eva kho bhikkhave yāvakīvañ ca bhikkhuno saddhāya akataṁ hoti kusalesu dhammesu,||
hiriyā akataṁ hoti kusalesu dhammesu,||
ottappena akataṁ hoti kusalesu dhammesu,||
viriyena akataṁ hoti kusalesu dhammesu,||
pañññāya akataṁ hoti kusalesu dhammesu,||
anurakkhitabbo tāva me so bhikkhave bhikkhu hoti.|| ||

Yato ca kho bhikkhave bhikkhuno saddhāya kataṁ hoti kusalesu dhammesu,||
hiriyā kataṁ hoti kusalesu dhammesu,||
ottappena kataṁ hoti kusalesu dhammesu,||
viriyena kataṁ hoti kusalesu dhammesu,||
paññāya kataṁ hoti kusalesu dhammesu,||
anapekho dānāhaṁ bhikkhave tasmiṁ bhikkhusmiṁ homi:|| ||

'Atta-gutto-dāni bhikkhu nālaṁ pamādāyā ti.|| ||

 


Contact:
E-mail
Copyright Statement