Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
II: Bala Vagga

Sutta 15

Bala-Daṭṭhabba Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[11]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Pañc'imāni bhikkhave balāni.|| ||

Katamāni pañca?|| ||

Saddhā-balaṃ,||
viriya-balaṃ,||
sati-balaṃ,||
samādhi-balaṃ,||
[12] paññā-balaṃ.|| ||

Kattha ca bhikkhave saddhā-balaṃ daṭṭhabbaṃ?|| ||

Catusu sot'āpattiyaṅgesu.|| ||

Ettha saddhā-balaṃ daṭṭhabbaṃ.|| ||

Kattha ca bhikkhave viriya-balaṃ daṭṭhabbaṃ?|| ||

Catusu samma-p-padhānesu.|| ||

Ettha viriya-balaṃ daṭṭhabbaṃ.|| ||

Kattha ca bhikkhave sati-balaṃ daṭṭhabbaṃ?|| ||

Catusu sati-paṭṭhānesu.|| ||

Ettha sati-balaṃ daṭṭhabbaṃ.|| ||

Kattha ca bhikkhave samādhi-balaṃ daṭṭhabbaṃ?|| ||

Catusu jhānesu.|| ||

Ettha samādhi-balaṃ daṭṭhabbaṃ.|| ||

Kattha ca bhikkhave paññā-balaṃ daṭṭhabba?|| ||

Catusu ariya-saccesu.|| ||

Ettha paññā-balaṃ daṭṭhabbaṃ.|| ||

Imāni kho bhikkhave pañca-balānī" ti.|| ||

 


Contact:
E-mail
Copyright Statement