Aṅguttara Nikāya
Pañcaka Nipāta
III: Pañc'aṅgika Vagga
Sutta 25
Anuggahīta Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Pañcahi bhikkhave aṅgehi anuggahitā sammā-diṭṭhi||
ceto-vimutti-phalā ca hoti,||
ceto-vimutti-phalā-nisaṁsā ca,||
paññā-vimutti-phalā ca hoti||
paññā-vimutti-phalā-nisaṁsā ca.|| ||
Katamehi pañcahi?|| ||
[21] Idha, bhikkhave, sammā-diṭṭhi sīlā-nuggahitā ca hoti.|| ||
Sutā-nuggahitā ca hoti.|| ||
Sākacchā-nuggahitā ca hoti.|| ||
Samathā-nuggahitā ca hoti.|| ||
Vipassanā-nuggahitā ca hoti.|| ||
Imehi kho bhikkhave pañcahi aṅgehi anuggahitā sammā-diṭṭhi||
ceto-vimutti-phalā ca hoti,||
ceto-vimutti-phalā-nisaṁsā ca,||
paññā-vimutti-phalā ca hoti||
paññā-vimutti-phalā-nisaṁsā ca" ti.|| ||