Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
III: Pañc'aṅgika Vagga

Sutta 26

Vimutt'Āyatana Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[21]

[1][pts][bodh][olds][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'imāni bhikkhave vimutt'āyatanāni,||
yattha bhikkhuno appamattassa ātāpino pahitattassa viharato||
avimuttaṃ vā cittaṃ vimuccati,||
apari-k-khīṇā vā āsavā parikkhayaṃ gacchanti,||
ananuppattaṃ vā anuttaraṃ yoga-k-khemaṃ anupāpuṇāti.|| ||

Katamāni pañca?|| ||

Idha, bhikkhave, bhikkhuno Satthā dhammaṃ deseti aññataro vā garu-ṭ-ṭhāniyo sabrahma-cārī.|| ||

Yathā yathā bhikkhave tassa bhikkhuno Satthā dhammaṃ deseti,||
aññataro vā garu-ṭ-ṭhāniyo sabrahma-cārī,
tathā tathā so tasmiṃ dhamme attha-paṭisaṃvedī ca hoti,||
dhamma-paṭisaṃvedī ca||
tassa attha-paṭisaṃvedino dhamma-paṭisaṃvedino pāmujjaṃ jāyati,||
pamuditassa pīti jāyati,||
pīti-manassa kāyo passambhati,||
pa-s-saddha-kāyo sukhaṃ vedeti,||
sukhino cittaṃ samādhiyati.|| ||

Idaṃ, bhikkhave, paṭhamaṃ vimutt'āyatanaṃ,||
yattha bhikkhuno appamattassa ātāpino pahitattassa viharato||
avimuttaṃ vā cittaṃ vimuccati,||
apari-k-khīṇā vā āsavā parikkhayaṃ gacchanti,||
ananuppattaṃ vā anuttaraṃ yoga-k-khemaṃ anupāpuṇāti.|| ||

 

§

 

Puna ca paraṃ bhikkhave bhikkhuno na h'eva kho Satthā dhammaṃ deseti,||
aññataro vā garu-ṭ-ṭhāniyo sabrahma-cārī,||
api ca kho yathā-sutaṃ yathā-pariyattaṃ dhammaṃ vitthārena paresaṃ deseti.|| ||

Yathā yathā bhikkhave bhikkhu [22] yathā-sutaṃ yathā-pariyattaṃ dhammaṃ vitthārena paresaṃ deseti,||
tathā tathā so tasmiṃ dhamme attha-paṭisaṃvedī ca hoti,||
dhamma-paṭisaṃvedī ca||
tassa attha-paṭisaṃvedino dhamma-paṭisaṃvedino pāmujjaṃ jāyati,||
pamuditassa pīti jāyati,||
pīti-manassa kāyo passambhati,||
pa-s-saddha-kāyo sukhaṃ vedeti,||
sukhino cittaṃ samādhiyati.|| ||

Idaṃ, bhikkhave, dutiyaṃ vimutt'āyatanaṃ,||
yattha bhikkhuno appamattassa ātāpino pahitattassa viharato||
avimuttaṃ vā cittaṃ vimuccati,||
apari-k-khīṇā vā āsavā parikkhayaṃ gacchanti,||
ananuppattaṃ vā anuttaraṃ yoga-k-khemaṃ anupāpuṇāti.|| ||

 

§

 

Puna ca paraṃ bhikkhave bhikkhuno na h'eva kho Satthā dhammaṃ deseti,||
aññataro vā garu-ṭ-ṭhāniyo sabrahma-cārī,||
nā pi yathā-sutaṃ yathā-pariyattaṃ dhammaṃ vitthārena paresaṃ deseti,||
api ca kho yathā-sutaṃ yathā-pariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti.|| ||

Yathā yathā bhikkhave bhikkhu yathā-sutaṃ yathā-pariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti,||
tathā tatha so tasmiṃ dhamme attha-paṭisaṃvedī ca hoti,||
dhamma-paṭissamvedī ca||
tassa attha-paṭisaṃvedino dhamma-paṭisaṃvedino pāmujjaṃ jāyati,||
pamuditassa pīti jāyati,||
pīti-manassa kāyo passambhati,||
pa-s-saddha-kāyo sukhaṃ vedeti,||
sukhino cittaṃ samādhiyati.|| ||

Idaṃ, bhikkhave, tatiyaṃ vimutt'āyatanaṃ,||
yattha bhikkhuno appamattassa ātāpino pahitattassa viharato||
avimuttaṃ vā cittaṃ vimuccati,||
apari-k-khīṇā vā āsavā parikkhayaṃ gacchanti,||
ananuppattaṃ vā anuttaraṃ yoga-k-khemaṃ anupāpuṇāti.|| ||

 

§

 

Puna ca paraṃ bhikkhave bhikkhuno na h'eva kho Satthā dhammaṃ deseti,||
aññataro vā garu-ṭ-ṭhāniyo sabrahma-cāri,||
nā pi yathā-sutaṃ yathā-pariyattaṃ dhammaṃ vitthārena paresaṃ deseti,||
nā pi yathā-sutaṃ yathā-pariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti,||
api ca kho yathā-sutaṃ yathā-pariyattaṃ dhammaṃ cetasā anuvitakketi [23] anuvicāreti manas-ā-nupekkhati.|| ||

Yathā yathā bhikkhave bhikkhu yathā-sutaṃ yathā-pariyattaṃ dhammaṃ cetasā anuvitakketi anuvicāreti manas-ā-nupekkhati,||
tathā tathā so tasmiṃ dhamme attha-paṭisaṃvedī ca hoti,||
dhammapaṭisaṃvedi ca||
Tassa attha-paṭisaṃvedino dhamma-paṭisaṃvedino pāmujjaṃ jāyati,||
pamuditassa pīti jāyati,||
pīti-manassa kāyo passambhati,||
pa-s-saddha-kāyo sukhaṃ vedeti,||
sukhino cittaṃ samādhiyati.|| ||

Idaṃ, bhikkhave, catutthaṃ vimutt'āyatanaṃ,||
yattha bhikkhuno appamattassa ātāpino pahitattassa viharato||
avimuttaṃ vā cittaṃ vimuccati,||
apari-k-khīṇā vā āsavā parikkhayaṃ gacchanti,||
ananuppattaṃ vā anuttaraṃ yoga-k-khemaṃ anupāpuṇāti.|| ||

 

§

 

Puna ca paraṃ bhikkhave bhikkhuno na h'eva kho Satthā dhammaṃ deseti,||
aññataro vā garu-ṭ-ṭhāniyo sabrahma-cārī,||
nā pi yathā-sutaṃ yathā-pariyattaṃ dhammaṃ vitthārena paresaṃ deseti,||
nāpi yathā-sutaṃ yathā-pariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti,||
nā pi yathā-sutaṃ yathā-pariyattaṃ dhammaṃ cetasā anuvitakketi anuvicāreti manas-ā-nupekkhati,||
api ca khavassa aññātaraṃ samādhi-nimittaṃ suggahītaṃ hoti,||
sumana-sikataṃ sūpadhāritaṃ su-p-paṭividdhaṃ paññāya.|| ||

Yathā yathā bhikkhave bhikkhuno aññataraṃ samādhi-nimittaṃ suggahītaṃ hoti sumana-sikata supadhāritaṃ su-p-paṭividdhaṃ paññāya,||
tathā tathā so tasmiṃ dhamme attha-paṭisaṃvedī ca hoti,||
dhamma-paṭisaṃvedī ca.|| ||

Tassa attha-paṭisaṃvedino dhamma-paṭisaṃvedino pāmujjaṃ jāyati,||
pamuditassa pīti jāyati,||
pīti-manassa kāyo passambhati,||
pa-s-saddha-kāyo sukhaṃ vedeti,||
sukhino cittaṃ samādhiyati.|| ||

Idaṃ, bhikkhave, pañcamaṃ vimutt'āyatanaṃ,||
yattha bhikkhuno appamattassa ātāpino pahitattassa [24] viharato||
avimuttaṃ vā cittaṃ vimuccati,||
apari-k-khīṇā vā āsavā parikkhayaṃ gacchanti,||
ananuppattaṃ vā anuttaraṃ yoga-k-khemaṃ anupāpuṇāti.|| ||

Imāni kho bhikkhave pañca vimutt'āyatanāni.|| ||

Yattha bhikkhuno appamattassa ātāpino pahitattassa viharato||
avimuttaṃ vā cittaṃ vimuccati,||
apari-k-khīṇā vā āsavā parikkhayaṃ gacchanti,||
ananuppattaṃ vā anuttaraṃ yoga-k-khemaṃ anupāpuṇāti.|| ||

 


Contact:
E-mail
Copyright Statement