Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Pañcaka Nipāta
III: Pañc'aṅgika Vagga

Sutta 26

Vimutt'Āyatana Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[21]

[1][pts][bodh][olds][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'imāni bhikkhave vimutt'āyatanāni,||
yattha bhikkhuno appamattassa ātāpino pahitattassa viharato||
avimuttaṁ vā cittaṁ vimuccati,||
apari-k-khīṇā vā āsavā parikkhayaṁ gacchanti,||
ananuppattaṁ vā anuttaraṁ yoga-k-khemaṁ anupāpuṇāti.|| ||

Katamāni pañca?|| ||

Idha, bhikkhave, bhikkhuno Satthā dhammaṁ deseti aññataro vā garu-ṭ-ṭhāniyo sabrahma-cārī.|| ||

Yathā yathā bhikkhave tassa bhikkhuno Satthā dhammaṁ deseti,||
aññataro vā garu-ṭ-ṭhāniyo sabrahma-cārī,
tathā tathā so tasmiṁ dhamme attha-paṭisaṁvedī ca hoti,||
dhamma-paṭisaṁvedī ca||
tassa attha-paṭisaṁvedino dhamma-paṭisaṁvedino pāmujjaṁ jāyati,||
pamuditassa pīti jāyati,||
pīti-manassa kāyo passambhati,||
passaddha-kāyo sukhaṁ vedeti,||
sukhino cittaṁ samādhiyati.|| ||

Idaṁ, bhikkhave, paṭhamaṁ vimutt'āyatanaṁ,||
yattha bhikkhuno appamattassa ātāpino pahitattassa viharato||
avimuttaṁ vā cittaṁ vimuccati,||
apari-k-khīṇā vā āsavā parikkhayaṁ gacchanti,||
ananuppattaṁ vā anuttaraṁ yoga-k-khemaṁ anupāpuṇāti.|| ||

 

§

 

Puna ca paraṁ bhikkhave bhikkhuno na h'eva kho Satthā dhammaṁ deseti,||
aññataro vā garu-ṭ-ṭhāniyo sabrahma-cārī,||
api ca kho yathā-sutaṁ yathā-pariyattaṁ dhammaṁ vitthārena paresaṁ deseti.|| ||

Yathā yathā bhikkhave bhikkhu [22] yathā-sutaṁ yathā-pariyattaṁ dhammaṁ vitthārena paresaṁ deseti,||
tathā tathā so tasmiṁ dhamme attha-paṭisaṁvedī ca hoti,||
dhamma-paṭisaṁvedī ca||
tassa attha-paṭisaṁvedino dhamma-paṭisaṁvedino pāmujjaṁ jāyati,||
pamuditassa pīti jāyati,||
pīti-manassa kāyo passambhati,||
passaddha-kāyo sukhaṁ vedeti,||
sukhino cittaṁ samādhiyati.|| ||

Idaṁ, bhikkhave, dutiyaṁ vimutt'āyatanaṁ,||
yattha bhikkhuno appamattassa ātāpino pahitattassa viharato||
avimuttaṁ vā cittaṁ vimuccati,||
apari-k-khīṇā vā āsavā parikkhayaṁ gacchanti,||
ananuppattaṁ vā anuttaraṁ yoga-k-khemaṁ anupāpuṇāti.|| ||

 

§

 

Puna ca paraṁ bhikkhave bhikkhuno na h'eva kho Satthā dhammaṁ deseti,||
aññataro vā garu-ṭ-ṭhāniyo sabrahma-cārī,||
nā pi yathā-sutaṁ yathā-pariyattaṁ dhammaṁ vitthārena paresaṁ deseti,||
api ca kho yathā-sutaṁ yathā-pariyattaṁ dhammaṁ vitthārena sajjhāyaṁ karoti.|| ||

Yathā yathā bhikkhave bhikkhu yathā-sutaṁ yathā-pariyattaṁ dhammaṁ vitthārena sajjhāyaṁ karoti,||
tathā tatha so tasmiṁ dhamme attha-paṭisaṁvedī ca hoti,||
dhamma-paṭissamvedī ca||
tassa attha-paṭisaṁvedino dhamma-paṭisaṁvedino pāmujjaṁ jāyati,||
pamuditassa pīti jāyati,||
pīti-manassa kāyo passambhati,||
passaddha-kāyo sukhaṁ vedeti,||
sukhino cittaṁ samādhiyati.|| ||

Idaṁ, bhikkhave, tatiyaṁ vimutt'āyatanaṁ,||
yattha bhikkhuno appamattassa ātāpino pahitattassa viharato||
avimuttaṁ vā cittaṁ vimuccati,||
apari-k-khīṇā vā āsavā parikkhayaṁ gacchanti,||
ananuppattaṁ vā anuttaraṁ yoga-k-khemaṁ anupāpuṇāti.|| ||

 

§

 

Puna ca paraṁ bhikkhave bhikkhuno na h'eva kho Satthā dhammaṁ deseti,||
aññataro vā garu-ṭ-ṭhāniyo sabrahma-cāri,||
nā pi yathā-sutaṁ yathā-pariyattaṁ dhammaṁ vitthārena paresaṁ deseti,||
nā pi yathā-sutaṁ yathā-pariyattaṁ dhammaṁ vitthārena sajjhāyaṁ karoti,||
api ca kho yathā-sutaṁ yathā-pariyattaṁ dhammaṁ cetasā anuvitakketi [23] anuvicāreti manas-ā-nupekkhati.|| ||

Yathā yathā bhikkhave bhikkhu yathā-sutaṁ yathā-pariyattaṁ dhammaṁ cetasā anuvitakketi anuvicāreti manas-ā-nupekkhati,||
tathā tathā so tasmiṁ dhamme attha-paṭisaṁvedī ca hoti,||
dhammapaṭisaṁvedi ca||
Tassa attha-paṭisaṁvedino dhamma-paṭisaṁvedino pāmujjaṁ jāyati,||
pamuditassa pīti jāyati,||
pīti-manassa kāyo passambhati,||
passaddha-kāyo sukhaṁ vedeti,||
sukhino cittaṁ samādhiyati.|| ||

Idaṁ, bhikkhave, catutthaṁ vimutt'āyatanaṁ,||
yattha bhikkhuno appamattassa ātāpino pahitattassa viharato||
avimuttaṁ vā cittaṁ vimuccati,||
apari-k-khīṇā vā āsavā parikkhayaṁ gacchanti,||
ananuppattaṁ vā anuttaraṁ yoga-k-khemaṁ anupāpuṇāti.|| ||

 

§

 

Puna ca paraṁ bhikkhave bhikkhuno na h'eva kho Satthā dhammaṁ deseti,||
aññataro vā garu-ṭ-ṭhāniyo sabrahma-cārī,||
nā pi yathā-sutaṁ yathā-pariyattaṁ dhammaṁ vitthārena paresaṁ deseti,||
nāpi yathā-sutaṁ yathā-pariyattaṁ dhammaṁ vitthārena sajjhāyaṁ karoti,||
nā pi yathā-sutaṁ yathā-pariyattaṁ dhammaṁ cetasā anuvitakketi anuvicāreti manas-ā-nupekkhati,||
api ca khavassa aññātaraṁ samādhi-nimittaṁ suggahītaṁ hoti,||
sumana-sikataṁ sūpadhāritaṁ su-p-paṭividdhaṁ paññāya.|| ||

Yathā yathā bhikkhave bhikkhuno aññataraṁ samādhi-nimittaṁ suggahītaṁ hoti sumana-sikata supadhāritaṁ su-p-paṭividdhaṁ paññāya,||
tathā tathā so tasmiṁ dhamme attha-paṭisaṁvedī ca hoti,||
dhamma-paṭisaṁvedī ca.|| ||

Tassa attha-paṭisaṁvedino dhamma-paṭisaṁvedino pāmujjaṁ jāyati,||
pamuditassa pīti jāyati,||
pīti-manassa kāyo passambhati,||
passaddha-kāyo sukhaṁ vedeti,||
sukhino cittaṁ samādhiyati.|| ||

Idaṁ, bhikkhave, pañcamaṁ vimutt'āyatanaṁ,||
yattha bhikkhuno appamattassa ātāpino pahitattassa [24] viharato||
avimuttaṁ vā cittaṁ vimuccati,||
apari-k-khīṇā vā āsavā parikkhayaṁ gacchanti,||
ananuppattaṁ vā anuttaraṁ yoga-k-khemaṁ anupāpuṇāti.|| ||

Imāni kho bhikkhave pañca vimutt'āyatanāni.|| ||

Yattha bhikkhuno appamattassa ātāpino pahitattassa viharato||
avimuttaṁ vā cittaṁ vimuccati,||
apari-k-khīṇā vā āsavā parikkhayaṁ gacchanti,||
ananuppattaṁ vā anuttaraṁ yoga-k-khemaṁ anupāpuṇāti.|| ||

 


Contact:
E-mail
Copyright Statement