Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
Pañcaka-Nipāta
IV. Sumanā Vagga

Sutta 31

Sumanā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[32]

[1][pts][olds][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa Ārāme.|| ||

Atha kho sumanā rāja-kumārī pañcahi rathasatehi pañcahi rāja-kumārisatehi parivutā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnā kho sumanā rāja-kumārī Bhagavantaṃ etad avoca:|| ||

Idhassu bhante Bhagavato dve sāvakā samasaddhā samasīlā samapaññā,||
eko dāyako eko adāyako,||
te kāyassa [33] bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjeyyuṃ,||
deva-bhūtānam pana n'esaṃ bhante siyā viseso siyā nānā-karaṇan ti?|| ||

Siyā Sumane'ti Bhagavā avoca.|| ||

Yo so Sumane dāyako,||
so amuṃ adāyakaṃ deva-bhūto samāno pañcahi ṭhānehi adhigaṇhāti.|| ||

Dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena.|| ||

Yo so Sumane dāyako,||
so amuṃ adāyakaṃ deva-bhūto samāno imehi pañcahi ṭhānehi adhigaṇhāti.|| ||

Sace pana te bhante tato cutā itthattaṃ āga-c-chanti,||
manussa bhūtānaṃ pana tesaṃ bhante siyā viseso,||
siyā nānā-karaṇanti?|| ||

Siyā Sumaneti Bhagavā avoca.|| ||

Yo so Sumane dāyako,||
so amuṃ adāyakaṃ manussa-bhuto samāno pañcahi ṭhānehi adhigaṇhāti:||
mānusakena āyunā,||
mānusakena vaṇṇena,||
mānusakena sukhena|| ||

Mānusa-kena yasena,||
mānusakena ādhipateyyena.|| ||

Yo so Sumane dāyako,||
so amuṃ adāyakaṃ manussa-bhuto samāno imehi pañcahi ṭhānehi adhigaṇhāti.|| ||

Sace pana te bhante ubho agārasmā anagāriyaṃ pabbajanti,||
pabba-jitānaṃ pana n'esaṃ bhante siyā viseso siyā nānā-karaṇanti?|| ||

Siyā Sumaneti Bhagavā avoca.|| ||

Yo so Sumane dāyako,||
so amuṃ adāyakaṃ pabba-jito samāno pañcahi ṭhānehi adhigaṇhāti:||
yācito'va bahulaṃ cīvaraṃ paribhuñjati appaṃ ayācito.|| ||

Yācitova bahulaṃ piṇḍa-pātaṃ paribhuñjati,||
appaṃ ayācito.|| ||

Yācito'va bahulaṃ sen'āsanaṃ paribhuñjati,||
appaṃ ayācito.|| ||

Yācito'va bahulaṃ gilāna paccaya bhesajja-parikkhāraṃ paribhuñjati,||
appaṃ ayācito:|| ||

Ye hi kho pana sabrahma-cārīhi saddhiṃ viharati,||
tyāssa manāpen'eva bahulaṃ kāya-kammena samud'ācaranti,||
appaṃ amanāpena,||
manāpen'eva bahulaṃ vacī-kammena samud'ācaranti,||
appaṃ amanāpena,||
manāpen'eva bahulaṃ mano-kammena samud'ācaranti,||
appaṃ amanāpena.|| ||

Manāpaṃ yeva upahāraṃ upaharanti,||
appaṃ [34] amanāpaṃ yo so Sumane dāyako,||
so amuṃ adāyakaṃ pabba-jito samāno imehi pañcahi ṭhānehi adhigaṇhāti.|| ||

Sace pana te bhante ubho Arahattaṃ pāpuṇanti,||
Arahattappantānaṃ pana n'esaṃ bhante siyā viseso siyā nānā-karaṇan ti?|| ||

Ettha kho pan'esāṃ Sumane na kiñci nānā-karaṇaṃ vadāmi yad idaṃ vimuttiyā vimuttin ti.|| ||

Acchariyaṃ bhante,||
abbhutaṃ bhante.|| ||

Yāvañ cidaṃ bhante alam eva dānāni dātuṃ,||
alaṃ puññāni kātuṃ,||
yatra hi nāma deva-bhūtassa pi upakārāni puññāni,||
manussa-bhutassa pi upakārāni puññāni,||
pabba-jitassa pi upakārāni puññānīti.|| ||

Idam avoca Bhagavā idaṃ vatvā Sugato athāparaṃ etad avoca Satthā:|| ||

 

Yathā pi cando vimalo gacchaṃ ākāsa-dhātuyā||
Sabbe tārā gaṇe loke ābhāya atirocati,||
Tath'eva sīla-sampanno saddho purisa-puggalo||
Sabbe maccharino loke cāgena atirocati.|| ||

Yathā pi megho thanayaṃ vijjumālī satakkaku||
Thalaṃ ninnaṃ ca pūreti abhivassaṃ vasundharaṃ,||
Evaṃ dassana sampanno sammā sambuddha-sāvako||
Macchariṃ adhigaṇhāti pañca-ṭhānehi paṇḍito:||
Āyunā yasasā veca vaṇṇena ca sukhena ca||
Sace bhoga paribbūḷho pecca sagge pamodatī ti|| ||

 


Contact:
E-mail
Copyright Statement