Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
Pañcaka-Nipāta
IV. Sumanā Vagga

Sutta 37

Bhojana Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[42]

[1][pts][than][olds][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Bhojanaṁ bhikkhave dadamāno dāyako paṭiggāhakānaṁ pañca ṭhānāni deti.

Katamāni pañca?

2. Āyuṁ deti,||
vaṇṇaṁ deti,||
sukhaṁ deti,||
balaṁ deti,||
paṭibhānaṁ deti.|| ||

Āyuṁ kho pana datvā āyussa bhāgī hoti||
dibbassa vā mānusassa vā,||
vaṇaṇaṁ datvā vaṇṇassa bhāgī hoti||
dibbassa vā mānussa vā,||
sukhaṁ datvā sukhassa bhāgī hoti||
dibbassa vā mānusassa vā,||
paṭihānaṁ datvā paṭibhānassa bhāgī hoti||
dibbassa vā mānusassa vā.|| ||

Bhojanaṁ bhikkhave dada-māno dāyako paṭiggāhakānaṁ imāni pañca ṭhānāni deti" ti.|| ||

 

Āyudo balado dhīro vaṇṇado paṭibhāṇado||
sukhassa dātā medhāvī sukhaṁ so adhigacchati.|| ||

Āyuṁ datvā balaṁ vaṇṇaṁ sukhañ ca paṭibhāṇao||
dīghāyu yasavā hoti yattha yatth'upapajjatī ti.|| ||

 


Contact:
E-mail
Copyright Statement