Aṅguttara-Nikāya
Pañcaka-Nipāta
IV. Sumanā Vagga
Sutta 37
Bhojana Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][olds][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Bhojanaṁ bhikkhave dadamāno dāyako paṭiggāhakānaṁ pañca ṭhānāni deti.
Katamāni pañca?
2. Āyuṁ deti,||
vaṇṇaṁ deti,||
sukhaṁ deti,||
balaṁ deti,||
paṭibhānaṁ deti.|| ||
Āyuṁ kho pana datvā āyussa bhāgī hoti||
dibbassa vā mānusassa vā,||
vaṇaṇaṁ datvā vaṇṇassa bhāgī hoti||
dibbassa vā mānussa vā,||
sukhaṁ datvā sukhassa bhāgī hoti||
dibbassa vā mānusassa vā,||
paṭihānaṁ datvā paṭibhānassa bhāgī hoti||
dibbassa vā mānusassa vā.|| ||
Bhojanaṁ bhikkhave dada-māno dāyako paṭiggāhakānaṁ imāni pañca ṭhānāni deti" ti.|| ||
Āyudo balado dhīro vaṇṇado paṭibhāṇado||
sukhassa dātā medhāvī sukhaṁ so adhigacchati.|| ||
Āyuṁ datvā balaṁ vaṇṇaṁ sukhañ ca paṭibhāṇao||
dīghāyu yasavā hoti yattha yatth'upapajjatī ti.|| ||