Aṅguttara Nikāya
Pañcaka Nipāta
5. Muṇḍa-Rāja-Vagga
Sutta 41
Pañca Bhoga Ādiya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][olds][bodh] Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho Anāthapiṇḍiko gahapati yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinnaṁ kho Anāthapiṇḍikaṁ gahapatiṁ Bhagavā etad avoca:|| ||
[2] Pañc'ime gahapati bhogānaṁ ādiyā.|| ||
Katame pañca?|| ||
Idha gahapati ariya-sāvako uṭṭhāna-viriyādhigatehi bhogehi bāhā-bala-paricitehi sedāvakkhittehi dhamm'ikehi dhamma-laddhehi attāṇaṁ sukheti||
pīṇeti, sammā sukhaṁ pariharati.||
Mātā-pitaro sukheti,||
pīṇeti, sammā sukhaṁ pariharati.||
Putta-dāra-dāsa-kamma-kara-porise sukheti,||
pīṇeti, sammā sukhaṁ pariharati.|| ||
Ayaṁ paṭhamo bhogānaṁ ādiyo.|| ||
■
[3] Puna ca paraṁ gahapati ariya-sāvako uṭṭhāna-viriyādhigatehi bhogehi bāhā-bala-paricitehi sedāvakkhittehi dhamm'ikehi dhamma-laddhehi mitt-ā-macce sukheti,||
pīṇeti, sammā sukhaṁ pariharati.|| ||
Ayaṁ dutiyo bhogānaṁ ādiyo.|| ||
■
[4] Puna ca paraṁ gahapati ariya-sāvako uṭṭhāna-viriyādhigatehi bhogehi bāhā-bala-paricitehi sedāvakkhittehi dhamm'ikehi dhamma-laddhehi yā tā honti āpadā aggito vā udakato vā rājato vā coratovā appiyato vā dāyādato,||
tathā-rūpāsu āpadāsu bhogehi pariyodhāya vattati,||
sotthiṁ attāṇaṁ karoti|| ||
Ayaṁ tatiyo bhogānaṁ ādiyo.|| ||
■
[5] Puna ca paraṁ gahapati ariya-sāvako uṭṭhāna-viriyādhigatehi bhogehi bāhā-bala-paricitehi sedāvakkhittehi dhamm'ikehi dhamma-laddhehi pañca balī kattā hoti:||
ñāti-baliṁ, athitibaliṁ pubbapetabaliṁ, rājabaliṁ, devatābaliṁ.|| ||
Ayaṁ catuttho bhogānaṁ ādiyo.|| ||
■
[6] Puna ca paraṁ gahapati ariya-sāvako uṭṭhāna-viriyādhigatehi bhogehi bāhā-bala-paricitehi sedācakkhittehi dham- [46] mikehi dhamma-laddhehi ye te samaṇa-brāhmaṇā mada-p-pamādā paṭiviratā khanti-soracce niviṭṭhā ekam attāṇaṁ damenti,||
ekam attāṇaṁ samenti,||
ekam attāṇaṁ parinibbāpenti,||
tathā-rūpesu samaṇa-brāhmaṇesu uddhaggikaṁ dakkhiṇaṁ patiṭṭhāpeti sovaggikaṁ sukha-vipākaṁ sagga-saṁvaṭṭa-nikaṁ.|| ||
Ayaṁ pañacamo bhogānaṁ ādiyo.|| ||
Ime kho gahapati pañca bhogānaṁ ādiyā.|| ||
§
[7] Tassa ce gahapati ariya-sāvakassa ime pañca bhogānaṁ ādiye ādiyato bhogā parikkhayaṁ gacchanti,||
tassa evaṁ hoti:|| ||
'Ye vata bhogānaṁ ādiyā,||
te c'āhaṁ ādiyāmi.|| ||
Bhogā ca me parikkhayaṁ gacchantī' ti.|| ||
Iti'ssa hoti avi-p-paṭisāro.|| ||
Tassa ce gahapati ariya-sāvakassa ime pañca bhogānaṁ ādiye ādiyato bhogā abhivaḍḍhanti,||
tassa evaṁ hoti:|| ||
'Ye vata bhogānaṁ ādiyā,||
te c'āhaṁ ādiyāmi bhogā ca me abhivaḍḍhantī' ti|| ||
Iti'ssa hoti ubhayen'eva avi-p-paṭisāro ti.|| ||
Bhuttā bhogā bhatā bhaccā vitiṇṇā āpadāsu me,||
Uddhato dakkhiṇā dinnā atho pañca balī katā.||
Upaṭṭhitā sīlavanto saññatā brahma-cārayo.|| ||
Yadatthaṁ bhogaṁ iccheyya paṇḍito gharamāvasaṁ,||
So me attho anuppatto kataṁ ananutappiyaṁ.|| ||
Etaṁ anussaraṁ macvo ariya-Dhamme ṭhito naro||
Idh'eva naṁ pasaṁ-santi pecca sagge pamodatī ti.|| ||