Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
5. Muṇḍarāja-Vagga

Sutta 44

Manāpadāyī Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[49]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati Mahāvane Kūṭāgāra-sālāyaṃ.|| ||

Atha kho Bhagavā pubbatha-samayaṃ nivāsetvā patta-cīvaram ādāya yena Uggassa gahapatino Vesālikassa nivesanaṃ ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Atha kho Uggo gahapati Vesāliko yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Uggo gahapati Vesāliko Bhagavantaṃ etad avoca:|| ||

2. "Sammukhā me taṃ bhante Bhagavato sutaṃ,||
sammukhā paṭiggahītaṃ||
'manāpadāyī labhate manāpan' ti.|| ||

Manāpaṃ me bhante sāla-pupphakaṃ khādanīyaṃ.|| ||

Taṃ me Bhagavā patigaṇhātu anukampaṃ upādāyā ti.|| ||

Paṭiggahesi Bhagavā anukampaṃ upādāya.|| ||

"Sammukhā me taṃ bhante Bhagavato sutaṃ,||
sammukhā paṭiggahītaṃ||
'manāpadāyī labhate manāpan' ti.|| ||

Manāpaṃ me bhante sampanna-kolakaṃ sūkara-maṃsaṃ.|| ||

Taṃ me Bhagavā patigaṇhātu anukampaṃ upādāyā' ti.|| ||

Paṭiggahesi Bhagavā anukampaṃ upādāya.|| ||

"Sammukhā me taṃ bhante Bhagavato sutaṃ,||
sammukhā paṭiggahītaṃ||
'manāpadāyī labhate manāpan' ti.|| ||

Manāpaṃ me bhante nibbaddha-teḷakaṃ nāliya-sākaṃ.|| ||

Taṃ me Bhagavā patigaṇhātu anukampaṃ upādāyā" ti.|| ||

Paṭiggahesi Bhagavā anukampaṃ upādāya.|| ||

"Sammukhā me taṃ bhante Bhagavato sutaṃ,||
sammukhā paṭiggahītaṃ||
'manāpadāyī labhate manāpan' ti.|| ||

Manāpaṃ me bhante sālīnaṃ odano vicita-kāḷako aneka-sūpo aneka-vyañjano.|| ||

Taṃ me Bhagavā patigaṇhātu anunampaṃ upādāyā" ti.|| ||

Paṭiggahesi Bhagavā anukampaṃ upādāya.|| ||

[50] "Sammukhā me taṃ bhante Bhagavato sutaṃ,||
sammukhā paṭiggahītaṃ||
'manāpadāyī labhate manāpan' ti.|| ||

Manāpaṃ me bhante kāsikāni vatthāni.|| ||

Tāni me Bhagavā patigaṇhātu anukampaṃ upādāyā" ti.|| ||

Paṭiggahesi Bhagavā anukampaṃ upādāya.|| ||

"Sammukhā me taṃ bhante Bhagavato sutaṃ,||
sammukhā paṭiggahītaṃ||
'manāpadāyī labhate manāpan' ti.|| ||

Manāpaṃ me bhante pallaṅko goṇa-katthato paṭikatthato paṭalika-t-thato kādali-miga-pavara-paccattha-raṇo sa-uttaracchado ubhato lohita-kūpadhāno.|| ||

Api ca bhante mayam p'etaṃ jānāma 'n'etaṃ Bhagavato kappatī' ti,||
idaṃ me bhante candana-phalakaṃ agghati adhikasahassaṃ.|| ||

Taṃ me Bhagavā patigaṇhātu anukampaṃ upādāyā" ti.|| ||

Paṭiggahesi Bhagavā anukampaṃ upādāya.|| ||

 

§

 

Atha kho Bhagavā Uggaṃ gahapatiṃ Vesālikaṃ iminā anumodanīyena anumodi:|| ||

Manāpadāyī labhate manāpaṃ yo ujju-bhūtesu dadāti chandasā,||
Acchādanaṃ sayanaṃ ath'annapānaṃ nāna-p-pakārāni ca paccayāni.|| ||

Cattañ ca muttañ ca anaggahītaṃ khettūpame Arahante viditvā,||
So duccajaṃ sappuriso cajitvā manāpadāyī labhate manāpan ti.|| ||

 

§

 

Atha kho Bhagavā Uggaṃ gahapatiṃ Vesālikaṃ iminā anumodanīyena anumo-ditvā uṭṭhāy āsanā pakkāmi.|| ||

Atha kho Uggo gahapati Vesāliko aparena samayena kālam akāsi.|| ||

Kālakato ca Uggo gahapati Vesāliko aññataraṃ mano-mayaṃ kāyaṃ upapajjī.|| ||

Tena kho pana samayena Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa Ārāme.|| ||

Atha kho Uggo deva-putto abhikkantāya rattiyā abhikkanta-vaṇṇo kevala-kap- [51] paṃ Jetavanaṃ obhāsetvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhitaṃ kho Uggaṃ deva-puttaṃ Bhagavā etad avoca:|| ||

'Kacci te Ugga yathādhippāyo' ti?|| ||

'Taggha me bhante yathādhippāyo' ti.|| ||

Atha kho Bhagavā Uggaṃ deva-puttaṃ gāthāhi ajjhabhāsi:|| ||

Manāpa-dāyī labhate manāpaṃ,||
Aggassa dātā labhate pun'aggaṃ,||
Varassa dātā vara-lābhi hoti,||
Seṭṭhaṃ dado seṭṭham upeti ṭhānaṃ.|| ||

Aggadāyī varadāyī seṭṭha-dāyī ca yo naro,||
Dīghāyu yasavā hoti yattha yatth'upapajjatī" ti.|| ||


Contact:
E-mail
Copyright Statement