Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
5. Muṇḍarāja-Vagga

Sutta 45

Puññābhisanda Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[51]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

2. Pañc'ime bhikkhave puññ-ā-bhisandā kusal-ā-bhisandā sukhass'āhārā sovaggikā sukha-vipākā sagga-saṃvaṭṭanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvaṭṭanti.|| ||

Katame pañca?|| ||

3. Yassa bhikkhave bhikkhu cīvaraṃ paribhuñjamāno appamāṇaṃ ceto-samādhiṃ upasampajja viharati,||
appamāṇo tassa puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro sovaggiko sukha-vipāko sagga-saṃvaṭṭa-niko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvaṭṭati.|| ||

Yassa bhikkhave bhikkhu piṇḍa-pātaṃ paribhuñjamāno appamāṇaṃ ceto-samādhiṃ upasampajja viharati,||
appamāṇo tassa puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro sovaggiko sukha-vipāko sagga-saṃvaṭṭa-niko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvaṭṭati.|| ||

Yassa bhikkhave bhikkhu vihāraṃ paribhuñjamāno appamāṇaṃ ceto-samādhiṃ upasampajja viharati,||
appamāṇo tassa puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro sovaggiko sukha-vipāko sagga-saṃvaṭṭa-niko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvaṭṭati.|| ||

Yassa bhikkhave bhikkhu mañca-pīṭhaṃ paribhuñjamāno appamāṇaṃ ceto-samādhiṃ upasampajja viharati,||
appamāṇo tassa puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro sovaggiko sukha-vipāko sagga-saṃvaṭṭa-niko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvaṭṭati.|| ||

Yassa bhikkhave bhikkhu gilāna-pacchaya-bhesajja-parikkhāraṃ paribhuñjamāno appamāṇaṃ ceto-samādhiṃ [52] upasampajja viharati,||
appamāṇo tassa puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro sovaggiko sukha-vipāko sagga-saṃvaṭṭa-niko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvaṭṭati.|| ||

Ime kho bhikkhave pañca puññ-ā-bhisandā kusal-ā-bhisandā sukhass'āhārā sovaggikā sukha-vipākā sagga-saṃvaṭṭanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvaṭṭanti.|| ||

 

§

 

4. Imehi ca pana bhikkhave pañcahi puññ-ā-bhisandehi kusal-ā-bhisandehi samannāgatassa ariya-sāvakassa na sukaraṃ puññassa pamāṇaṃ gahetuṃ:|| ||

"Ettako puññāhisando kusal-ā-bhisando sukhass'āhāro sovaggiko sukha-vipāko sagga-saṃvaṭṭa-niko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvaṭṭatī" ti.|| ||

Atha kho asaṅkheyyo appameyyo mahā-puñña-k-khandho tv'eva saṅkhaṃ gacchati.|| ||

Seyyathā pi, bhikkhave, mahasamudde na sukaraṃ udakassa pamāṇaṃ gahetuṃ|| ||

'Ettakāni udak'āḷhakānīti vā||
ettakāni udak'āḷhaka-satānīti vā||
ettakāni udak'āḷhaka sata-sahassānī' ti vā.|| ||

Atha kho asaṅkheyyo appameyyo mahā-udaka-k-khandho tv'eva saṅkhaṃ gacchati.|| ||

Evam eva kho bhikkhave imehi pañcahi puññ-ā-bhisandehi kusal-ā-bhisandehi samannāgatassa ariya-sāvakassa na sukaraṃ puññassa pamāṇaṃ gahetuṃ|| ||

'Ettako puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro sovaggiko sukha-vipāko sagga-saṃvaṭṭa-niko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvaṭṭatī' ti.|| ||

Atha kho asaṅkheyyo appameyyo mahā-puñña-k-khandho tv'eva saṅkhaṃ gacchatī ti.|| ||

Mahodadhiṃ aparimitaṃ mahā-saraṃ||
Bahu-bheravaṃ ratana-gaṇānam ālayaṃ,||
Najjo yathā maccha-gaṇa-Saṅgha-sevitā||
Puthū savantī upayanti sāgaraṃ.||
[53] evaṃ naraṃ annadapānavatthadaṃ||
Seyyā nisajjattharaṇassa dāyakaṃ,||
Puññassa dhārā upayanti paṇḍitaṃ||
Najjo yathā vārivahāva sāgaran ti.|| ||


Contact:
E-mail
Copyright Statement