Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Pañcaka Nipāta
5. Muṇḍarāja-Vagga

Sutta 45

Puññābhisanda Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[51]

[1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

2. Pañc'ime bhikkhave puññ-ā-bhisandā kusalābhisandā sukhass'āhārā sovaggikā sukha-vipākā sagga-saṁvaṭṭanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvaṭṭanti.|| ||

Katame pañca?|| ||

3. Yassa bhikkhave bhikkhu cīvaraṁ paribhuñjamāno appamāṇaṁ ceto-samādhiṁ upasampajja viharati,||
appamāṇo tassa puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro sovaggiko sukha-vipāko sagga-saṁvaṭṭa-niko iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvaṭṭati.|| ||

Yassa bhikkhave bhikkhu piṇḍa-pātaṁ paribhuñjamāno appamāṇaṁ ceto-samādhiṁ upasampajja viharati,||
appamāṇo tassa puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro sovaggiko sukha-vipāko sagga-saṁvaṭṭa-niko iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvaṭṭati.|| ||

Yassa bhikkhave bhikkhu vihāraṁ paribhuñjamāno appamāṇaṁ ceto-samādhiṁ upasampajja viharati,||
appamāṇo tassa puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro sovaggiko sukha-vipāko sagga-saṁvaṭṭa-niko iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvaṭṭati.|| ||

Yassa bhikkhave bhikkhu mañca-pīṭhaṁ paribhuñjamāno appamāṇaṁ ceto-samādhiṁ upasampajja viharati,||
appamāṇo tassa puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro sovaggiko sukha-vipāko sagga-saṁvaṭṭa-niko iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvaṭṭati.|| ||

Yassa bhikkhave bhikkhu gilāna-pacchaya-bhesajja-parikkhāraṁ paribhuñjamāno appamāṇaṁ ceto-samādhiṁ [52] upasampajja viharati,||
appamāṇo tassa puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro sovaggiko sukha-vipāko sagga-saṁvaṭṭa-niko iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvaṭṭati.|| ||

Ime kho bhikkhave pañca puññ-ā-bhisandā kusalābhisandā sukhass'āhārā sovaggikā sukha-vipākā sagga-saṁvaṭṭanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvaṭṭanti.|| ||

 

§

 

4. Imehi ca pana bhikkhave pañcahi puññ-ā-bhisandehi kusal-ā-bhisandehi samannāgatassa ariya-sāvakassa na sukaraṁ puññassa pamāṇaṁ gahetuṁ:|| ||

"Ettako puññāhisando kusal-ā-bhisando sukhass'āhāro sovaggiko sukha-vipāko sagga-saṁvaṭṭa-niko iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvaṭṭatī" ti.|| ||

Atha kho asaṅkheyyo appameyyo mahā-puñña-k-khandho tv'eva saṅkhaṁ gacchati.|| ||

Seyyathā pi, bhikkhave, mahasamudde na sukaraṁ udakassa pamāṇaṁ gahetuṁ|| ||

'Ettakāni udak'āḷhakānīti vā||
ettakāni udak'āḷhaka-satānīti vā||
ettakāni udak'āḷhaka sata-sahassānī' ti vā.|| ||

Atha kho asaṅkheyyo appameyyo mahā-udaka-k-khandho tv'eva saṅkhaṁ gacchati.|| ||

Evam eva kho bhikkhave imehi pañcahi puññ-ā-bhisandehi kusal-ā-bhisandehi samannāgatassa ariya-sāvakassa na sukaraṁ puññassa pamāṇaṁ gahetuṁ|| ||

'Ettako puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro sovaggiko sukha-vipāko sagga-saṁvaṭṭa-niko iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvaṭṭatī' ti.|| ||

Atha kho asaṅkheyyo appameyyo mahā-puñña-k-khandho tv'eva saṅkhaṁ gacchatī ti.|| ||

Mahodadhiṁ aparimitaṁ mahā-saraṁ||
Bahu-bheravaṁ ratana-gaṇānam ālayaṁ,||
Najjo yathā maccha-gaṇa-Saṅgha-sevitā||
Puthū savantī upayanti sāgaraṁ.||
[53] evaṁ naraṁ annadapānavatthadaṁ||
Seyyā nisajjattharaṇassa dāyakaṁ,||
Puññassa dhārā upayanti paṇḍitaṁ||
Najjo yathā vārivahāva sāgaran ti.|| ||


Contact:
E-mail
Copyright Statement