Aṅguttara Nikāya
Pañcaka Nipāta
5. Muṇḍarāja-Vagga
Sutta 50
Nārada Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ āyasmā Nārado Pāṭalīputte viharati Kukkuṭ'ārāme.|| ||
Tena kho pana samayena Muṇḍassa rañño Bhaddā devī kāla-katā hoti piyā manāpā.|| ||
So Bhaddāya deviyā piyāpāyena n'eva nahāyati,||
na vilimpati,||
na bhattaṁ bhuñjati,||
na kammantaṁ payojeti.|| ||
Rattin-divaṁ Bhaddāya deviyā sarīre ajjhomucchito.|| ||
Atha kho Muṇḍo rājā Piyakaṁ kosārakkha āmantesi:|| ||
'Tena hi samma Piyaka [58] Bhaddāya deviyā sarīraṁ āyasāya teladoṇiyā pakkhipitvā aññissā āyasāya doṇiyā paṭikujjetha yathā mayaṁ Bhaddāya deviyā sarīraṁ cirataraṁ passeyyāmā' ti.|| ||
'Evaṁ devā' ti kho Piyako kosārakkho Muṇḍassa rañño paṭi-s-sutvā Bhaddāya deviyā sariraṁ āyasāya teladoṇiyā pakkhipitvā aññissā āyasāya doṇiyā paṭikujji.|| ||
Atha kho Piyakassa kosārakkhassa etad ahosi:|| ||
'Imassa kho Muṇḍassa rañño Bhaddā devī kāla-katā piyā manāpā.|| ||
So Bhaddāya deviyā piyāpāyena n'eva nahāyāti,||
na vilimpati,||
na bhattaṁ bhuñjati,||
na kammantaṁ payojeti.|| ||
Rattin-divaṁ Bhaddāya deviyā sarīre ajjhomucchito.|| ||
Kaṁ nu kho Muṇḍo rājā samaṇaṁ vā brāhmaṇaṁ vā payirupāseyya,||
yassa dhammaṁ sutvā soka-sallaṁ pajaheyyā" ti?|| ||
Atha kho Piyakassa kosārakkhassa etad ahosi:|| ||
'Ayaṁ kho āyasmā Nārado Pāṭalīputte viharati Kukkuṭ'ārāme.|| ||
Taṁ kho pan'āyasmantaṁ Nāradaṁ evaṁ kālyāṇo kitti-saddo abbhu-g-gato:|| ||
"Paṇḍito vyatto medhāvī bahu-s-suto cittakathī kalyāṇapaṭibhāno vuddho c'eva arahā ca."|| ||
Yaṁ nūna Muṇḍo rājā āyasmantaṁ Nāradaṁ payirupāseyya,||
app'eva nāma Muṇḍo rājā āyasmato Nāradassa dhammaṁ sutvā soka-sallaṁ pajaheyyā' ti.|| ||
Atha kho Piyako kosārakkho yena Muṇḍo rājā ten'upasaṅkami.|| ||
Upasaṅkamitvā Muṇḍaṁ rājānaṁ etad avoca:|| ||
'Ayaṁ kho deva āyasmā Nārado Pāṭalīputte viharati Kukkuṭ'ārāme.|| ||
Taṁ kho pan'āyasmantaṁ Nāradaṁ evaṁ kalyāṇo kitti-saddo abbhu-g-gato:|| ||
"Paṇḍito vyatto medhāvī bahu-s-suto cittakathī kalyāṇapaṭibhāno vuddho c'eva arahā ca."|| ||
Yadi pana devo āyasmantaṁ Nāradaṁ payirupāseyya,||
app'eva nāma devo āyasmato Nāradassa dhammaṁ sutvā soka-sallaṁ pajaheyyā' ti.|| ||
'Tena hi samma Piyaka [59] āyasmantaṁ Nāradaṁ paṭivedehi.|| ||
Kathaṁ hi nāma mādiso samaṇaṁ vā brāhmaṇaṁ vā vijite vasantaṁ pubbe appaṭisaṁvidito upasaṅkamitabbaṁ maññeyyā' ti?|| ||
'Evaṁ devā' ti kho Piyako kosārakkho Muṇḍassa rañño paṭi-s-sutvā yen'āyasmā Nārado ten'upasaṅkami.|| ||
Upasaṅkamitvā āyasmantaṁ Nāradaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho Piyako kosārakkho āyasmantaṁ Nāradaṁ etad avoca:|| ||
'Imassa bhante Muṇḍassa rañño Bhaddā devī kāla-katā piyā manāpā.|| ||
So Bhaddāya deviyā piyāpāyena n'eva nahāyati,||
na vilimpati,||
na bhattaṁ bhuñjati,||
na kammantaṁ payojeti.|| ||
Rattin-divaṁ Bhaddāya deviyā sarire ajajhomucchito.|| ||
Sādhu bhante āyasmā Nārado Muṇḍassa rañño tathā dhammaṁ desetu,||
yathā Muṇḍo rājā āyasmato Nāradassa dhammaṁ sutvā soka-sallaṁ pajaheyyā' ti.|| ||
'Yassa dāni Piyaka Muṇḍo rājā kālaṁ maññatī' ti.|| ||
Atha kho Piyako kosārakkho uṭṭhāy āsanā āyasamntaṁ Nāradaṁ abhivadetvā padakkhiṇaṁ katvā yena Muṇḍo rājā ten'upasaṅkami.|| ||
Upasaṅkamitvā Muṇḍaṁ rājānaṁ etad avoca:|| ||
'Katāvakāso kho deva āyasmatā Nāradena,||
yassa dāni devo kālaṁ maññatī' ti.|| ||
'Tena hi samma Piyaka bhadrāni bhadrāni yānāni yojāpehī' ti.|| ||
'Evaṁ devā' ti kho Piyako kosārakkho Muṇḍassa rañño paṭi-s-sutvā bhadrāni bhadrāni yānāni yojāpetvā Muṇḍaṁ rājānaṁ etad avoca:|| ||
'Yuttāni kho te deva bhadrāni bhadrāni yānāni.|| ||
'Yassa'dāni devo kālraṁ maññatī' ti.|| ||
2. Atha kho Muṇḍo rājā bhadraṁ yānaṁ abhirahitvā bhadrehi yānehi.|| ||
Yena Kukakuṭārāmo tena pāyāsi mahaccā rājānubhāvena āyasmannaṁ Nāradaṁ dassanāya.|| ||
Yāvatikā yānassa bhumi yānena gantvā yānā paccorohitvā pattiko'va ārāmaṁ pāvisi.|| ||
Atha kho Muṇḍo rājā yen'āyasmā Nārado ten'upasaṅkami.|| ||
Upasaṅkamitvā āyasmanaṁ Nāradaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka- [60] m-antaṁ nisinnaṁ kho Muṇḍaṁ rājānaṁ āyasmā Nārado etad avoca:|| ||
§
Pañc'imāni mahārāja alabbha-nīyāni Ṭhānāni samaṇena vā brāhmaṇena vā devena vā Mārena vā Brahmunā vā kenaci vā lokasmiṁ.|| ||
Katamāni pañca?|| ||
'Jarā-dhammaṁ mā jīrī' ti.|| ||
Alabbha-nīyaṁ ṭhānaṁ samaṇena vā||
brāhmaṇena vā||
devena vā||
mārena vā||
brahmunā vā||
kenaci vā lokasmiṁ.|| ||
■
'Vyādhi-dhammaṁ mā vyādhīyī' ti.|| ||
Alabbha-nīyaṁ ṭhānaṁ samaṇena vā||
brāhmaṇena vā||
devena vā||
mārena vā||
brahmunā vā||
kenaci vā lokasmiṁ.|| ||
■
'Maraṇa-dhammaṁ mā mīyī'||
ti.|| ||
Alabbha-nīyaṁ ṭhānaṁ samaṇena vā||
brāhmaṇena vā||
devena vā||
mārena vā||
brahmunā vā||
kenaci vā lokasmiṁ.|| ||
■
'Khaya-dhammaṁ mā khīyī' ti.|| ||
Alabbha-nīyaṁ ṭhānaṁ samaṇena vā||
brāhmaṇena vā||
devena vā||
mārena vā||
brahmunā vā||
kenaci vā lokasmiṁ.|| ||
■
'Nassana-dhamm mā nassī' ti.|| ||
Alabbha-nīyaṁ ṭhānaṁ samaṇena vā||
brāhmaṇena vā||
devena vā||
mārena vā||
brahmunā vā||
kenaci vā lokasmiṁ.|| ||
§
Assutavato Mahārāja puthu-j-janassa jarā-dhammaṁ jīrati.|| ||
So jarā-dhamme jiṇṇe na iti paṭisañcikkhati:|| ||
'Na kho mayham-ev'ekassa jarā-dhammaṁ jīrati.|| ||
Atha kho yāvatā sattāṇaṁ āgati,||
gati,||
cuti,||
upapatti,||
sabbesaṁ sattāṇaṁ jarā-dhammaṁ jīrati.|| ||
Ahañ c'eva kho pana jarā-dhamme jiṇṇe soceyyaṁ,||
kilameyyaṁ,||
parideveyyaṁ,||
urattāḷiṁ kandeyyaṁ,||
sammohaṁ apajjeyyaṁ,||
bhattam pi me na c-chādeyya.|| ||
Kāye pi dubbaṇṇiyaṁ okkameyya.|| ||
Kammantā pi nappavatteyyuṁ.|| ||
Amittā pi atta-manā assu.|| ||
Mittā pi dummanā assū' ti.|| ||
So jarā-dhamme jiṇṇe socati,||
kilamati,||
paridevati,||
urattāḷiṁ kandati,||
sammohaṁ āpajjati.|| ||
Ayaṁ vuccati Mahārāja,||
a-s-sutavā puthujjano viddho savisena soka-sallena attāṇaṁ yeva paritāpeti.|| ||
■
Puna ca paraṁ Mahārāja a-s-sutavato puthu-j-janassa vyādhi-dhammaṁ vyādhīyati.|| ||
So vyādhi-dhammaṁ vyādhite na iti paṭisañcikkhati:|| ||
'Na kho mayham-ev'ekassa vyādhi-dhammaṁ vyādhīyati.|| ||
Athakho yāvatā sattāṇaṁ āgati,||
gati,||
cuti,||
upapatti,||
sabbesaṁ sattāṇaṁ vyādhi-dhammaṁ vyādhīyati.|| ||
Ahañ c'eva kho pana vyādhi-dhammaṁ vyādhite soceyyaṁ,||
kilameyyaṁ,||
parideveyyaṁ,||
urattāḷiṁ kandeyyaṁ,||
sammohaṁ āpajjeyyaṁ,||
bhattam pi me na c-chādeyya.|| ||
Kāye pi dubbaṇṇiyaṁ okkameyya.|| ||
Kammantā pi nappavatteyyuṁ.|| ||
Amittā pi atta-manā assu.|| ||
Mittā pi dummanā assū' ti.|| ||
So vyādhi-dhammaṁ vyādhite socati,||
kilamati,||
paridevati,||
urattāḷiṁ kandati,||
sammohaṁ āpajjati.|| ||
Ayaṁ vuccati Bhikkhave a-s-sutavā puthujjano viddho savisena soka-sallena attāṇaṁ yeva paritāpeti.|| ||
■
Puna ca paraṁ Mahārāja a-s-sutavato puthu-j-janassa maraṇa-dhammaṁ mīyati.|| ||
So maraṇa-dhammaṁ mate na iti paṭisañcikkhati:|| ||
'Na kho mayham-ev'ekassa maraṇa-dhammaṁ mīyati.|| ||
Atha kho yāvatā sattāṇaṁ āgati,||
gati,||
cuti,||
upapatti,||
sabbesaṁ sattāṇaṁ maraṇa-dhammaṁ mīyati ti.|| ||
Ahañ c'eva kho pana maraṇa-dhammaṁ mate soceyyaṁ,||
kilameyyaṁ,||
parideveyyaṁ,||
urattāḷiṁ kandeyyaṁ,||
sammohaṁ āpajjeyyaṁ,||
bhattam pi me na c-chādeyya.|| ||
Kāye pi dubbaṇṇiyaṁ okkameyya.|| ||
Kammantā pi nappavatteyyuṁ.|| ||
Amittā pi atta-manā assu.|| ||
Mittā pi dummanā assū' ti.|| ||
So maraṇa-dhammaṁ mate socati,||
kilamati,||
paridevati,||
urattāḷiṁ kandati,||
sammohaṁ āpajjati.|| ||
Ayaṁ vuccati Mahārāja a-s-sutavā puthujjano viddho savisena soka-sallena attāṇaṁ yeva paritāpeti.|| ||
■
Puna ca paraṁ Mahārāja a-s-sutavato puthu-j-janassa khaya-dhammaṁ khīyati.|| ||
So khaya-dhammaṁ khīṇe na iti paṭisañcikkhati:|| ||
'Na kho mayham-ev'ekassa khaya-dhammaṁ khīyati.|| ||
Atha kho yāvatā sattāṇaṁ āgati,||
gati,||
cuti,||
upapatti,||
sabbesaṁ sattāṇaṁ khaya-dhammaṁ khīyati.|| ||
Ahañ c'eva kho pana khaya-dhammaṁ khīṇe soceyyaṁ,||
kilameyyaṁ,||
parideveyyaṁ,||
urattāḷiṁ kandeyyaṁ,||
sammohaṁ āpajjeyyaṁ,||
bhattam pi me na c-chādeyya.|| ||
Kāye pi dubbaṇṇiyaṁ okkameyya.|| ||
Kammantā pi nappavatteyyuṁ.|| ||
Amittā pi atta-manā assu.|| ||
Mittā pi dummanā assū' ti.|| ||
So khaya-dhammaṁ khīṇe socati,||
kilamati,||
paridevati,||
urattāḷiṁ kandati,||
sammohaṁ āpajjati.|| ||
Ayaṁ vuccati Mahārāja a-s-sutavā puthujjano viddho savisena soka-sallena attāṇaṁ yeva paritāpeti.|| ||
■
Puna ca paraṁ Mahārāja a-s-sutavato puthu-j-janassa nassana-dhammaṁ nassati.|| ||
So nassana-dhammaṁ naṭṭhe na iti paṭisañcikkhati:|| ||
'Na kho mayham-ev'ekassa nassana-dhammaṁ nassati.|| ||
Atha kho yāvatā sattāṇaṁ āgati,||
gati,||
cuti,||
upapatti,||
sabbesaṁ sattāṇaṁ nassana-dhammaṁ nassati.|| ||
Ahañ c'eva kho pana nassana-dhamme naṭṭhe soceyyaṁ,||
kilameyyaṁ,||
parideveyyaṁ,||
urattāḷiṁ kandeyyaṁ,||
sammohaṁ āpajjeyyaṁ,||
bhattam pi me na c-chādeyya.|| ||
Kāye pi dubbaṇṇiyaṁ okkameyya.|| ||
Kammantā pi nappavatteyyuṁ.|| ||
Amittā pi atta-manā assu.|| ||
Mittā pi dum- [61] manā assū' ti.|| ||
So nassana-dhammaṁ naṭṭhe socati,||
kilamati,||
paridevati,||
urattāḷiṁ kandati,||
sammohaṁ āpajjati.|| ||
Ayaṁ vuccati Mahārāja a-s-sutavā puthujjano viddho savisena soka-sallena attāṇaṁ yeva paritāpeti.|| ||
§
Sutavato ca kho Mahārāja ariya-sāvakassa jarā-dhammaṁ jīrati.|| ||
So jarā-dhamme jiṇṇe iti paṭisañcikkhati:|| ||
'Na kho mayham-ev'ekassa jarā-dhammaṁ jīrati.|| ||
Atha kho yāvatā sattāṇaṁ āgati,||
gati,||
cuti,||
uppatti,||
sabbesaṁ sattāṇaṁ jarā-dhammaṁ jīrati.|| ||
Ahañ c'eva kho pana jarā-dhamme jiṇṇe soceyyaṁ.|| ||
Kilameyyaṁ,||
parideveyyaṁ,||
urattāḷiṁ kandeyyaṁ,||
sammohaṁ āpajjeyyaṁ,||
bhattam pi me na c-chādeyya.|| ||
Kāye pi dubbaṇṇiyaṁ okkameyya.|| ||
Kammantā pi nappavatteyyuṁ.|| ||
Amittā pi atta-manā assu.|| ||
Mittā pi dummanā assū' ti.|| ||
So jarā-dhamme jiṇṇe na socati,||
na kilamati,||
na paridevati,||
na urattāḷiṁ kandati,||
na sammohaṁ āpajjati.|| ||
Ayaṁ vuccati Mahārāja ariya-sāvako abbahī savisaṁ soka-sallaṁ yena viddho a-s-sutavā puthujjano attāṇaṁ yeva paritāpeti.|| ||
Asoko visallo ariya-sāvako attāṇaṁ yeva parinibbāpeti.|| ||
■
Puna ca paraṁ Mahārāja sutavato ariya-sāvakassa vyādhi-dhammaṁ vyādhīyati.|| ||
So vyādhi-dhammaṁ vyādhite iti paṭisañcikkhati:|| ||
'Na kho mayham-ev'ekassa vyādhi-dhammaṁ vyādhīyati.|| ||
Atha kho yāvatā sattāṇaṁ āgati,||
gati,||
cuti,||
upapatti,||
sabbesaṁ sattāṇaṁ vyādhi-dhammaṁ vyādhīyati.|| ||
Ahañ c'eva kho pana vyādhi-dhammaṁ vyādhite soceyyaṁ,||
kilameyyaṁ,||
parideveyyaṁ urattāḷiṁ kandeyyaṁ,||
sammohaṁ āpajjeyyaṁ,||
bhattam pi me na c-chādeyya.|| ||
Kāye pi dubbaṇṇiyaṁ okkameyya.|| ||
Kammantā pi nappavatteyyuṁ.|| ||
Amittā pi atta-manā assu.|| ||
Mittā pi dummanā assū' ti.|| ||
So vyādhi-dhammaṁ vyādhite na socati,||
na kilamati na paridevati,||
na urattāḷiṁ kandati,||
na sammohaṁ āpajjati.|| ||
Ayaṁ vuccati Mahārāja sutavā ariya-sāvako abbahī savisaṁ soka-sallaṁ yena viddho a-s-sutavā puthujjano attāṇaṁ yeva paritāpeti.|| ||
Asoko visallo ariya-sāvako attāṇaṁ yeva parinibbāpeti.|| ||
■
Puna ca paraṁ Mahārāja sutavato ariya-sāvakassa maraṇa-dhammaṁ mīyati.|| ||
So maraṇa-dhammaṁ mate iti paṭisañcikkhati:|| ||
'Na kho mayham-ev'ekassa maraṇa-dhammaṁ mīyati.|| ||
Atha kho yāvatā sattāṇaṁ āgati,||
gati,||
cuti,||
upapatti,||
sabbesaṁ maraṇa-dhammaṁ mīyati.|| ||
Ahañ c'eva kho pana maraṇa-dhammaṁ mate soceyyaṁ,||
kilameyyaṁ,||
parideveyyaṁ urattāḷiṁ kandeyyaṁ,||
sammohaṁ āpajjeyyaṁ,||
bhattam pi me na c-chādeyya.|| ||
Kāye pi dubbaṇṇiyaṁ okkameyya.|| ||
Kammantā pi nappavatteyyuṁ.|| ||
Amittā pi atta-manā assu.|| ||
Mittā pi dummanā assū' ti.|| ||
So maraṇa-dhammaṁ mate na socati,||
na kilamati na paridevati,||
na urattāḷiṁ kandati,||
na sammohaṁ āpajjati.|| ||
Ayaṁ vuccati Mahārāja sutavā ariya-sāvako abbahī savisaṁ soka-sallaṁ yena viddho a-s-sutavā puthujjano attāṇaṁ yeva paritāpeti.|| ||
Asoko visallo ariya-sāvako attāṇaṁ yeva parinibbāpeti.|| ||
■
Puna ca paraṁ Mahārāja sutavato ariya-sāvakassa khaya-dhammaṁ khīyati.|| ||
So khaya-dhammaṁ khīṇe iti paṭisañcikkhati:|| ||
'Na kho mayham-ev'ekassa khaya-dhammaṁ khīyati.|| ||
Atha kho yāvatā sattāṇaṁ āgati,||
gati,||
cuti,||
upapatti,||
sabbesaṁ khaya-dhammaṁ khīyati.|| ||
Ahañ c'eva kho pana khaya-dhammaṁ khīṇe soceyyaṁ,||
kilameyyaṁ,||
parideveyyaṁ urattāḷiṁ kandeyyaṁ,||
sammohaṁ āpajjeyyaṁ,||
bhattam pi me na c-chādeyya.|| ||
Kāye pi dubbaṇṇiyaṁ okkameyya.|| ||
Kammantā pi nappavatteyyuṁ.|| ||
Amittā pi atta-manā assu.|| ||
Mittā pi dummanā assū' ti.|| ||
So khaya-dhammaṁ khīṇe na socati,||
na kilamati na paridevati,||
na urattāḷiṁ kandati,||
na sammohaṁ āpajjati.|| ||
Ayaṁ vuccati Mahārāja sutavā ariya-sāvako abbahī savisaṁ soka-sallaṁ yena viddho a-s-sutavā puthujjano attāṇaṁ yeva paritāpeti.|| ||
Asoko visallo ariya-sāvako attāṇaṁ yeva parinibbāpetī ti.|| ||
■
Puna ca paraṁ Mahārāja sutavato ariya-sāvakassa nassana-dhammaṁ nassati.|| ||
So nassana-dhammaṁ naṭṭhe iti paṭisañcikkhati:|| ||
'Na kho mayham-ev'ekassa nassana-dhammaṁ nassati.|| ||
Atha kho yāvatā sattāṇaṁ āgati,||
gati,||
cuti,||
upapatti,||
sabbesaṁ nassana-dhammaṁ nassati.|| ||
Ahañ c'eva kho pana nassana-dhammaṁ naṭṭhe soceyyaṁ,||
kilameyyaṁ,||
parideveyyaṁ urattāḷiṁ kandeyyaṁ,||
sammohaṁ āpajjeyyaṁ,||
bhattam pi me na c-chādeyya.|| ||
Kāye pi dubbaṇṇiyaṁ okkameyya.|| ||
Kammantā pi nappavatteyyuṁ.|| ||
Amittā pi atta-manā assu.|| ||
Mittā pi dummanā assū' ti.|| ||
So nassana-dhammaṁ naṭṭhe na socati,||
na kilamati na paridevati,||
na urattāḷiṁ kandati,||
na sammohaṁ āpajjati.|| ||
Ayaṁ vuccati Mahārāja sutavā ariya-sāvako abbahī savisaṁ soka-sallaṁ yena viddho a-s-sutavā puthujjano attāṇaṁ yeva paritāpeti.|| ||
Asoko visallo ariya-sāvako attāṇaṁ yeva parinibbāpetī ti.|| ||
[62] Imāni kho Mahārāja pañca alabbha-nīyāni ṭhānāni samaṇena vā brāhmaṇena devena vā mārena vā brahmunā kenaci vā lokasmin ti.|| ||
§
Na socanāya na paridevanāya attho alabbho api appako pi,||
socantam enaṁ dukkhitaṁ viditvā paccatthikā atta-manā bhavanti.|| ||
Yato ca kho paṇḍito āpadāsu na vedhati attavinicchayaññū,||
paccatthikāssa dukkhitā bhavanti disvā mukhaṁ avikāraṁ purāṇaṁ.|| ||
Jappena mantena subhāsitena anuppadānena paveṇiyā ca,||
yathāyathā yattha labhetha atthaṁ tathā tathā tattha parakkameyya.|| ||
Sace pajāneyya alabbhaneyyo mayā ca aññena vā esa attho||
asocamāno adhivāsayeyya kammaṁ daḷhaṁ kinti karomi'dānī ti.|| ||
§
Evaṁ vutte Muṇḍo rājā āyasmantaṁ Nāradaṁ etad avoca:|| ||
'Ko nāmo ayaṁ bhante dhamma-pariyāyo' ti?|| ||
'Sokasallaharaṇo nāma ayaṁ mahārāja dhamma-pariyāyo ti.|| ||
'Taggha bhante soka-sallaharaṇo,||
taggha bhante soka-sallaharaṇo.|| ||
Imaṁ hi me bhante dhamma-pariyāyaṁ sutvā soka-sallaṁ pahīṇan' ti.|| ||
Atha kho Muṇḍo rājā Piyakaṁ kosārakkhaṁ āmantesi:|| ||
'Tena hi samma Piyaka,||
Bhaddāya deviyā sarīraṁ jhāpetha.|| ||
Thūpaṁ cassā karotha.|| ||
Ajja-t-agge dāni mayaṁ nahāyissāma c'eva vilimpissāma.|| ||
Bhattaṁ ca bhuñjissāma.|| ||
Kammante ca payojessāmā' ti.|| ||
[63] Muṇḍarāja Vaggo pañcamo.|| ||