Aṅguttara Nikāya
Pañcaka Nipāta
VI: Nīvaraṇa Vagga
Sutta 51
Nīvaraṇa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][bodh] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmattesi:
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhu Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Pañc'ime bhikkhave āvaraṇā nīvaraṇā cetaso ajjhāruhā paññāya dubbalī-karaṇā.|| ||
Katame pañca?|| ||
Kāma-cchando bhikkhave āvaraṇo nīvaraṇo||
cetaso ajjhāruho||
paññāya dubbalī-karaṇo.|| ||
■
Vyāpādo bhikkhave āvaraṇo nīvaraṇo||
cetaso ajjhāruho||
paññāya dubbalī-karaṇo.|| ||
■
Thīna-middhaṁ bhikkhave āvaraṇaṁ nīvaraṇaṁ||
cetaso ajjhāruhaṁ||
paññāya dubbalī-karaṇaṁ.|| ||
■
Uddhacca-kukkuccaṁ bhikkhave āvaraṇaṁ nīvaraṇaṁ||
cetaso ajjhārahaṁ||
paññāya dubbalī-karaṇaṁ.|| ||
■
Vicikicchā bhikkhave āvaraṇā nīvaraṇā||
cetaso ajjhāruhā||
paññāya dubbalī-karaṇā.|| ||
Ime kho bhikkhave pañca āvaraṇā nīvaraṇā||
cetaso ajjhāruhā||
paññāya dubbalī-karaṇā.|| ||
§
So vata bhikkhave bhikkhu,||
ime pañca āvaraṇe nīvaraṇe||
cetaso ajjhāruhe||
paññāya dubbalī-karaṇe a-p-pahāya||
abalāya||
paññāya dubbalāya||
attatthaṁ vā ñassati,||
[64] paratthaṁ vā ñassati,||
ubhayatthaṁ vā ñassati,||
uttariṁ vā manussa-dhammā alam-ariya-ñāṇa-dassana-visesaṁ sacchi-karissatī' ti||
n'etaṁ ṭhānaṁ vijjati.|| ||
■
Seyyathā pi, bhikkhave, nadī pabbateyyā dūraṇ-gamā sīgha-sotā hāra-hāriṇī,||
tassā puriso ubhato naṅgala-mukhāni vivareyya,||
evaṁ hi so bhikkhave majjhe nadiyā soto vikkhitto visaṭo khyā-dinno na c'eva dūraṇ-gamo assa,||
na sīgha-soto,||
na hāra-hārī.|| ||
■
Evam eva kho bhikkhave so vata bhikkhu ime pañca āvaraṇe nivaraṇe||
cetaso ajjhāruhe||
paññāya dubbalī-karaṇe a-p-pahāya||
abalāya paññāya dubbalāya||
attatthaṁ vā ñassati,||
paratthaṁ vā ñassati,||
ubhayatthaṁ vā ñassati,||
uttariṁ vā manussa-dhammā alam-ariya-ñāṇa-dassana-visesaṁ sacchi-karissatī' ti||
n'etaṁ ṭhānaṁ vijjati.|| ||
§
So vata bhikkhave bhikkhu||
ime pañca āvaraṇe nīvaraṇe||
cetaso ajjhāruhe||
paññāya dubbalī-karaṇe pahāya||
balavatiyā||
paññāya||
attatthaṁ vā ñassati,||
paratthaṁ vā ñassati,||
ubhayatthaṁ vā ñassati,||
uttariṁ vā manussa-dhammā alam-ariya-ñāṇa-dassana-visesaṁ sacchi-karissatī'ti||
ṭhāname taṁ vijjati.|| ||
■
Seyyathā pi, bhikkhave, nadī pabbateyyā dūraṇ-gamā sīgha-sotā hāra-hāriṇī,||
tassā puriso ubhato naṅgala-mukhāni pidaheyya,||
evaṁ hi so bhikkhave majjhe nadiyā soto avikkhitto avisaṭo avyādinno dūraṇ-gamo c'eva assa||
sīgha-soto ca||
hāra-hārī ca.|| ||
■
Evam eva kho bhikkhave so vata bhikkhu||
ime pañca āvaraṇe nīvaraṇe||
cetaso ajjhāruhe||
paññāya dubbalī-karaṇe pahāya||
balavatiyā||
paññāya||
attatthaṁ vā ñassati,||
paratthaṁ vā ñassati,||
ubhayatthaṁ vā ñassati,||
uttariṁ vā manussa-dhammā alam-ariya-ñāṇa-dassana-visesaṁ sacchi-karissatī'ti||
ṭhaname taṁ vijjati.|| ||