Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
VI: Nīvaraṇa Vagga

Sutta 52

Akusala-Rāsi Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[65]

[1][pts][bodh][olds] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmattesi "bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"'Akusala-rāsī' ti bhikkhave vadamāno||
ime pañca-nīvaraṇe sammā vadamāno vadeyya.|| ||

Kevalo h'ayaṃ bhikkhave akusala-rāsī yad idaṃ pañca-nīvaraṇā.|| ||

Katame pañca?|| ||

Kāma-c-chanda-nīvaraṇaṃ,||
vyāpāda-nīvaraṇaṃ,||
thīna-middha-nīvaraṇaṃ,||
uddhacca-kukkucca-nīvaraṇaṃ,||
vicikicchā-nīvaraṇaṃ.|| ||

'Akusala-rāsī' ti bhikkhave vadamāno||
ime pañca-nīvaraṇe sammā vadamāno vadeyya.|| ||

Kevalo h'ayaṃ bhikkhave akusala-rāsī yad idaṃ ime pañca-nīvaraṇā" ti.|| ||

 


Contact:
E-mail
Copyright Statement