Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
VI: Nīvaraṇa Vagga

Sutta 53

Padhāniy-Aṅga Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[65]

[1][pts][than][bodh] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa Ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.

Bhagavā etad avoca:|| ||

"Pañc'imāni bhikkhave padhāniy-aṅgāni.|| ||

Katamāni pañca?|| ||

Idha, bhikkhave, bhikkhu saddho hoti sadda-hati Tathāgatassa bodhiṃ:|| ||

'Iti pi so Bhagavā arahaṃ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purasadamma sārathī Satthā deva-manussānaṃ Buddho Bhagavā' ti.|| ||

Appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya.|| ||

Asaṭho hoti amāyāvī yathā-bhūtaṃ attāṇaṃ āvīkattā satthari vā viññūsu vā sabrahma-cārīsu.|| ||

Āraddha-viriyo viharati akusalānaṃ dhammānaṃ pahāṇāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷha-parakkamo anikkhitta-dhuro kusalesu dhammesu.|| ||

Pañññavā hoti uday'attha-gāminiyā paññāya samannāgato ariyāya nibbedhi-kāya sammā dukkha-k-khaya-gāminiyā.|| ||

Imāni kho bhikkhave pañca padhāniy-aṅgānī' ti.|| ||


Contact:
E-mail
Copyright Statement