Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Pañcaka Nipāta
VI: Nīvaraṇa Vagga

Sutta 54

Asamaya - Samaya Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[65]

[1][pts][bodh] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa Ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.

Bhagavā etad avoca:|| ||

"Pañc'ime bhikkhave asamayā padhānāya.|| ||

Katame pañca?|| ||

[66] 2. Idha, bhikkhave, bhikkhu jiṇṇo hoti jarāya abhibhūto.|| ||

Ayaṁ bhikkhave paṭhamo asamayo padhānāya.|| ||

3. Puna ca paraṁ bhikkhave bhikkhu vyādhito hoti vyādhinā abhibhūto.|| ||

Ayaṁ bhikkhave dutiyo asamayo padhānāya.|| ||

4. Puna ca paraṁ bhikkhave dubbhikkhaṁ hoti dussassaṁ dullabha-piṇḍaṁ na sukaraṁ uñchena paggahena yāpetūṁ.|| ||

Ayaṁ bhikkhave tatiyo asamayo padhānāya.|| ||

5. Puna ca paraṁ bhikkhave bhayaṁ hoti aṭavī-saṅkepo cakka-samārūḷhā jāna-padā pariyāyanti.|| ||

Ayaṁ bhikkhave catuttho asamayo padhānāya.|| ||

6. Puna ca paraṁ bhikkhave saṅgho bhinno hoti.|| ||

Saṅghe kho pana bhikkhave bhinne añña-maññaṁ akkosā ca honti,||
añña-maññaṁ paribhāsā ca honti,||
añña-maññaṁ parikkhepā ca honti,||
añña-maññaṁ pariccajanā ca honti.|| ||

Tattha appa-santā c'eva na p-pasīdanti.|| ||

Pasannānañ ca eka-c-cānaṁ aññathattaṁ hoti.|| ||

Ayaṁ bhikkhave pañcamo asamayo padhānāya.|| ||

Ime kho bhikkhave pañca asamayā padhānāyā" ti.|| ||

 

§

 

7. "Pañacime bhikkhave samayā padhānāya.|| ||

Katame pañca?|| ||

8. Idha, bhikkhave, bhikkhu daharo hoti.|| ||

Yuvā susu kālakeso bhadrena yobbanena samannāgato paṭhamena vayasā.|| ||

Ayaṁ bhikkhave paṭhamo samayo padhānāya.|| ||

9. Puna ca paraṁ bhikkhave bhikkhu appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya.|| ||

Ayaṁ bhikkhave dutiyo samayo padhānāya.|| ||

10. Puna ca paraṁ bhikkhave subhikkhaṁ hoti susassaṁ [67] sulabhapiṇḍaṁ,||
sukaraṁ uñjena paggahena yāpetuṁ.|| ||

Ayaṁ bhikkhave tatiyo samayo padhānāya.|| ||

11. Puna ca paraṁ bhikkhave manussā samaggā sammodamānā avivadamānā khīrodakībhutā añña-maññaṁ piyacakkhuhi sampassantā viharanti.|| ||

Ayaṁ bhikkhave catuttho samayo padhānāya.|| ||

12. Puna ca paraṁ bhikkhave saṅgho samaggo sammodamāno avivadamāno ekuddeso phāsu viharati.|| ||

Saṅghe kho pana bhikkhave samagge na c'eva añña-maññaṁ akkosā honti.|| ||

Na ca añña-maññaṁ paribhāsā honti.|| ||

Na ca añña-maññaṁ parikkhepā honti.|| ||

Na ca añña-maññaṁ pariccajanā honti.|| ||

Tttha appa-sannā c'eva pasīdanti.|| ||

Pasannānañ ca bhiyyo-bhāvo hoti.|| ||

Ayaṁ bhikkhave pañcamo samayo padhānāya.|| ||

Ime kho bhikkhave pañca samayā padhānāyā" ti.|| ||


Contact:
E-mail
Copyright Statement