Aṅguttara Nikāya
Pañcaka Nipāta
VI: Nīvaraṇa Vagga
Sutta 54
Asamaya - Samaya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa Ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.
Bhagavā etad avoca:|| ||
"Pañc'ime bhikkhave asamayā padhānāya.|| ||
Katame pañca?|| ||
[66] 2. Idha, bhikkhave, bhikkhu jiṇṇo hoti jarāya abhibhūto.|| ||
Ayaṁ bhikkhave paṭhamo asamayo padhānāya.|| ||
■
3. Puna ca paraṁ bhikkhave bhikkhu vyādhito hoti vyādhinā abhibhūto.|| ||
Ayaṁ bhikkhave dutiyo asamayo padhānāya.|| ||
■
4. Puna ca paraṁ bhikkhave dubbhikkhaṁ hoti dussassaṁ dullabha-piṇḍaṁ na sukaraṁ uñchena paggahena yāpetūṁ.|| ||
Ayaṁ bhikkhave tatiyo asamayo padhānāya.|| ||
■
5. Puna ca paraṁ bhikkhave bhayaṁ hoti aṭavī-saṅkepo cakka-samārūḷhā jāna-padā pariyāyanti.|| ||
Ayaṁ bhikkhave catuttho asamayo padhānāya.|| ||
■
6. Puna ca paraṁ bhikkhave saṅgho bhinno hoti.|| ||
Saṅghe kho pana bhikkhave bhinne añña-maññaṁ akkosā ca honti,||
añña-maññaṁ paribhāsā ca honti,||
añña-maññaṁ parikkhepā ca honti,||
añña-maññaṁ pariccajanā ca honti.|| ||
Tattha appa-santā c'eva na p-pasīdanti.|| ||
Pasannānañ ca eka-c-cānaṁ aññathattaṁ hoti.|| ||
Ayaṁ bhikkhave pañcamo asamayo padhānāya.|| ||
Ime kho bhikkhave pañca asamayā padhānāyā" ti.|| ||
§
7. "Pañacime bhikkhave samayā padhānāya.|| ||
Katame pañca?|| ||
8. Idha, bhikkhave, bhikkhu daharo hoti.|| ||
Yuvā susu kālakeso bhadrena yobbanena samannāgato paṭhamena vayasā.|| ||
Ayaṁ bhikkhave paṭhamo samayo padhānāya.|| ||
■
9. Puna ca paraṁ bhikkhave bhikkhu appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya.|| ||
Ayaṁ bhikkhave dutiyo samayo padhānāya.|| ||
■
10. Puna ca paraṁ bhikkhave subhikkhaṁ hoti susassaṁ [67] sulabhapiṇḍaṁ,||
sukaraṁ uñjena paggahena yāpetuṁ.|| ||
Ayaṁ bhikkhave tatiyo samayo padhānāya.|| ||
■
11. Puna ca paraṁ bhikkhave manussā samaggā sammodamānā avivadamānā khīrodakībhutā añña-maññaṁ piyacakkhuhi sampassantā viharanti.|| ||
Ayaṁ bhikkhave catuttho samayo padhānāya.|| ||
■
12. Puna ca paraṁ bhikkhave saṅgho samaggo sammodamāno avivadamāno ekuddeso phāsu viharati.|| ||
Saṅghe kho pana bhikkhave samagge na c'eva añña-maññaṁ akkosā honti.|| ||
Na ca añña-maññaṁ paribhāsā honti.|| ||
Na ca añña-maññaṁ parikkhepā honti.|| ||
Na ca añña-maññaṁ pariccajanā honti.|| ||
Tttha appa-sannā c'eva pasīdanti.|| ||
Pasannānañ ca bhiyyo-bhāvo hoti.|| ||
Ayaṁ bhikkhave pañcamo samayo padhānāya.|| ||
Ime kho bhikkhave pañca samayā padhānāyā" ti.|| ||