Aṅguttara Nikāya
Pañcaka Nipāta
VI: Nīvaraṇa Vagga
Sutta 55
Mātā-Putta Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa Ārāme.|| ||
Tena kho pana samayena Sāvatthiyaṁ ubho mātā-puttā vassāvāsaṁ upagamiṁsu,||
bhikkhu ca bhikkhuṇi ca.|| ||
Te añña-maññassa abhiṇahaṁ dassana-kāmā ahesuṁ.|| ||
Mātā pi puttassa abhiṇhaṁ dassana-kāmā ahosī.|| ||
Putto pi mātaraṁ abhiṇhaṁ dassana-kāmo ahosi.|| ||
Tesaṁ abhiṇahaṁ dassanā saṁsaggo ahosi,||
saṁsagge sati vissāso ahosi,||
vissāse sati otāro ahosi.|| ||
Te otiṇṇa-cittā sikkhaṁ apaccakkhāya dubbalyaṁ anāvī-katvā methutaṁ dhammaṁ patiseviṁsu.|| ||
■
2. Atha kho sambahulā bhikkhu yena Bhagavā ten'upasaṅkamiṁsu.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisidiṁsu.|| ||
Eka-m-antaṁ nisinnā kho te bhikkhu Bhagavantaṁ etad avocuṁ:|| ||
'Idha bhante Sāvatthiyaṁ ubho mātā puttā vassāvāsaṁ upagamiṁsu,||
bhikkhu ca bhikkhuṇi ca.|| ||
Te añña-maññassa [68] abhiṇahaṁ dassana-kāmā ahesuṁ.|| ||
Mātā pi puttassa abhiṇahaṁ dassana-kāmā ahosi.|| ||
Putto pi mātaraṁ abhiṇahaṁ dassana-kāmo ahosi.|| ||
Tesaṁ abhiṇahaṁ dassanā saṁsaggo ahosi,||
saṁsagge sati vissāso ahosi,||
vissāse sati otāro ahosī.|| ||
Te otiṇṇa-cittā sikkhāṁ apaccakkhāya dubbalyaṁ anāvī-katvā methunaṁ dhammaṁ patiseviṁsu' ti.|| ||
■
3. 'Kin nu so bhikkhave mogha-puriso maññati||
na mātā putte sāra-j-jati,||
putto vā pana mātarī ti?|| ||
§
Nāhaṁ bhikkhave aññaṁ eka-rūpam pi samanupassāmi||
evaṁ rājaniyaṁ,||
evaṁ kamanīyaṁ,||
evaṁ madanīyaṁ,||
evaṁ bandhanīyaṁ,||
evaṁ mucchanīyaṁ,||
evaṁ antarāya-karaṁ anuttarassa yoga-khemassa adhigamāya,||
yatha-yidaṁ bhikkhave itthi-rūpaṁ.|| ||
Itthi-rūpe bhikkhave sattā rattā giddhā gadhitā mucchitā ajjhopannā,||
te dīrattaṁ socanti itthi-rūpa-vasānugā.|| ||
■
Nāhaṁ bhikkhave aññaṁ eka-saddam pi samanupassāmi||
evaṁ rājaniyaṁ,||
evaṁ kamanīyaṁ,||
evaṁ madanīyaṁ,||
evaṁ bandhanīyaṁ,||
evaṁ mucchanīyaṁ,||
evaṁ antarāya-karaṁ anuttarassa yoga-khemassa adhigamāya,||
yatha-yidaṁ bhikkhave itthi-saddam.|| ||
Itthi-sadde bhikkhave sattā rattā giddhā gadhitā mucchitā ajjhopannā,||
te dīrattaṁ socanti itthi-sadda-vasānugā.|| ||
■
Nāhaṁ bhikkhave aññaṁ eka-gandham pi samanupassāmi,||
evaṁ rājaniyaṁ,||
evaṁ kamanīyaṁ,||
evaṁ madanīyaṁ,||
evaṁ bandhanīyaṁ,||
evaṁ mucchanīyaṁ,||
evaṁ antarāya-karaṁ anuttarassa yoga-khemassa adhigamāya,||
yatha-yidaṁ bhikkhave itthi-gandha.|| ||
Itth-gandhe bhikkhave sattā rattā giddhā gadhitā mucchitā ajjhopannā,||
te dīrattaṁ socanti itthi-gandha-vasānugā.|| ||
■
Nāhaṁ bhikkhave aññaṁ eka-rasam pi samanupassāmi,||
evaṁ rājaniyaṁ,||
evaṁ kamanīyaṁ,||
evaṁ madanīyaṁ,||
evaṁ bandhanīyaṁ,||
evaṁ mucchanīyaṁ,||
evaṁ antarāya-karaṁ anuttarassa yoga-khemassa adhigamāya,||
yatha-yidaṁ bhikkhave itthi-rasaṁ.|| ||
Itthi-rase bhikkhave sattā rattā giddhā gadhitā mucchitā ajjhopannā,||
te dīrattaṁ socanti itthi-rasa-vasānugā.|| ||
■
Nāhaṁ bhikkhave aññaṁ eka-phoṭṭhabbam pi samanupassāmi,||
evaṁ rājaniyaṁ,||
evaṁ kamanīyaṁ,||
evaṁ madanīyaṁ,||
evaṁ bandhanīyaṁ,||
evaṁ mucchanīyaṁ,||
evaṁ antarāya-karaṁ anuttarassa yoga-khemassa adhigamāya,||
yatha-yidaṁ bhikkhave itthi-poṭṭhabbo.|| ||
Itthi-poṭṭhabbe bhikkhave sattā rattā giddhā gathitā mucjitā ajjhopannā||
te dīgha-rattaṁ socanti itthi-poṭṭhabba-vasānugā.|| ||
■
Itthi bhikkhave gacchantī pi purisassa cittaṁ pariyādāya tiṭṭhati.|| ||
Ṭhitā pi nisinnā pi sayānā pi hasanti pi bhaṇanatī pi gāyantī pi rodantī pi ugghānitā pi mātā pi purisassa cittaṁ pariyādāya tiṭṭhati.|| ||
Yam hi taṁ bhikkhave sammā vadamāno vadeyya:|| ||
"Samannapāso Mārassā' ti|| ||
mātu-gāmaṁ yeva sammā vadamāno vadeyya:|| ||
"Samannapāso Mārassā' ti.|| ||
§
[69]Salalape asihatthe pisācena pi sallape,||
Āsīvisam pi āside yena daṭṭho na jīvati.|| ||
Na tv'eva eko ekāya mātu-gāmena sallape,||
Muṭṭha-s-satiṁ tā bandhanti pekkhitena mhitena ca,|| ||
Atho pi dunni-vatthena maña-junā bhaṇitena ca,||
n'eso jano suvāsī-saddo api ugghātito mato.|| ||
Pañca kāma-guṇā ete itthi-rūpasmiṁ dissare,||
Rūpā saddā rasā gandhā phoṭṭhabbā ca mano-ramā.|| ||
Tesaṁ kāmogha-vuḷhānaṁ kāme aparijānataṁ,||
Kālaṁ gatiṁ bhav-ā-bhavaṁ saṁsārasmiṁ purakkhatā.|| ||
Ye ca kāme pariññāya caranti akutobhayā,||
Te ve pāragatā loke ye pattā āsava-k-khayan' ti.|| ||