Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Pañcaka Nipāta
VI: Nīvaraṇa Vagga

Sutta 55

Mātā-Putta Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[67]

[1][pts][bodh] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa Ārāme.|| ||

Tena kho pana samayena Sāvatthiyaṁ ubho mātā-puttā vassāvāsaṁ upagamiṁsu,||
bhikkhu ca bhikkhuṇi ca.|| ||

Te añña-maññassa abhiṇahaṁ dassana-kāmā ahesuṁ.|| ||

Mātā pi puttassa abhiṇhaṁ dassana-kāmā ahosī.|| ||

Putto pi mātaraṁ abhiṇhaṁ dassana-kāmo ahosi.|| ||

Tesaṁ abhiṇahaṁ dassanā saṁsaggo ahosi,||
saṁsagge sati vissāso ahosi,||
vissāse sati otāro ahosi.|| ||

Te otiṇṇa-cittā sikkhaṁ apaccakkhāya dubbalyaṁ anāvī-katvā methutaṁ dhammaṁ patiseviṁsu.|| ||

2. Atha kho sambahulā bhikkhu yena Bhagavā ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisidiṁsu.|| ||

Eka-m-antaṁ nisinnā kho te bhikkhu Bhagavantaṁ etad avocuṁ:|| ||

'Idha bhante Sāvatthiyaṁ ubho mātā puttā vassāvāsaṁ upagamiṁsu,||
bhikkhu ca bhikkhuṇi ca.|| ||

Te añña-maññassa [68] abhiṇahaṁ dassana-kāmā ahesuṁ.|| ||

Mātā pi puttassa abhiṇahaṁ dassana-kāmā ahosi.|| ||

Putto pi mātaraṁ abhiṇahaṁ dassana-kāmo ahosi.|| ||

Tesaṁ abhiṇahaṁ dassanā saṁsaggo ahosi,||
saṁsagge sati vissāso ahosi,||
vissāse sati otāro ahosī.|| ||

Te otiṇṇa-cittā sikkhāṁ apaccakkhāya dubbalyaṁ anāvī-katvā methunaṁ dhammaṁ patiseviṁsu' ti.|| ||

3. 'Kin nu so bhikkhave mogha-puriso maññati||
na mātā putte sāra-j-jati,||
putto vā pana mātarī ti?|| ||

 

§

 

Nāhaṁ bhikkhave aññaṁ eka-rūpam pi samanupassāmi||
evaṁ rājaniyaṁ,||
evaṁ kamanīyaṁ,||
evaṁ madanīyaṁ,||
evaṁ bandhanīyaṁ,||
evaṁ mucchanīyaṁ,||
evaṁ antarāya-karaṁ anuttarassa yoga-khemassa adhigamāya,||
yatha-yidaṁ bhikkhave itthi-rūpaṁ.|| ||

Itthi-rūpe bhikkhave sattā rattā giddhā gadhitā mucchitā ajjhopannā,||
te dīrattaṁ socanti itthi-rūpa-vasānugā.|| ||

Nāhaṁ bhikkhave aññaṁ eka-saddam pi samanupassāmi||
evaṁ rājaniyaṁ,||
evaṁ kamanīyaṁ,||
evaṁ madanīyaṁ,||
evaṁ bandhanīyaṁ,||
evaṁ mucchanīyaṁ,||
evaṁ antarāya-karaṁ anuttarassa yoga-khemassa adhigamāya,||
yatha-yidaṁ bhikkhave itthi-saddam.|| ||

Itthi-sadde bhikkhave sattā rattā giddhā gadhitā mucchitā ajjhopannā,||
te dīrattaṁ socanti itthi-sadda-vasānugā.|| ||

Nāhaṁ bhikkhave aññaṁ eka-gandham pi samanupassāmi,||
evaṁ rājaniyaṁ,||
evaṁ kamanīyaṁ,||
evaṁ madanīyaṁ,||
evaṁ bandhanīyaṁ,||
evaṁ mucchanīyaṁ,||
evaṁ antarāya-karaṁ anuttarassa yoga-khemassa adhigamāya,||
yatha-yidaṁ bhikkhave itthi-gandha.|| ||

Itth-gandhe bhikkhave sattā rattā giddhā gadhitā mucchitā ajjhopannā,||
te dīrattaṁ socanti itthi-gandha-vasānugā.|| ||

Nāhaṁ bhikkhave aññaṁ eka-rasam pi samanupassāmi,||
evaṁ rājaniyaṁ,||
evaṁ kamanīyaṁ,||
evaṁ madanīyaṁ,||
evaṁ bandhanīyaṁ,||
evaṁ mucchanīyaṁ,||
evaṁ antarāya-karaṁ anuttarassa yoga-khemassa adhigamāya,||
yatha-yidaṁ bhikkhave itthi-rasaṁ.|| ||

Itthi-rase bhikkhave sattā rattā giddhā gadhitā mucchitā ajjhopannā,||
te dīrattaṁ socanti itthi-rasa-vasānugā.|| ||

Nāhaṁ bhikkhave aññaṁ eka-phoṭṭhabbam pi samanupassāmi,||
evaṁ rājaniyaṁ,||
evaṁ kamanīyaṁ,||
evaṁ madanīyaṁ,||
evaṁ bandhanīyaṁ,||
evaṁ mucchanīyaṁ,||
evaṁ antarāya-karaṁ anuttarassa yoga-khemassa adhigamāya,||
yatha-yidaṁ bhikkhave itthi-poṭṭhabbo.|| ||

Itthi-poṭṭhabbe bhikkhave sattā rattā giddhā gathitā mucjitā ajjhopannā||
te dīgha-rattaṁ socanti itthi-poṭṭhabba-vasānugā.|| ||

Itthi bhikkhave gacchantī pi purisassa cittaṁ pariyādāya tiṭṭhati.|| ||

Ṭhitā pi nisinnā pi sayānā pi hasanti pi bhaṇanatī pi gāyantī pi rodantī pi ugghānitā pi mātā pi purisassa cittaṁ pariyādāya tiṭṭhati.|| ||

Yam hi taṁ bhikkhave sammā vadamāno vadeyya:|| ||

"Samannapāso Mārassā' ti|| ||

mātu-gāmaṁ yeva sammā vadamāno vadeyya:|| ||

"Samannapāso Mārassā' ti.|| ||

 

§

 

[69]Salalape asihatthe pisācena pi sallape,||
Āsīvisam pi āside yena daṭṭho na jīvati.|| ||

Na tv'eva eko ekāya mātu-gāmena sallape,||
Muṭṭha-s-satiṁ tā bandhanti pekkhitena mhitena ca,|| ||

Atho pi dunni-vatthena maña-junā bhaṇitena ca,||
n'eso jano suvāsī-saddo api ugghātito mato.|| ||

Pañca kāma-guṇā ete itthi-rūpasmiṁ dissare,||
Rūpā saddā rasā gandhā phoṭṭhabbā ca mano-ramā.|| ||

Tesaṁ kāmogha-vuḷhānaṁ kāme aparijānataṁ,||
Kālaṁ gatiṁ bhav-ā-bhavaṁ saṁsārasmiṁ purakkhatā.|| ||

Ye ca kāme pariññāya caranti akutobhayā,||
Te ve pāragatā loke ye pattā āsava-k-khayan' ti.|| ||


Contact:
E-mail
Copyright Statement