Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
VI: Nīvaraṇa Vagga

Sutta 56

Upajjhāya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[69]

[1][pts][bodh] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa Ārāme.|| ||

2. Atha kho aññataro bhikkhu yena sako upajjhāyo ten'upasaṅkami.|| ||

Upasaṃkamitvā sakaṃ ujjajhāyaṃ etad avoca:|| ||

'Etarahi me bhante madhura-kajāto c'eva kāyo.|| ||

Disā ca me na pakkhāyanti.|| ||

Dhammā ca maṃ na ppaṭibhanti.|| ||

Thīna-middhañ ca me cittaṃ pariyādāya tiṭṭhati.|| ||

Anabhirato ca Brahma-cariyaṃ carāmi.|| ||

Atthi ca me dhammesu vicikicchā' ti.|| ||

3. Atha kho so bhikkhu taṃ saddhi-vihāritaṃ bhikkhuṃ ādāya yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

Ayaṃ bhante bhikkhu evam āha:|| ||

'Etarahi me bhante madhura-kajāto c'eva kāyo.|| ||

Disā ca me napakkhāyanti.|| ||

Dhammā ca maṃ na ppaṭibhanti.|| ||

Thīna-middhañ ca me cittaṃ pariyādāya tiṭṭhati.|| ||

Anabhirato ca brahama-cariyaṃ carāmi.|| ||

Atthi ca me dhammesu vicikicchā' ti.|| ||

[70] 4. Evaṃ h'etaṃ bhikkhu hoti.|| ||

Indriyesu agutta-dvārassa,||
bhojane amattaññuno,||
jāgariyaṃ ananuyuttassa,||
avipassakassa kusalānaṃ dhammānaṃ,||
pubba-ratt-ā-pararattaṃ bodhi-pakkhiyānaṃ dhammānaṃ bhāvanānuyogaṃ ananuyuttassa viharato,||
yaṃ madhura-kajāto c'eva kāyo hoti,||
disā c'assa na pakkhāyanti,||
dhammā ca taṃ na ppaṭibhanti,||
thīna-middhaṃ c'assa cittaṃ pariyādāya tiṭṭhati,||
anabhirato ca Brahma-cariyaṃ carati,||
hoti c'assa dhammesu vicikicchā.|| ||

Tasmātiha te bhikkhu evaṃ sikkhitabbaṃ:|| ||

'Indriyesu gutta-dvāro bhavissāmi,||
bhojane mattaññu,||
jāgariyaṃ anuyutto,||
vipassako kusalānaṃ dhammānaṃ,||
pubba-ratt-ā-pararattaṃ bodhi-pakkhiyānaṃ dhammānaṃ bhāvanānuyogaṃ anuyutto viharissāmi' ti.|| ||

"Evaṃ hi te bhikkhu sikkhitabban ti.|| ||

 

§

 

5. Atha kho so bhikkhu Bhagavatā iminā ovādena ovadito uṭṭhāy āsanā Bhagavaṅkaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.|| ||

Atha kho so bhikkhu eko vupakaṭṭho appamatto ātāpī pahit'atto viharanto na cirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti,||
tad anuttaraṃ Brahma-cariya-pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchiktvā upasampajja vihāsi:|| ||

Khīṇa jāti,||
vusitaṃ brahama-cariyaṃ,||
kataṃ karaṇiyaṃ,||
nāparaṃ itthattāyā' ti.|| ||

 

§

 

Abbhaññāsi aññataro ca pana so bhikkhu arahataṃ ahosi.|| ||

Atha kho so bhikkhu Arahattappatto yena sako upajjhāyo ten'upasaṅkami.|| ||

Upasaṅkamitvā sakaṃ upajjhāyaṃ etad avoca:|| ||

'Etarahi me bhante na c'eva madhura-kajāto kāyo.|| ||

Disā ca me pakkhāyanti.|| ||

Dhammā ca maṃ paṭibhanti.|| ||

Thīna-middhaṃ ca me cittaṃ na pariyādāya tiṭṭhati.|| ||

Abhirato ca brahama-cariyaṃ carāmi.|| ||

N'atthi ca me dhammesu vickicchā' ti.|| ||

7. Atha kho so bhikkhu taṃ saddhi-vihārikaṃ bhikkhuṃ ādāya yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā [71] Bhagavantaṃ abhivādetvā eka-m-antaṃ nisidi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

Ayaṃ bhante bhikkhu evam āha:|| ||

'Etarahi me bhante na c'eva madhura-kajāto kāyo.|| ||

Disā ca me pakkhāyanti.|| ||

Dhammā ca maṃ paṭibhanti.|| ||

Thīna-middhaṃ ca me cittaṃ na pariyādāya tiṭṭhati.|| ||

Abhirato ca brahama-cariyaṃ carāmi.|| ||

N'atthi ca me dhammesu vicikicchā' ti.|| ||

8. Evaṃ hi taṃ bhikkhu hoti.|| ||

Indriyesu gutta-dvārassa,||
bhojane mattaññuno,||
jāgariyaṃ anuyuttassa,||
vipassakassa kusalānaṃ dhammānaṃ,||
pubba-ratt-ā-pararattaṃ bodhi-pakkhikānaṃ dhammānaṃ bhāvanānuyogaṃ anuyuttassa viharato,||
yaṃ na c'eva madhura-kajāto kāyo hoti,||
disā c'assa pakkhāyanti,||
dhammā ca taṃ paṭibhanti,||
thīna-middhaṃ c'assa cittaṃ na pariyādāya tiṭṭhati,||
abhirato ca brahama-cariyaṃ carati,||
na c'assa hoti dhammesu vicikicchā.|| ||

Tasmātiha vo bhikkhave evaṃ sikkhitabba:|| ||

'Indriyesu gutta-dvārā bhavissāma,||
bhojane mattaññuno,||
jāgariyaṃ anuyuttā,||
vipassakā kusalānaṃ dhammānaṃ,||
pubba-ratt-ā-pararattaṃ bodhi-pakkhiyānaṃ dhammānaṃ bhāvanānuyogaṃ anuyuttā viharissāmā' ti.|| ||

Evaṃ hi vo bhikkhave sikkhitabban ti.|| ||


Contact:
E-mail
Copyright Statement