Aṅguttara Nikāya
Pañcaka Nipāta
VI: Nīvaraṇa Vagga
Sutta 56
Upajjhāya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa Ārāme.|| ||
2. Atha kho aññataro bhikkhu yena sako upajjhāyo ten'upasaṅkami.|| ||
Upasaṅkamitvā sakaṁ ujjajhāyaṁ etad avoca:|| ||
'Etarahi me bhante madhura-kajāto c'eva kāyo.|| ||
Disā ca me na pakkhāyanti.|| ||
Dhammā ca maṁ na ppaṭibhanti.|| ||
Thīna-middhañ ca me cittaṁ pariyādāya tiṭṭhati.|| ||
Anabhirato ca Brahma-cariyaṁ carāmi.|| ||
Atthi ca me dhammesu vicikicchā' ti.|| ||
■
3. Atha kho so bhikkhu taṁ saddhi-vihāritaṁ bhikkhuṁ ādāya yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
Ayaṁ bhante bhikkhu evam āha:|| ||
'Etarahi me bhante madhura-kajāto c'eva kāyo.|| ||
Disā ca me napakkhāyanti.|| ||
Dhammā ca maṁ na ppaṭibhanti.|| ||
Thīna-middhañ ca me cittaṁ pariyādāya tiṭṭhati.|| ||
Anabhirato ca brahama-cariyaṁ carāmi.|| ||
Atthi ca me dhammesu vicikicchā' ti.|| ||
■
[70] 4. Evaṁ h'etaṁ bhikkhu hoti.|| ||
Indriyesu agutta-dvārassa,||
bhojane amattaññuno,||
jāgariyaṁ ananuyuttassa,||
avipassakassa kusalānaṁ dhammānaṁ,||
pubba-ratt-ā-pararattaṁ bodhi-pakkhiyānaṁ dhammānaṁ bhāvanānuyogaṁ ananuyuttassa viharato,||
yaṁ madhura-kajāto c'eva kāyo hoti,||
disā c'assa na pakkhāyanti,||
dhammā ca taṁ na ppaṭibhanti,||
thīna-middhaṁ c'assa cittaṁ pariyādāya tiṭṭhati,||
anabhirato ca Brahma-cariyaṁ carati,||
hoti c'assa dhammesu vicikicchā.|| ||
■
Tasmātiha te bhikkhu evaṁ sikkhitabbaṁ:|| ||
'Indriyesu gutta-dvāro bhavissāmi,||
bhojane mattaññu,||
jāgariyaṁ anuyutto,||
vipassako kusalānaṁ dhammānaṁ,||
pubba-ratt-ā-pararattaṁ bodhi-pakkhiyānaṁ dhammānaṁ bhāvanānuyogaṁ anuyutto viharissāmi' ti.|| ||
"Evaṁ hi te bhikkhu sikkhitabban ti.|| ||
§
5. Atha kho so bhikkhu Bhagavatā iminā ovādena ovadito uṭṭhāy āsanā Bhagavaṅkaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.|| ||
Atha kho so bhikkhu eko vupakaṭṭho appamatto ātāpī pahit'atto viharanto na cirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti,||
tad anuttaraṁ Brahma-cariya-pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchiktvā upasampajja vihāsi:|| ||
Khīṇa jāti,||
vusitaṁ brahama-cariyaṁ,||
kataṁ karaṇiyaṁ,||
nāparaṁ itthattāyā' ti.|| ||
§
Abbhaññāsi aññataro ca pana so bhikkhu arahataṁ ahosi.|| ||
Atha kho so bhikkhu Arahattappatto yena sako upajjhāyo ten'upasaṅkami.|| ||
Upasaṅkamitvā sakaṁ upajjhāyaṁ etad avoca:|| ||
'Etarahi me bhante na c'eva madhura-kajāto kāyo.|| ||
Disā ca me pakkhāyanti.|| ||
Dhammā ca maṁ paṭibhanti.|| ||
Thīna-middhaṁ ca me cittaṁ na pariyādāya tiṭṭhati.|| ||
Abhirato ca brahama-cariyaṁ carāmi.|| ||
N'atthi ca me dhammesu vickicchā' ti.|| ||
■
7. Atha kho so bhikkhu taṁ saddhi-vihārikaṁ bhikkhuṁ ādāya yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā [71] Bhagavantaṁ abhivādetvā eka-m-antaṁ nisidi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
Ayaṁ bhante bhikkhu evam āha:|| ||
'Etarahi me bhante na c'eva madhura-kajāto kāyo.|| ||
Disā ca me pakkhāyanti.|| ||
Dhammā ca maṁ paṭibhanti.|| ||
Thīna-middhaṁ ca me cittaṁ na pariyādāya tiṭṭhati.|| ||
Abhirato ca brahama-cariyaṁ carāmi.|| ||
N'atthi ca me dhammesu vicikicchā' ti.|| ||
8. Evaṁ hi taṁ bhikkhu hoti.|| ||
Indriyesu gutta-dvārassa,||
bhojane mattaññuno,||
jāgariyaṁ anuyuttassa,||
vipassakassa kusalānaṁ dhammānaṁ,||
pubba-ratt-ā-pararattaṁ bodhi-pakkhikānaṁ dhammānaṁ bhāvanānuyogaṁ anuyuttassa viharato,||
yaṁ na c'eva madhura-kajāto kāyo hoti,||
disā c'assa pakkhāyanti,||
dhammā ca taṁ paṭibhanti,||
thīna-middhaṁ c'assa cittaṁ na pariyādāya tiṭṭhati,||
abhirato ca brahama-cariyaṁ carati,||
na c'assa hoti dhammesu vicikicchā.|| ||
■
Tasmātiha vo bhikkhave evaṁ sikkhitabba:|| ||
'Indriyesu gutta-dvārā bhavissāma,||
bhojane mattaññuno,||
jāgariyaṁ anuyuttā,||
vipassakā kusalānaṁ dhammānaṁ,||
pubba-ratt-ā-pararattaṁ bodhi-pakkhiyānaṁ dhammānaṁ bhāvanānuyogaṁ anuyuttā viharissāmā' ti.|| ||
Evaṁ hi vo bhikkhave sikkhitabban ti.|| ||