Aṅguttara Nikāya
Pañcaka Nipāta
VI: Nīvaraṇa Vagga
Sutta 57
Ṭhāna Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][bodh] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmattesi "bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhu Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
Pañc'imāni bhikkhave ṭhanāni abhiṇhaṁ pacc'avekkhitabbāni itthiyā vā purisena vā gahaṭṭhena vā pabba-jiteta vā.|| ||
Katamāni pañca?|| ||
2. Jarā-dhammo'mhi jaraṁ anatīto' ti||
abhiṇhaṁ pacc'avekkhitabbaṁ itthiyā vā purisena vā gahaṭṭhena vā pabba-jitena vā.|| ||
Vyādhi-dhammo'mhi vyādhiṁ anatīto' ti||
abhiṇhaṁ pacc'avekkhitabbaṁ itthiyā vā purisena vā gahaṭṭhena vā pabba-jitena vā.|| ||
Maraṇa-dhammo'mhi maraṇaṁ anatīto' ti||
abhiṇhaṁ pacc'avekkhitabbaṁ itthiyā vā purisena vā gahaṭṭhena vā pabba-jitena vā.|| ||
'Sabbehi me piyehi manāpehi nānābhāvo vinābhāvo' ti||
abhiṇhaṁ pacc'avekkhitabbaṁ [72] itthiyā vā purisena vā gahaṭṭhena vā pabba-jitena vā.|| ||
'Kammassako'mhi kamma-dāyādo kamma-yoni kamma-bandhu kamma-paṭisaraṇo,||
yaṁ kammaṁ karissāmi kalyāṇaṁ vā pāpakaṁ vā,||
tassa dāyādo bhavissāmī' ti||
abhiṇhaṁ pacc'avekkhitabbaṁ itthiyā vā purisena vā gahaṭṭhena vā pabba-jitena vā.|| ||
3. Kathañ ca bhikkhave attha-vasaṁ paṭicca||
'jarā-dhammo'mhi jaraṁ anatīto' ti||
abhiṇhaṁ pacc'avekkhitabbaṁ itthiyā vā purisena vā gahaṭṭhena vā pabba-jitena vā?|| ||
Atthī bhikkhave sattāṇaṁ yobbane yobbana-mado,||
yena madena mattā kāyena du-c-caritaṁ caranti,||
vācāya du-c-caritaṁ caranti,||
manasā du-c-caritaṁ caranti.|| ||
Tassa taṁ ṭhānaṁ abhiṇhaṁ pacc'avekkhato yo yobbane yobbana-mado,||
so sabbaso vā pahīyati,||
tanu vā pana hoti.|| ||
Idaṁ kho bhikkhave attha-vasaṁ paṭicca||
'jarā-dhammomhi jaraṁ antito' ti||
abhiṇhaṁ pacc'avekkhitabbaṁ itthiyā vā purisena vā gahaṭṭhena vā pabbjitena vā.|| ||
■
Kathañ ca bhikkhave attha-vasaṁ paṭicca||
'vyādhi-dhammo'mhi vyādhiṁ anatīto' ti||
abhiṇhaṁ pacc'avekkhitabbaṁ itthivā vā purisena vā gahaṭṭhena vā pabba-jitena vā?|| ||
Atthi bhikkhave sattāṇaṁ ārogye ārogyamado,||
yena madena mattā kāyena du-c-caritaṁ caranti,||
vācāya du-c-caritaṁ caranti,||
manasā du-c-caritaṁ caranti.|| ||
Tassa taṁ ṭhānaṁ abhiṇhaṁ pacc'avekkhato yo ārogye ārogyamado,||
so sabbaso vā pahīyati,||
tanu vā pana hoti.|| ||
Idaṁ kho bhikkhave attha-vasaṁ paṭicca||
'vyādhi-dhammo'mhi vyādhiṁ anatito' ti||
abhiṇhaṁ pacc'avekkhitabbaṁ itthiyā vā purisena vā gahaṭṭhena vā pabba-jitena vā.|| ||
■
Kathañ ca bhikkhave attha-vasaṁ paṭicca||
'maraṇa-dhammo'mhi maraṇaṁ anatito' ti||
abhiṇhaṁ pacc'avekkhitabbaṁ itthiyā vā purisena vā gahaṭṭhena vā pabba-jitena vā?|| ||
Atthi bhikkhave sattāṇaṁ jivite jivitamado,||
yena madena mattā kāyena du-c-caritaṁ caranti,||
vācāya [73] du-c-caritaṁ caranti,||
vācāya du-c-caritaṁ caranti,||
manasā du-c-caritaṁ caranti.|| ||
Tassa taṁ ṭhānaṁ abhiṇhaṁ pacc'avekkhato yo jivite jivitamado,||
so sabbaso vā pahīyati,||
tanu vā pana hoti.|| ||
Idaṁ kho bhikkhave attha-vasaṁ paṭicca||
'maraṇa-dhammo'mhi maraṇaṁ anatīto' ti||
abhiṇhaṁ pacc'avekkhitabbaṁ itthīyā vā purisena vā gahaṭṭhena vā pabba-jitena vā.|| ||
■
Kathañ ca bhikkhave attha-vasaṁ paṭicca||
'sabbehi me piyehi manāpehi nānābhāvo vinābhāvo' ti||
abhiṇhaṁ pacc'avekkhitabbaṁ itthiyā vā purisena vā gahaṭṭhena vā pabba-jitena vā?|| ||
Atthi bhikkhave sattāṇaṁ piyesu chanda-rāgo,||
yena rāgena rattā kāyena du-c-caritaṁ caranti,||
vācāya du-c-caritaṁ caranti,||
manasā du-c-caritaṁ caranti.|| ||
Tassa taṁ ṭhānaṁ abhiṇnahaṁ pacc'avekkhato yo piyesu chanda-rāgo,||
so sabbaso vā pahīyati,||
tanu vā pana hoti.|| ||
Idaṁ kho bhikkhave attha-vasaṁ paṭicca||
'sabbehi me piyehi manāpehi nānābhāvo vinābhāvo' ti||
abhiṇhaṁ pacc'avekkhitabbaṁ itthiyā vā purisena vā gahaṭṭhena vā pabba-jitena vā.|| ||
■
Kathañ ca bhikkhave attha-vasaṁ paṭicca||
'kammassakho'mhi kamma-dāyādo kamma-yoni kamma-bandhu kamma-paṭisaraṇo yaṁ kammaṁ karissāmi kalyāṇaṁ vā pāpakaṁ vā tassa dāyādo bhavissāmi' ti||
abhiṇhaṁ pacc'avekkhitabbaṁ itthiyā vā purisena vā gahaṭṭhena vā pabba-jitena vā?|| ||
Atthi bhikkhave sattāṇaṁ||
kāya-du-c-caritaṁ||
vacī-du-c-caritaṁ||
mano-du-c-caritaṁ.|| ||
Tassa taṁ ṭhānaṁ abhiṇhaṁ pacc'avekkhato sabbaso vā taṁ pahīyati,||
tanu vā pana hoti.|| ||
Idaṁ kho bhikkhave attha-vasaṁ paṭicca||
'kammassakho'mhi kamma-dāyādo kammayonī kamma-bandhū kamma-paṭisaraṇo yaṁ kammaṁ karissāmi kalyāṇaṁ vā pāpakaṁ vā tassa dāyādo bhavissāmi' ti||
abhiṇhaṁ pacc'avekkhitabbaṁ itthiyā vā purisena vā gahaṭṭhena vā pabba-jitena vā.|| ||
Sace so bhikkhave ariya-sāvako iti paṭisañcikkhati: [74] 'na kho ahañ c'ev'eko jarā-dhammo jaraṁ anatīto,||
atha kho yāvatā sattāṇaṁ āgati gati cuti uppatti,||
sabbe sattā jarā-dhammā jaraṁ anatītā' ti||
tassa taṁ ṭhānaṁ abhiṇhaṁ pacc'avekkhato Maggo sañjāyati.|| ||
So taṁ Maggaṁ āsevati,||
bhāvayato,||
bahulī-karoto||
saṁyojanāni pahīyanti,||
anussāyā vyantī honti.|| ||
'Na kho ahañ c'ev'eko vyādhi-dhammo vyādhiṁ anatito,||
atha kho yāvatā sattāṇaṁ āgati gati cuti uppatti,||
sabbe sattā vyādhi-dhammā vyādhiṁ anatitā' ti||
tassa taṁ ṭhānaṁ abhiṇhaṁ pacc'avekkhato Maggo sañjāyati.
So taṁ Maggaṁ āsevati,||
bhāveti,||
bahulī-karoti.|| ||
Tassa taṁ Maggaṁ āsevato bhāvayato bahulī-karoto saṁyojanā pahīyanti,||
anusayā vyanti honti.|| ||
■
'Na kho ahañ c'ev'eko maraṇa-dhammo maraṇaṁ anatīto,||
atha kho yāvatā sattāṇaṁ āgati gati cuti upapatti,||
sabbe sattā maraṇa-dhammā maraṇaṁ ananītā' ti||
tassa taṁ ṭhānaṁ abhiṇhaṁ pacc'avekkhato Maggo sañjāyati.|| ||
So taṁ Maggaṁ āsevati,||
bhāveti,||
bahulī-karoti.|| ||
Tassa taṁ Maggaṁ āsevato bhāvayato bahulī-karoto saṁyojanā pahīyanti,||
anusayā vyanti honti.|| ||
■
'Na kho mayh'amev'ekassa sabbehi piyehi manāpehi nānābhāvo vinābhāvo,||
atha kho yāvatā sattāṇaṁ āgati gati cuti upapatti,||
sabbesaṁ sattāṇaṁ manāpehi nānābhāvo vinābhāvo' ti||
tassa taṁ ṭhānaṁ abhiṇhaṁ pacc'avekkhato Maggo sañjāyati.|| ||
So taṁ Maggaṁ āsevati,||
bhāveti,||
bahulī-karoti.|| ||
Tassa taṁ Maggaṁ āsevato bhāvayato bahulī-karoto saṁyojanā pahīyanti,||
anusayā vyanti honti.|| ||
■
'Na kho ahañ c'ev'eko kammassakho'mhi kamma-dāyādo kamma-yoni kamma-bandhu kamma-paṭisaraṇo,||
yaṁ kammaṁ karissāmi kalyāṇaṁ vā pāpakaṁ vā,||
tassa dāyādo bhavissāmi,||
atha kho yāvatā sattāṇaṁ āgati gati cuti upapatti,||
sabbe sattā kammassakā kamma-dāyādā kamma-yoni kamma-bandhu kamma-paṭisaraṇā,||
yaṁ kammaṁ karissanti kalyāṇaṁ vā pāpakaṁ vā,||
tassa dāyādā [75] bhavissantī' ti||
tassa taṁ ṭhānaṁ abhiṇhaṁ pacc'avekkhato Maggo sañjāyati.|| ||
So taṁ Maggaṁ āsevati,||
bhāveti,||
bahulī-karoti.|| ||
Tassa taṁ Maggaṁ āsevato bhāvayato bahulī-karoto saṁyojanā pahīyanti,||
anusayā vyanti honti.|| ||
Vyādhi-dhammā jarā-dhammā atho maraṇa-dhammino,||
yathā dhammā tathā santā, jigucchanti puthujjanā.|| ||
Ahañ c'etaṁ jiguccheyyaṁ evaṁ dhammesu pāṇisu,||
tam etaṁ paṭirūpassa mama evaṁ vihārino.|| ||
So'haṁ evaṁ viharanto ñatvā dhammaṁ nirūpadhiṁ,||
Ārogye ca yobbanasmiñ jivitasmiñ ca yo mado,||
sabbe made abhibhosmi nekkhammaṁ daṭṭhu khemato.|| ||
Tassa me ahu ussāho Nibbānaṁ abhipassato,||
n-ā-haṁ bhabbo etarahi kāmāni patisevituṁ,||
Anivattī bhavissāmi Brahma-cariyaparāyaṇo ti.|| ||