Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Pañcaka Nipāta
VI: Nīvaraṇa Vagga

Sutta 57

Ṭhāna Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[71]

[1][pts][than][bodh] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmattesi "bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhu Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

Pañc'imāni bhikkhave ṭhanāni abhiṇhaṁ pacc'avekkhitabbāni itthiyā vā purisena vā gahaṭṭhena vā pabba-jiteta vā.|| ||

Katamāni pañca?|| ||

2. Jarā-dhammo'mhi jaraṁ anatīto' ti||
abhiṇhaṁ pacc'avekkhitabbaṁ itthiyā vā purisena vā gahaṭṭhena vā pabba-jitena vā.|| ||

Vyādhi-dhammo'mhi vyādhiṁ anatīto' ti||
abhiṇhaṁ pacc'avekkhitabbaṁ itthiyā vā purisena vā gahaṭṭhena vā pabba-jitena vā.|| ||

Maraṇa-dhammo'mhi maraṇaṁ anatīto' ti||
abhiṇhaṁ pacc'avekkhitabbaṁ itthiyā vā purisena vā gahaṭṭhena vā pabba-jitena vā.|| ||

'Sabbehi me piyehi manāpehi nānābhāvo vinābhāvo' ti||
abhiṇhaṁ pacc'avekkhitabbaṁ [72] itthiyā vā purisena vā gahaṭṭhena vā pabba-jitena vā.|| ||

'Kammassako'mhi kamma-dāyādo kamma-yoni kamma-bandhu kamma-paṭisaraṇo,||
yaṁ kammaṁ karissāmi kalyāṇaṁ vā pāpakaṁ vā,||
tassa dāyādo bhavissāmī' ti||
abhiṇhaṁ pacc'avekkhitabbaṁ itthiyā vā purisena vā gahaṭṭhena vā pabba-jitena vā.|| ||

 


 

3. Kathañ ca bhikkhave attha-vasaṁ paṭicca||
'jarā-dhammo'mhi jaraṁ anatīto' ti||
abhiṇhaṁ pacc'avekkhitabbaṁ itthiyā vā purisena vā gahaṭṭhena vā pabba-jitena vā?|| ||

Atthī bhikkhave sattāṇaṁ yobbane yobbana-mado,||
yena madena mattā kāyena du-c-caritaṁ caranti,||
vācāya du-c-caritaṁ caranti,||
manasā du-c-caritaṁ caranti.|| ||

Tassa taṁ ṭhānaṁ abhiṇhaṁ pacc'avekkhato yo yobbane yobbana-mado,||
so sabbaso vā pahīyati,||
tanu vā pana hoti.|| ||

Idaṁ kho bhikkhave attha-vasaṁ paṭicca||
'jarā-dhammomhi jaraṁ antito' ti||
abhiṇhaṁ pacc'avekkhitabbaṁ itthiyā vā purisena vā gahaṭṭhena vā pabbjitena vā.|| ||

Kathañ ca bhikkhave attha-vasaṁ paṭicca||
'vyādhi-dhammo'mhi vyādhiṁ anatīto' ti||
abhiṇhaṁ pacc'avekkhitabbaṁ itthivā vā purisena vā gahaṭṭhena vā pabba-jitena vā?|| ||

Atthi bhikkhave sattāṇaṁ ārogye ārogyamado,||
yena madena mattā kāyena du-c-caritaṁ caranti,||
vācāya du-c-caritaṁ caranti,||
manasā du-c-caritaṁ caranti.|| ||

Tassa taṁ ṭhānaṁ abhiṇhaṁ pacc'avekkhato yo ārogye ārogyamado,||
so sabbaso vā pahīyati,||
tanu vā pana hoti.|| ||

Idaṁ kho bhikkhave attha-vasaṁ paṭicca||
'vyādhi-dhammo'mhi vyādhiṁ anatito' ti||
abhiṇhaṁ pacc'avekkhitabbaṁ itthiyā vā purisena vā gahaṭṭhena vā pabba-jitena vā.|| ||

Kathañ ca bhikkhave attha-vasaṁ paṭicca||
'maraṇa-dhammo'mhi maraṇaṁ anatito' ti||
abhiṇhaṁ pacc'avekkhitabbaṁ itthiyā vā purisena vā gahaṭṭhena vā pabba-jitena vā?|| ||

Atthi bhikkhave sattāṇaṁ jivite jivitamado,||
yena madena mattā kāyena du-c-caritaṁ caranti,||
vācāya [73] du-c-caritaṁ caranti,||
vācāya du-c-caritaṁ caranti,||
manasā du-c-caritaṁ caranti.|| ||

Tassa taṁ ṭhānaṁ abhiṇhaṁ pacc'avekkhato yo jivite jivitamado,||
so sabbaso vā pahīyati,||
tanu vā pana hoti.|| ||

Idaṁ kho bhikkhave attha-vasaṁ paṭicca||
'maraṇa-dhammo'mhi maraṇaṁ anatīto' ti||
abhiṇhaṁ pacc'avekkhitabbaṁ itthīyā vā purisena vā gahaṭṭhena vā pabba-jitena vā.|| ||

Kathañ ca bhikkhave attha-vasaṁ paṭicca||
'sabbehi me piyehi manāpehi nānābhāvo vinābhāvo' ti||
abhiṇhaṁ pacc'avekkhitabbaṁ itthiyā vā purisena vā gahaṭṭhena vā pabba-jitena vā?|| ||

Atthi bhikkhave sattāṇaṁ piyesu chanda-rāgo,||
yena rāgena rattā kāyena du-c-caritaṁ caranti,||
vācāya du-c-caritaṁ caranti,||
manasā du-c-caritaṁ caranti.|| ||

Tassa taṁ ṭhānaṁ abhiṇnahaṁ pacc'avekkhato yo piyesu chanda-rāgo,||
so sabbaso vā pahīyati,||
tanu vā pana hoti.|| ||

Idaṁ kho bhikkhave attha-vasaṁ paṭicca||
'sabbehi me piyehi manāpehi nānābhāvo vinābhāvo' ti||
abhiṇhaṁ pacc'avekkhitabbaṁ itthiyā vā purisena vā gahaṭṭhena vā pabba-jitena vā.|| ||

Kathañ ca bhikkhave attha-vasaṁ paṭicca||
'kammassakho'mhi kamma-dāyādo kamma-yoni kamma-bandhu kamma-paṭisaraṇo yaṁ kammaṁ karissāmi kalyāṇaṁ vā pāpakaṁ vā tassa dāyādo bhavissāmi' ti||
abhiṇhaṁ pacc'avekkhitabbaṁ itthiyā vā purisena vā gahaṭṭhena vā pabba-jitena vā?|| ||

Atthi bhikkhave sattāṇaṁ||
kāya-du-c-caritaṁ||
vacī-du-c-caritaṁ||
mano-du-c-caritaṁ.|| ||

Tassa taṁ ṭhānaṁ abhiṇhaṁ pacc'avekkhato sabbaso vā taṁ pahīyati,||
tanu vā pana hoti.|| ||

Idaṁ kho bhikkhave attha-vasaṁ paṭicca||
'kammassakho'mhi kamma-dāyādo kammayonī kamma-bandhū kamma-paṭisaraṇo yaṁ kammaṁ karissāmi kalyāṇaṁ vā pāpakaṁ vā tassa dāyādo bhavissāmi' ti||
abhiṇhaṁ pacc'avekkhitabbaṁ itthiyā vā purisena vā gahaṭṭhena vā pabba-jitena vā.|| ||

 


 

Sace so bhikkhave ariya-sāvako iti paṭisañcikkhati: [74] 'na kho ahañ c'ev'eko jarā-dhammo jaraṁ anatīto,||
atha kho yāvatā sattāṇaṁ āgati gati cuti uppatti,||
sabbe sattā jarā-dhammā jaraṁ anatītā' ti||
tassa taṁ ṭhānaṁ abhiṇhaṁ pacc'avekkhato Maggo sañjāyati.|| ||

So taṁ Maggaṁ āsevati,||
bhāvayato,||
bahulī-karoto||
saṁyojanāni pahīyanti,||
anussāyā vyantī honti.|| ||

'Na kho ahañ c'ev'eko vyādhi-dhammo vyādhiṁ anatito,||
atha kho yāvatā sattāṇaṁ āgati gati cuti uppatti,||
sabbe sattā vyādhi-dhammā vyādhiṁ anatitā' ti||
tassa taṁ ṭhānaṁ abhiṇhaṁ pacc'avekkhato Maggo sañjāyati.

So taṁ Maggaṁ āsevati,||
bhāveti,||
bahulī-karoti.|| ||

Tassa taṁ Maggaṁ āsevato bhāvayato bahulī-karoto saṁyojanā pahīyanti,||
anusayā vyanti honti.|| ||

'Na kho ahañ c'ev'eko maraṇa-dhammo maraṇaṁ anatīto,||
atha kho yāvatā sattāṇaṁ āgati gati cuti upapatti,||
sabbe sattā maraṇa-dhammā maraṇaṁ ananītā' ti||
tassa taṁ ṭhānaṁ abhiṇhaṁ pacc'avekkhato Maggo sañjāyati.|| ||

So taṁ Maggaṁ āsevati,||
bhāveti,||
bahulī-karoti.|| ||

Tassa taṁ Maggaṁ āsevato bhāvayato bahulī-karoto saṁyojanā pahīyanti,||
anusayā vyanti honti.|| ||

'Na kho mayh'amev'ekassa sabbehi piyehi manāpehi nānābhāvo vinābhāvo,||
atha kho yāvatā sattāṇaṁ āgati gati cuti upapatti,||
sabbesaṁ sattāṇaṁ manāpehi nānābhāvo vinābhāvo' ti||
tassa taṁ ṭhānaṁ abhiṇhaṁ pacc'avekkhato Maggo sañjāyati.|| ||

So taṁ Maggaṁ āsevati,||
bhāveti,||
bahulī-karoti.|| ||

Tassa taṁ Maggaṁ āsevato bhāvayato bahulī-karoto saṁyojanā pahīyanti,||
anusayā vyanti honti.|| ||

'Na kho ahañ c'ev'eko kammassakho'mhi kamma-dāyādo kamma-yoni kamma-bandhu kamma-paṭisaraṇo,||
yaṁ kammaṁ karissāmi kalyāṇaṁ vā pāpakaṁ vā,||
tassa dāyādo bhavissāmi,||
atha kho yāvatā sattāṇaṁ āgati gati cuti upapatti,||
sabbe sattā kammassakā kamma-dāyādā kamma-yoni kamma-bandhu kamma-paṭisaraṇā,||
yaṁ kammaṁ karissanti kalyāṇaṁ vā pāpakaṁ vā,||
tassa dāyādā [75] bhavissantī' ti||
tassa taṁ ṭhānaṁ abhiṇhaṁ pacc'avekkhato Maggo sañjāyati.|| ||

So taṁ Maggaṁ āsevati,||
bhāveti,||
bahulī-karoti.|| ||

Tassa taṁ Maggaṁ āsevato bhāvayato bahulī-karoto saṁyojanā pahīyanti,||
anusayā vyanti honti.|| ||

 

Vyādhi-dhammā jarā-dhammā atho maraṇa-dhammino,||
yathā dhammā tathā santā, jigucchanti puthujjanā.|| ||

Ahañ c'etaṁ jiguccheyyaṁ evaṁ dhammesu pāṇisu,||
tam etaṁ paṭirūpassa mama evaṁ vihārino.|| ||

So'haṁ evaṁ viharanto ñatvā dhammaṁ nirūpadhiṁ,||
Ārogye ca yobbanasmiñ jivitasmiñ ca yo mado,||
sabbe made abhibhosmi nekkhammaṁ daṭṭhu khemato.|| ||

Tassa me ahu ussāho Nibbānaṁ abhipassato,||
n-ā-haṁ bhabbo etarahi kāmāni patisevituṁ,||
Anivattī bhavissāmi Brahma-cariyaparāyaṇo ti.|| ||


Contact:
E-mail
Copyright Statement