Aṅguttara Nikāya
Pañcaka Nipāta
VI: Nīvaraṇa Vagga
Sutta 58
Licchavi Kumāra Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Vesāliyaṁ viharati Mahāvane Kuṭāgārasālāyaṁ.|| ||
Atha kho Bhagavā pubbaṇha-samayaṁ nivāsetvā patta-cīvaram ādāya Vesāliyaṁ piṇḍāya pāvisi.|| ||
Vesāliyaṁ piṇḍāya caritvā pacchā-bhattaṁ piṇḍa-pāta-paṭikkanto Mahāvanaṁ ajjhoga-hetvā aññatarasmiṁ rukkha-mūle divā-vihāraṁ nisīdi.|| ||
Tena kho pana samayena sambahulā Licchavi-kumārakā sajjāni dhanūkāni ādāya kukkura-Saṅgha-parivutā Mahāvane anucaṅkamamānā anuvicaramānā addasaṁsu Bhagavantaṁ aññatarasmiṁ rukkha-mūle nisinnaṁ||
disvā sajjāni dhanūkāni nikkhi-pitvā kukkura-Saṅghaṁ eka-m-antaṁ uyyo-chetvā yena Bhagavā ten'upasaṅkamiṁsu.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivā- [76] detvā tuṇhī-bhutā tuṇhī-bhūtā pañjalikā Bhagavantaṁ payirupāsanti.|| ||
Tena kho pana samayena Mahānāmo Licchavi Mahāvane jaṅghā-vihāraṁ anucaṅkamamāno anuvicaramāno addasa te Licchavi-kumārake tuṇhī-bhūte tuṇhī-bhūte pañjalike Bhagavantaṁ payirupāsante||
disvā yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho Mahānāmo Licchavi udānaṁ udānesi:|| ||
'Bhavissanti Vajjī, bhavissanti Vajjī' ti.|| ||
"Kiṁ pana tvaṁ Mahānāma evaṁ vadesi:|| ||
'Bhavissanti Vajjī, bhavissanti vajjī'" ti?|| ||
"Ime bhante Licchavi-kumārakā caṇḍā pharusā apajahā,||
yāni pi tāti kulesu pahenakāni pahīyanti ucchū ti vā badarā ti vā pūvā ti vā modakā ti vā sakkhalakā ti vā,||
tāni vilumpitvā vilumpitvā khādanti,||
kulitthīnam pi kulakumārīnam pi pacchāliyaṁ khipanti,||
te dān'ime tuṇhī-bhūtā tuṇhī-bhūtā pañjalikā Bhagavantaṁ payirupāsantī' ti.|| ||
Yassa kassaci Mahānāma kula-puttassa pañca dhammā saṁvijjanti,||
yadi vā rañño khattiyassa muddhābhisittassa,||
yadi vā raṭṭhi-kassa pettani-kassa,||
yadi vā senāya senāpati-kassa,||
yadi vā gāma-gāmi-kassa,||
yadi vā pūga-gāmaṇikassa,||
ye vā pana kulesu paccekādhipaccaṁ kārenti,||
vuddhi yeva pāṭikaṅkhā,||
no parihāni.|| ||
Katame pañca?|| ||
2. Idha Mahānāma kula-putto uṭṭhāna-viriyādhigatehi bhogehi bāhābala-paricitehi sedāvakkhittehi dhamm'ikehi dhamma-laddhehi mātā-pitaro sakkaroti garu karoti māneti [77] pūjeti.|| ||
Tam enaṁ mātā-pitaro sakkatā garukatā mānitā pūjitā kalyāṇena manasā anukampanti:|| ||
'Ciraṁ jīva,||
dīghamāyuṁ pālehī' ti.|| ||
Mātāpitānukampitassa Mahānāma kula-puttassa vuddhi yeva pāṭikaṅkhā,||
no parihāni.|| ||
3. Puna ca paraṁ Mahānāma,||
kula-putto uṭṭhāna-viriyādhigatehi bhogehi bāhābala-paricitehi sedāvakkhittehi dhamm'ikehi dhamma-laddhehi putta-dāra-dāsa-kamma-kara-porise sakkaroti,||
garukaroti,||
māneti,||
pūjeti.|| ||
Tam enaṁ putta-dāradāsa-kamma-kara-porisā sakkatā garukatā mānitā,||
pūjitā||
kalyāṇena manasā anukampanti:|| ||
'Ciraṁ jīva,||
dīghamāyuṁ pālehī' ti.|| ||
Putta-dāradāsa-kamma-kara-porisānukampitassa Mahānāma kula-puttassa vuddhi yeva pāṭikaṅkhā,||
no parihāni.|| ||
4. Puna ca paraṁ Mahānāma,||
kula-putto uṭṭhāna-viriyādhigatehi bhogehi bāhā-bala-paricitehi sedāvakkhittehi dhamm'ikehi dhamma-laddhehi khettakammantasāmantasaṁvohāre sakkaroti,||
garukaroti,||
māneni,||
pūjeti.|| ||
Tam enaṁ khettakammantasāmantasaṁvohārā sakkatā garukatā mānitā||
pujitā||
kalyāṇena manasā anukampanti:|| ||
'Ciraṁ jīva,||
dīghamāyuṁ pālehī' ti.|| ||
Khettakammantasāmantasaṁvohārānukampitassa Mahānāma kula-puttassa vuddhi yeva pāṭikaṅkhā,||
no parihāni.|| ||
5. Puna ca paraṁ Mahānāma,||
kula-putto uṭṭhāna-viriyādhigatehi bhogehi bāhā-bala-paricitehi sedāvakkhittehi dhamm'ikehi dhamma-laddhehi yā tā bali-paṭiggāhikā devatā taṁ sakkaroti,||
garukaroti,||
māneti,||
pūjeti.|| ||
Tam enaṁ bali-paṭiggāhikā devatā sakkatā garukatā mānitā||
pūjitā||
kalyāṇena manasā anukampanti:|| ||
'Ciraṁ jīva,||
dīghamāyuṁ pālehī' ti.|| ||
Devatānukampitassa Mahānāma kula-puttassa vuddhi yeva pāṭikaṅkhā,||
no parihāni.|| ||
6. Puna ca paraṁ Mahānāma,||
kula-putto uṭṭhāna-viriyādhigatehi bhogehi bāhā-bala-paricitehi sedāvakkhittehi dhamm'ikehi dhamma-laddhehi samaṇa-brāhmaṇe sakkaroti garukaroti,||
māneti,||
pūjeti.|| ||
Tam enaṁ samaṇa-brāhmaṇā sakkatā garukatā mānitā||
pujitā||
kalyāṇena manasā anukampanti:|| ||
'Ciraṁ jīva,||
dīghamāyuṁ pālehī' ti.|| ||
Samaṇa-brāhmaṇānukampitassa [78] Mahānāma kula-puttassa vuddhi yeva pāṭikaṅkhā,||
no parihāni.|| ||
Yassa kassaci Mahānāma kula-puttassa ime pañca dhammā saṁvijjanti,||
yadi vā rañño khattiyassa muddhābhisittassa||
yadi vā raṭṭhi-kassa pettani-kassa||
yadi vā senāya senāpati-kassa||
yadi vā gāma-gāmi-kassa||
yadi vā puga-gāmaṇi-kassa,||
ye vā pana kulesu paccekādhipaccaṁ kārenti,||
vuddhi yeva pāṭikaṅkhā,||
no parihānī' ti.
Mātā-pitu-kicca-karo putta-dāra-hito sadā,
Anto janassa atthāya ye c'assa anujivino,
Ubhinnaṁ yeva atthāya vadaññū hoti sīlavā,
nātīnaṁ pubba-petānaṁ diṭṭha dhamme ca jivitaṁ,
Samaṇānaṁ brāhmaṇānaṁ devatānaṁ ca paṇḍito,
Vitti-sañjanano hoti dhammena gharam āvasaṁ.
So karitvāna kalyāṇaṁ pujjo hoti pasaṁsiyo.
Idh'eva naṁ pasaṁ-santi, pecca sagge pamodatī' ti|| ||