Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
VII: Saññā Vagga

Sutta 63

Paṭhama Vaḍḍhī Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[80]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave vaḍḍhīhi vaḍḍha-māno ariya-sāvako ariyāya vaḍḍhiyā vaḍḍhati,||
sārādāyī ca hoti varādāyī ca kāyassa.|| ||

Katamāhi pañcahi?|| ||

Saddhāya vaḍḍhati,||
sīlena vaḍḍhati,||
sutena vaḍḍhati,||
cāgena vaḍḍhati,||
paññāya vaḍḍhati.|| ||

Imāhi kho bhikkhave pañcahi vaḍḍhīhi vaḍḍha-māno ariya-sāvako ariyāya vaḍḍhiyā vaḍḍhati,||
sārādāyī ca hoti varādāyī ca kāyassā'.|| ||

Saddhāya sīlena ca yodha vaḍḍhati paññāya cāgena sutena cūbhayaṃ,||
So tādiso sappuriso vicakkhaṇo ādiyati sāram idh'eva attano' ti.|| ||


Contact:
E-mail
Copyright Statement