Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
8. Yodhājīva Vagga

Sutta 71

Paṭhama Ceto-Vimutti-Phala Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[84]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'ime bhikkhave dhammā bhāvitā bahulī-katā||
ceto-vimutti-phalā ca honti||
ceto-vimutti-phalā-nisaṃsā ca||
paññā-vimutti-phalā ca honti||
paññā-vimutti-phalā-nisaṃsā ca.|| ||

2. Katame pañca?|| ||

Idha, bhikkhave, bhikkhu asubhānupassī kāye viharati,||
āhāre paṭi-k-kūla-saññī,||
sabba-loke anabhirata-saññī,||
sabba saṅkhāresu anicc'ānupassī,||
maraṇa-saññā kho pan'assa ajjhattaṃ sūpaṭṭhitā hoti.|| ||

Ime kho bhikkhave pañca dhammā bhāvitā bahulī-katā||
ceto-vimutti-phalā ca honti,||
ceto-vimutti-phalā-nisāṃsā ca||
paññā-vimutti-phalā ca honti||
paññā-vimutti-phalā-nisaṃsā ca.|| ||

 

§

 

3. Yato kho bhikkhave ceto-vimutto ca hoti||
paññā-vimutto ca,||
ayaṃ vuccati bhikkhave bhikkhū ukkhitta-paligho iti pi,||
saṅkiṇṇa-parikho iti pi,||
abbuḷh'esiko iti pi,||
niraggalo iti pi,||
ariyo pannaddhajo panna-bhāro visaṃyutto iti pi.|| ||

4. Kathañ ca bhikkhave bhikkhu ukkhitta-paligho hoti?|| ||

Idha, bhikkhave, bhikkhuno avijjā pahīnā hoti ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṃ anuppāda-dhammā.|| ||

Evaṃ kho bhikkhave bhikkhu ukkhitta-paligho hoti.|| ||

5. Kathañ ca bhikkhave bhikkhu saṅkiṇṇa-parikho hoti?|| ||

Idha, bhikkhave, bhikkhuno pono-bhaviko jāti-saṃsāro pahīno hoti ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṃ anuppāda-dhammo.|| ||

Evaṃ kho bhikkhave bhikkhu saṅkiṇṇa-parikho hoti.|| ||

6. Kathañ ca bhikkhave bhikkhu abbuḷh'esiko hoti?|| ||

[85] Idha bhikkhave bhikkhuno taṇhā pahīnā hoti ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṃ anuppāda-dhammā.|| ||

Evaṃ kho bhikkhave bhikkhu abbuḷh'esiko hoti.|| ||

7. Kathañ ca bhikkhave bhikkhu niraggalo hoti?|| ||

Idha, bhikkhave, bhikkhuno pañc'ora-m-bhāgiyāni saṃyojanāni pahīnāni honti ucchinna-mūlāni tālā-vatthu-katāni anabhāva-katāni āyatiṃ anuppāda-dhammāni.|| ||

Evaṃ kho bhikkhave bhikkhu niraggaḷo hoti.|| ||

8. Kathañ ca bhikkhave bhikkhu ariyo pannaddhajo panna-bhāro visaṃyutto hoti?|| ||

Idha, bhikkhave, bhikkhuno 'asmi'-māno pahīno hoti ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṃ anuppāda-dhammo.|| ||

Evaṃ kho bhikkhave bhikkhu ariyo pannaddhajo panna-bhāro visaṃyutto hotī" ti.|| ||


Contact:
E-mail
Copyright Statement