Aṅguttara Nikāya
					Pañcaka Nipāta
					8. Yodhājīva Vagga
					Sutta 77
Paṭhama Anāgata-Bhaya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][than][pts] Sāvatthi nidānaṁ:|| ||
Pañc'imāni bhikkhave anāgata-bhayāni sampassamānena alam eva ārañña-kena bhikkhunā appamattena ātāpinā [101] pahit'attena viharituṁ appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||
Katamāni pañca?|| ||
2. Idha, bhikkhave, āraññako bhikkhu iti paṭisañcikkhati:|| ||
"Ahaṁ kho etarahi ekako araññe viharāmi.|| ||
Ekakaṁ kho pana maṁ araññe viharantaṁ ahi vā ḍaseyya,||
					vicchiko vā maṁ ḍaseyya,||
					satapadī vā maṁ ḍaseyya.|| ||
Tena me assa kāla-kiriyā so mam'assa antarāyo.|| ||
Handāhaṁ viriyaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya,||
					asacchi-katassa sacchi-kiriyāyā" ti.|| ||
Idaṁ, bhikkhave, paṭhamaṁ anāgata-bhayaṁ sampassamānena alam eva ārañña-kena bhikkhunā appamattena ātāpinā pahit'attena viharituṁ appattassa pattiyā anadhigatassa adhigamāya||
					asacci-katassa sacchi-kiriyāya.|| ||
■
3. Puna ca paraṁ bhikkhave āraññako bhikkhu iti paṭisañcikkhati:|| ||
"Ahaṁ kho etarahi ekako araññe viharāmi.|| ||
Ekako panāhaṁ araññe viharanto upakkhalitvā vā papateyyaṁ,||
					bhattaṁ vā me bhuttaṁ vyāpajjeyya,||
					pittaṁ vā me kuppeyya,||
					semhaṁ vā me kuppeyya,||
					satthakā vā me vātā kuppeyyuṁ,||
					tena me assa kāla-kiriyā,||
					so mam'assa antarāyo.|| ||
Handāhaṁ viriyaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacci-katassa sacchi-kiriyāyā" ti.|| ||
Idaṁ, bhikkhave, dutiyaṁ anāgata-bhayaṁ sampassamānena alam eva ārañña-kena bhikkhunā appamattena ātāpinā pahit'attena viharituṁ appattassa pattiyā anadhigatassa adhigamāya asacci-katassa sacchi-kiriyāya.|| ||
■
4. Puna ca paraṁ bhikkhave āraññako bhikkhu iti paṭisañcikkhati:|| ||
"Ahaṁ kho etarahi ekako araññe viharāmi.|| ||
Ekako kho panāhaṁ araññe viharanto vālehi samāgaccheyyaṁ sīhena vā||
					vyagghena vā||
					dīpinā vā||
					acchena vā||
					taracchena vā,||
					te maṁ jīvitā voropeyyuṁ,||
					tena me assa kāla-[102] kiriyā so mam'assa antarāyo.|| ||
Handā'haṁ viriyaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacci-katassa sacchi-kiriyāyā" ti.|| ||
Idaṁ, bhikkhave, tatiyaṁ anāgata-bhayaṁ sampassamānena alam eva ārañña-kena bhikkhunā appamattena ātāpinā pahit'attena viharituṁ appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||
■
5. Puna ca paraṁ bhikkhave āraññako bhikkhu iti paṭisañcikkhati:|| ||
"Ahaṁ kho etarahi ekako araññe viharāmi.|| ||
Ekako kho panāhaṁ araññe viharanto māṇavehi samāgaccheyyaṁ kata-kammehi vā||
					akata-kammehi vā,||
					te maṁ jīvitā voropeyyuṁ,||
					tena me assa kāla-kiriyā,||
					so mam'assa antarāyo.|| ||
Handāhaṁ viriyaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāyā" ti.|| ||
Idaṁ, bhikkhave, catutthaṁ anāgata-bhayaṁ sampassamānena alam eva ārañña-kena bhikkhunā appamattena ātāpinā pahit'attena viharituṁ appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||
■
6. Puna ca paraṁ bhikkhave āraññako bhikkhu iti paṭisañcikkhati:|| ||
"Ahaṁ kho etarahi ekako araññe viharāmi.|| ||
Santi kho pana araññe vālā amanussā,||
					te maṁ jīvitā voropeyyuṁ,||
					tena me assa kāla-kiriyā,||
					so mam'assa antarāyo.|| ||
Handāhaṁ viriyaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāyā" ti.|| ||
Idaṁ, bhikkhave, pañcamaṁ anāgata-bhayaṁ sampassamānena alam eva ārañña-kena bhikkhunā appamantena ātāpinā pahit'attena viharituṁ appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||
Imāni kho bhikkhave pañca anāgata-bhayāni sampassamānena alam eva ārañña-kena bhikkhunā appamattena ātāpinā pahit'attena viharituṁ appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāyā ti.|| ||