Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
9. Thera Vagga

Sutta 89

Paṭhama Sekha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[116]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Pañc'ime bhikkhave dhammā sekhassa bhikkhuno parihānāya saṃvaṭṭanti.|| ||

Katame pañca?|| ||

Kamm'ārāmatā,||
bhass-ā-rāmatā,||
nidd-ā-rāmatā,||
saṃgaṇikārāmatā,||
yathā-vimuttaṃ cittaṃ na pacc'avekkhati.|| ||

Ime kho bhikkhave pañca dhammā sekhassa bhikkhuno parihānāya saṃvaṭṭanti.|| ||

 

§

 

Pañc'ime bhikkhave dhammā sekhassa bhikkhuno aparihānāya saṃvaṭṭanti.|| ||

Katame pañca?|| ||

Na kamm-ā-rāmatā,||
na bhass-ā-rāmatā,||
na ninaddārāmatā,||
na saṃgaṇikārāmatā,||
yathā-vimuttaṃ cittaṃ pacc'avekkhati.|| ||

Ime kho bhikkhave pañca dhammā sekhassa bhikkhuno aparihānāya saṃvaṭṭanti.|| ||


Contact:
E-mail
Copyright Statement