Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
9. Thera Vagga

Sutta 90

Dutiya Sekha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[116]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Pañc'ime bhikkhave dhammā||
sekhassa bhikkhuno parihānāya saṃvaṭṭanti.|| ||

Katame pañca?|| ||

2. Idha, bhikkhave, sekho bhikkhu bahu-kicco hoti||
bahu-karaṇiyo vyatto kiṃ-karaṇiyesu,||
riñcati paṭisallānaṃ,||
nānuyuñjati ajjhattaṃ ceto-samathaṃ.|| ||

Ayaṃ bhikkhave paṭhamo dhammo||
sekhassa bhikkhuno parihānāya saṃvaṭṭati.|| ||

3. Puna ca paraṃ bhikkhave sekho bhikkhu appamattakena kammena divasaṃ atināmeti,||
riñcati paṭisallānaṃ,||
nānuyuñjati ajjhattaṃ ceto-samathaṃ|| ||

Ayaṃ bhikkhave dutiyo dhammo||
sekhassa bhikkhuno parihānāya saṃvaṭṭati.|| ||

4. Puna ca paraṃ bhikkhave sekho bhikkhu saṃseṭṭho viharati sagahaṭṭha-pabba-jitehi ananulomikena gihisaṃsaggena,||
riñcati paṭisallānaṃ,||
nānuyuñjati ajjhattaṃ ceto- [117] samathaṃ.

Ayaṃ bhikkhave tatiyo dhammo||
sekhassa bhikkhuno parihānāya saṃvaṭṭati.|| ||

5. Puna ca paraṃ bhikkhave sekho bhikkhu atikālena gāmaṃ pavisati,||
atidivā paṭikkamati,||
riñcati paṭisallānaṃ,||
nānuyuñjati ajjhattaṃ ceto-samathaṃ.

Ayaṃ bhikkhave catuttho dhammo||
sekhassa bhikkhuno parihānāya saṃvaṭṭati.

6. Puna ca paraṃ bhikkhave sekho bhikkhu,||
yāyaṃ kathā abhisallekhikā ceto-vivaraṇa-sappāyā,||
seyyath'īdaṃ:||
appiccha-kathā,||
santuṭṭhi-kathā,||
paviveka-kathā,||
asaṃsagga-kathā,||
viriyāramha-kathā,||
sīla-kathā,||
samādhi-kathā,||
paññā-kathā,||
vimutti-kathā,||
vimutti-ñāṇa-dassana-kathā,||
eva-rūpāya kathāya na nikāma-lābhī hoti kiccha-lābhī kasira-lābhī,||
riñcati paṭisallānaṃ,||
nānuyuñjati ajjhattaṃ ceto-samathaṃ.

Ayaṃ bhikkhave pañcamo dhammo||
sekhassa bhikkhuno parihānāya saṃvaṭṭati.

Ime kho bhikkhave pañca dhammā||
sekhassa bhikkhuno parihānāya saṃvaṭṭanti.

 

§

 

7. Pañc'ime bhikkhave dhammā||
sekhassa bhikkhuno aparihānāya saṃvaṭṭanti.|| ||

Katame pañca?|| ||

8. Idha bhikkhave sekho bhikkhu na bahu-kicco hoti||
na bahu-karaṇiyo viyatto kiṃ karaṇiyesu,||
na riñcati paṭisallānaṃ,||
anuyuñjati ajjhattaṃ ceto-samathaṃ.|| ||

Ayaṃ bhikkhave paṭhamo dhammo||
sekhassa bhikkhuno aparihānāya saṃvaṭṭati.|| ||

9. Puna ca paraṃ bhikkhave sekho bhikkhu na appamattakena kammena divasaṃ atināmeti,||
na riñcati paṭisallānaṃ,||
anuyuñjati ajjhattaṃ ceto-samathaṃ.|| ||

Ayaṃ bhikkhave dutiyo dhammo||
sekhassa bhikkhuno aparihānāya saṃvaṭṭati.|| ||

10. Puna ca paraṃ bhikkhave sekho bhikkhu asaṃsaṭṭho viharati gahaṭṭhapabba-jitehi ananulomikena gihī-saṃsaggena,||
na riñcati paṭisallānaṃ,||
anuyuñjati ajjhattaṃ ceto- [118] samathaṃ.|| ||

Ayaṃ bhikkhave tatiyo dhammo||
sekhassa bhikkhuno aparihānāya saṃvaṭṭati.|| ||

11. Puna ca paraṃ bhikkhave sokho nātikālena2- gāmaṃ paṭisati, nātidivā paṭikkamati,||
na riñcati paṭisallānaṃ,||
anuyuñjati ajjhattaṃ ceto-samathaṃ.|| ||

Ayaṃ bhikkhave catuttho dhammo||
sekhassa bhikkhuno aparihānāya saṃvaṭṭati.|| ||

12. Puna ca paraṃ bhikkhave sekho bhikkhu yā'yaṃ kathā ābhisallekhikāceto-vivaraṇa-sappāyā,||
seyyath'īdaṃ||
appiccha-kathā,||
santuṭṭhi-kathā,||
paviveka-kathā,||
asaṃsagga-kathā,||
viriyāramha-kathā,||
sīla-kathā,||
samādhi-kathā,||
paññā-kathā,||
vimutti-kathā,||
vimutti-ñāṇa-dassana-kathā,||
eva-rūpāya kathāya nikāma-lābhī hoti akiccha-lābhī akasiralāhī,||
na riñcati paṭisallānaṃ,||
anuyuñjati ajjhattaṃ ceto-samathaṃ.|| ||

Ayaṃ bhikkhave pañcamo dhammo sekhassa bhikkhuno aparihānāya saṃvaṭṭati.|| ||

Ime kho bhikkhave pañcadhammā sekhassa bhikkhuno aparihānāya saṃvaṭṭati.|| ||

Thera Vaggo Catuttho


Contact:
E-mail
Copyright Statement