Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Pañcaka Nipāta
10. Kakudha Vagga

Sutta 93

Añña-Vyākaraṇa Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[119]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'imāni bhikkhave añña-vyākaraṇāni.|| ||

Katamāni pañca?|| ||

Mandattā momūhattā aññaṁ vyākaroti,||
pāpiccho icchā-pakato aññaṁ vyākaroti,||
ummādā citta-vikkhepā aññaṁ vyākaroti,||
adhimānena aññaṁ vyākaroti,||
samma-d-eva aññaṁ vyākaroti.|| ||

Imāni kho bhikkhave pañca aññā-vyākaraṇānī" ti.|| ||


Contact:
E-mail
Copyright Statement