Aṅguttara Nikāya
Pañcaka Nipāta
10. Kakudha Vagga
Sutta 93
Añña-Vyākaraṇa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Pañc'imāni bhikkhave añña-vyākaraṇāni.|| ||
Katamāni pañca?|| ||
Mandattā momūhattā aññaṁ vyākaroti,||
pāpiccho icchā-pakato aññaṁ vyākaroti,||
ummādā citta-vikkhepā aññaṁ vyākaroti,||
adhimānena aññaṁ vyākaroti,||
samma-d-eva aññaṁ vyākaroti.|| ||
Imāni kho bhikkhave pañca aññā-vyākaraṇānī" ti.|| ||