Aṅguttara Nikāya
Pañcaka Nipāta
11. Phāsu-Vihāra Vagga
Sutta 110
Arañña Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Pañcahi bhikkhave, dhammehi samannāgato bhikkhu alaṁ araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevituṁ.|| ||
Katamehi pañcahi?|| ||
Idha, bhikkhave, bhikkhu silavā hoti,||
Pātimokkha-saṁvara-saṁvuto viharati||
ācāra-gocara-sampanno,||
aṇumattesu vajjesu bhaya-dassāvī,||
samādāya sikkhati sikkhā-padesu.|| ||
■
Bahu-s-suto hoti suta-dharo suta-sannicayo.|| ||
Ye te dhammā ādi-kalyāṇā||
majjhe-kalyāṇā||
pariyosāna-kalyāṇā||
sātthaṁ sa-vyañjanā kevala-paripuṇaṇaṁ parisuddhaṁ Brahma-cariyaṁ abhivadanti,||
tathā-rūpāssa dhammā bahu-s-sutā honti dhatā vacasā parivitā manas-ā-nupekkhitā diṭṭhiyā suppaṭi-viddhā.|| ||
■
Āraddha-viriyo viharati.|| ||
Akusalānaṁ dhammānaṁ pahānāya,||
kusalānaṁ dhammānaṁ upasampadāya,||
thāmavā daḷha-parakkamo anikkhitta-dhuro kusalesu dhammesu.|| ||
■
Catunnaṁ jhānānaṁ ābhiceta-sikānaṁ diṭṭha-dhamma-sukha-vihārānaṁ nikāma-lābhi hoti akiccha-lābhī akasira-lābhī.|| ||
Āsavanaṁ khayā anāsavaṁ ceto-vimuttiṁ [136] paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampaja viharati.|| ||
Imehi kho bhikkhave, pañcahi dhammehi samannāgato bhikkhu alaṁ araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevitunti.|| ||
Phāsu-Vihāra Vagga Paṭhamo