Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka-Nipāta
12. Andhakavinda Vagga

Sutta 111

kul'upaga Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[136]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave, dhammehi samannāgato kul'upago bhikkhu kulesu||
appiyo ca hoti,||
amanāpo ca,||
agaru ca,||
abhāvaniyo ca.|| ||

Katamehi pañcahi?|| ||

Asanthava-vissāsī ca hoti,||
anissara-vikappī ca,||
vyatt'upasevī ca,||
upakaṇṇaka-jappī ca,||
atiyā ca-nako ca.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato kul'upago bhikkhu kulesu||
appiyo ca hoti,||
amanāpo ca,||
agaru ca,||
abhāvanīyo ca.|| ||

 


 

Pañcahi bhikkhave, dhammehi samannāgato kul'upago bhikkhu kulesu||
piyo ca hoti,||
manāpo ca,||
garu ca,||
bhāvanīyo ca.|| ||

Katamehi pañcahi?|| ||

Na Asanthava-vissāsī ca hoti,||
na anissara-vikappī ca,||
na vyatt'upasevī ca,||
na upakaṇṇakajappi ca,||
na atiyā ca-nako ca.|| ||

[137] Imehi kho bhikkhave, pañcahi dhammehi samannāgato kul'upago bhikkhu kulesu||
piyo ca hoti,||
manāpo ca,||
garu ca,||
bhāvaniyo cāti.|| ||


Contact:
E-mail
Copyright Statement