Aṅguttara Nikāya
Pañcaka-Nipāta
12. Andhakavinda Vagga
Sutta 115
Macchari Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Pañcahi bhikkhave, dhammehi samannāgatā bhikkhunī yath'ābhataṁ nikkhittā evaṁ Niraye:|| ||
Katamehi pañcahi?|| ||
Āvāsa-maccharinī hoti,||
kula-maccharinī hoti,||
lābha-maccharinī hoti,||
vaṇaṇa-maccharinī hoti,||
dhamma-maccharinī hoti.|| ||
Imehi kho bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yath'ābhataṁ nikkhittā evaṁ Niraye.|| ||
§
Pañcahi bhikkhave, dhammehi samannāgatā bhikkhunī yath'ābhataṁ nikkhittā evaṁ sagge.|| ||
Katamehi pañcahi?|| ||
Na āvāsa-maccharinī hoti,||
na kula-maccharinī hoti,||
na lābha-maccharinī hoti,||
na vaṇaṇa-maccharini hoti,||
na dhamma-maccharinī hoti.|| ||
Imehi kho bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yath'ābhataṁ nikkhittā evaṁ saggeti.|| ||