Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Pañcaka-Nipāta
12. Andhakavinda Vagga

Sutta 115

Macchari Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[139]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "Pañcahi bhikkhave, dhammehi samannāgatā bhikkhunī yath'ābhataṁ nikkhittā evaṁ Niraye:|| ||

Katamehi pañcahi?|| ||

Āvāsa-maccharinī hoti,||
kula-maccharinī hoti,||
lābha-maccharinī hoti,||
vaṇaṇa-maccharinī hoti,||
dhamma-maccharinī hoti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yath'ābhataṁ nikkhittā evaṁ Niraye.|| ||

 

§

 

Pañcahi bhikkhave, dhammehi samannāgatā bhikkhunī yath'ābhataṁ nikkhittā evaṁ sagge.|| ||

Katamehi pañcahi?|| ||

Na āvāsa-maccharinī hoti,||
na kula-maccharinī hoti,||
na lābha-maccharinī hoti,||
na vaṇaṇa-maccharini hoti,||
na dhamma-maccharinī hoti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yath'ābhataṁ nikkhittā evaṁ saggeti.|| ||


Contact:
E-mail
Copyright Statement