Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka-Nipāta
12. Andhakavinda Vagga

Sutta 116

Vaṇṇa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[139]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Pañcahi bhikkhave, dhammehi samannāgatā bhikkhunī yath'ābhataṃ nikkhittā evaṃ Niraye.|| ||

Katamehi pañcahi?|| ||

Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati;||
ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati;||
ananuvicca apariyogāhetvā a-p-pasādanīye ṭhāne pasādaṃ upadaṃ-seti;||
ananuvicca apariyogāhetvā pasādanīye ṭhāne a-p-pasādaṃ upadaṃ-seti,||
saddhādeyyaṃ vinipāteti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yath'ābhataṃ nikkhittā evaṃ Niraye.|| ||

 

§

 

Pañcahi bhikkhave dhammehi samannāgatā bhikkhuni yath'ābhataṃ nikkhittā evaṃ sagge.|| ||

Katamehi pañcahi?|| ||

Anuvicca pariyogāhetvā avaṇaṇārahassa avaṇaṇaṃ bhāsati;||
anuvicca pariyogāhetvā vaṇaṇārahassa vaṇaṇaṃ bhāsati;||
[140] anuvicca pariyogāhetvā a-p-pasādanīye ṭhāne a-p-pasādaṃ upadaṃ-seti;||
anuvicca pariyogāhetvā pasādaniye ṭhāne pasādaṃ upadaṃ-seti;||
saddhādeyyaṃ na vinipāteti.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgatā bhikkhuni yath'ābhataṃ nikkhittā evaṃ saggeti.|| ||


Contact:
E-mail
Copyright Statement