Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka-Nipāta
12. Andhakavinda Vagga

Sutta 118

Micchā-Diṭṭhika Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Pañcahi bhikkhave, dhammehi samannāgatā bhikkhunī yath'ābhataṃ nikkhittā evaṃ Niraye.|| ||

Katamehi pañcahi?|| ||

Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati;||
ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati;||
micchā-diṭṭhikā ca hoti;||
micchā-saṅkappā ca;||
saddhādeyyaṃ vinipāteti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yath'ābhataṃ nikkhittā evaṃ Niraye.|| ||

 

§

 

[141] Pañcahi bhikkhave dhammehi samannāgatā bhikkhuni yath'ābhataṃ nikkhittā evaṃ sagge.|| ||

Katamehi pañcahi?|| ||

Anuvicca pariyogāhetvā avaṇaṇārabhassa avaṇaṇaṃ bhāsati;||
anuvicca pariyogāhetvā vaṇaṇārabhassa vaṇaṇaṃ bhāsati;||
sammā-diṭṭhikā ca hoti;||
sammā-saṅkappā ca;||
saddhādeyyaṃ na vinipāteni.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgatā bhikkhuni yath'ābhataṃ nikkhittā evaṃ saggeti.|| ||


Contact:
E-mail
Copyright Statement