Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Pañcaka Nipāta
14. Rāja Vaggo

Sutta 135

Paṭhama Patthanā Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[152]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "Pañcahi bhikkhave aṅgehi samannāgato rañño khattiyassa muddhā-vasittassa jeṭṭho putto rajjaṁ pattheti.|| ||

Katamehi pañcahi?|| ||

3. Idha, bhikkhave, rañño khattiyassa muddhā-vasittassa jeṭṭho putto ubhato sujāto hoti mātito ca pitito ca, saṁsuddhagahaṇiko yāva sattamā pitā-mah'ayugā,||
akkhitto anupakkuṭṭho jāti-vādena;|| ||

abhirūpo hoti dassanīyo pāsādiko,||
paramāya vaṇṇa-pokkha-ratāya samannāgato;|| ||

mātā-pitunnaṁ piyo hoti manāpo;|| ||

negamajānapadassa piyo hoti manāpo;|| ||

yāni tāni raññaṁ khattiyānaṁ muddhā-vasittānaṁ sippaṭ-ṭhānāni hatthismiṁ vā assasmiṁ vā rathasmiṁ vā dhanusmiṁ vā tharusmiṁ vā tattha sikkhito hoti anavayo.|| ||

[153] Tassa evaṁ hoti:|| ||

"Ahaṁ kho'mhi ubhato sujāto mātito ca pitito ca, saṁsuddhagahaṇiko, yāva sattamā pitā-mah'ayugā, akkhitto anupakkuṭṭho jāti-vādena.|| ||

Kasmāhaṁ rajjaṁ na pattheyyaṁ?|| ||

Ahaṁ kho'mhi abhirūpo dassanīyo pāsādiko paramāya vaṇṇa-pokkha-ratāya samannāgato.|| ||

Kasmāhaṁ rajjaṁ na pattheyyaṁ?|| ||

Ahaṁ kho'mhi mātā-pitunnaṁ piyo manāpo.|| ||

Kasmāhaṁ rajjaṁ na pattheyyaṁ?|| ||

Ahaṁ kho'mhi negamajānapadassa piyo manāpo.|| ||

Kasmāhaṁ rajjaṁ na pattheyyaṁ?|| ||

Ahaṁ kho'mhi yāni tāni raññaṁ khattiyānaṁ muddhā-vasittānaṁ sippaṭ-ṭhānāni hatthismiṁ vā assasmiṁ vā rathasmiṁ vā dhanusmīṁ vā tharūsmiṁ vā,||
tattha sikkhito anavayo.|| ||

Kasmāhaṁ rajjaṁ na pattheyyan" ti?|| ||

Imehi kho bhikkhave pañcahi dhammehi aṅgehi samannāgato rañño khattiyassa muddhā-vasittassa jeṭṭho putto rajjaṁ pattheti.|| ||

 

§

 

4. Evam eva kho bhikkhave pañcahi dhammehi samannāgato bhikkhu āsavānaṁ khayaṁ pattheti.|| ||

Kamehi pañcahi?|| ||

Idha, bhikkhave, bhikkhu saddho hoti sadda-hati Tathāgatassa bodhiṁ:|| ||

"Iti pi so Bhagavā arahaṁ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathi Satthā deva-manussānaṁ Buddho Bhagavā" ti;|| ||

appābādho hoti appātaṅko,
samavepākiniyā gahaṇiyā samannāgato nātisitāya nāccuṇhāya majjhimāya padhānakkhamāya;|| ||

asaṭho hoti amāyāvī,
yathā-bhūtaṁ attāṇaṁ āvīkattā Satthari vā viññūsu vā sabrahma-cārisu;|| ||

āraddha-viriyo viharati akusalānaṁ dhammānaṁ pahānāya,
kusalānaṁ dhammānaṁ upasampadāya,
thāmavā daḷha-parakkamo anikkhitta-dhuro kusalesu dhammesu;|| ||

Paññavā hoti,
uday'attha-gāminiyā paññāya samannāgato ariyāya nibbedhi-kāya sammā-dukkha-k-khaya-gāminiyā.|| ||

Tassa evaṁ hoti:|| ||

'Ahaṁ kho'mhi saddho,
saddahāmi Tathāgatassa bodhiṁ:
"Iti pi so Bhagavā arahaṁ Sammā Sambuddho vijjā-caraṇa sampanṇo Sugato loka-vidū anuttaro purisadmmasārathi Satthā deva-manussānaṁ Buddho Bhagavā" ti.|| ||

Kasmāhaṁ [154] āsavānaṁ khayaṁ na pattheyyaṁ?|| ||

Ahaṁ kho'mhi appābādho appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya.|| ||

Kasmāhāṁ āsavānaṁ khayaṁ na pattheyyaṁ?|| ||

Ahaṁ kho'mhi asaṭho amāyāvī yathā-bhūtaṁ attāṇaṁ āvīkattā3satthari vā viññūsu vā sabrahma-cārisu.|| ||

Kasmāhaṁ āsavānaṁ khayaṁ na pattheyyaṁ?|| ||

Ahaṁ kho'mhi āraddha-viriyo viharāmi akusalānaṁ dhammānaṁ pahānāya kusalānaṁ dhammānaṁ upasampadāya, thāmavā daḷha-parakkamo anikkhitta-dhuro kusalesu dhammesu.|| ||

Kasmāhaṁ āsavānaṁ khayaṁ na pattheyyaṁ?|| ||

Ahaṁ kho'mhi paññavā uday'attha-gāminiyā paññāya samannāgato ariyāya nibbedhi-kāya sammā dukkha-k-khaya-gāminiyā.|| ||

Kasmāhaṁ asavānaṁ khayaṁ na pattheyyanti?'|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu āsavānaṁ khayaṁ patthetī ti.|| ||


Contact:
E-mail
Copyright Statement