Aṅguttara Nikāya
Pañcaka Nipāta
14. Rāja Vaggo
Sutta 135
Paṭhama Patthanā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Pañcahi bhikkhave aṅgehi samannāgato rañño khattiyassa muddhā-vasittassa jeṭṭho putto rajjaṁ pattheti.|| ||
Katamehi pañcahi?|| ||
3. Idha, bhikkhave, rañño khattiyassa muddhā-vasittassa jeṭṭho putto ubhato sujāto hoti mātito ca pitito ca, saṁsuddhagahaṇiko yāva sattamā pitā-mah'ayugā,||
akkhitto anupakkuṭṭho jāti-vādena;|| ||
abhirūpo hoti dassanīyo pāsādiko,||
paramāya vaṇṇa-pokkha-ratāya samannāgato;|| ||
mātā-pitunnaṁ piyo hoti manāpo;|| ||
negamajānapadassa piyo hoti manāpo;|| ||
yāni tāni raññaṁ khattiyānaṁ muddhā-vasittānaṁ sippaṭ-ṭhānāni hatthismiṁ vā assasmiṁ vā rathasmiṁ vā dhanusmiṁ vā tharusmiṁ vā tattha sikkhito hoti anavayo.|| ||
[153] Tassa evaṁ hoti:|| ||
"Ahaṁ kho'mhi ubhato sujāto mātito ca pitito ca, saṁsuddhagahaṇiko, yāva sattamā pitā-mah'ayugā, akkhitto anupakkuṭṭho jāti-vādena.|| ||
Kasmāhaṁ rajjaṁ na pattheyyaṁ?|| ||
Ahaṁ kho'mhi abhirūpo dassanīyo pāsādiko paramāya vaṇṇa-pokkha-ratāya samannāgato.|| ||
Kasmāhaṁ rajjaṁ na pattheyyaṁ?|| ||
Ahaṁ kho'mhi mātā-pitunnaṁ piyo manāpo.|| ||
Kasmāhaṁ rajjaṁ na pattheyyaṁ?|| ||
Ahaṁ kho'mhi negamajānapadassa piyo manāpo.|| ||
Kasmāhaṁ rajjaṁ na pattheyyaṁ?|| ||
Ahaṁ kho'mhi yāni tāni raññaṁ khattiyānaṁ muddhā-vasittānaṁ sippaṭ-ṭhānāni hatthismiṁ vā assasmiṁ vā rathasmiṁ vā dhanusmīṁ vā tharūsmiṁ vā,||
tattha sikkhito anavayo.|| ||
Kasmāhaṁ rajjaṁ na pattheyyan" ti?|| ||
Imehi kho bhikkhave pañcahi dhammehi aṅgehi samannāgato rañño khattiyassa muddhā-vasittassa jeṭṭho putto rajjaṁ pattheti.|| ||
§
4. Evam eva kho bhikkhave pañcahi dhammehi samannāgato bhikkhu āsavānaṁ khayaṁ pattheti.|| ||
Kamehi pañcahi?|| ||
Idha, bhikkhave, bhikkhu saddho hoti sadda-hati Tathāgatassa bodhiṁ:|| ||
"Iti pi so Bhagavā arahaṁ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathi Satthā deva-manussānaṁ Buddho Bhagavā" ti;|| ||
appābādho hoti appātaṅko,
samavepākiniyā gahaṇiyā samannāgato nātisitāya nāccuṇhāya majjhimāya padhānakkhamāya;|| ||
asaṭho hoti amāyāvī,
yathā-bhūtaṁ attāṇaṁ āvīkattā Satthari vā viññūsu vā sabrahma-cārisu;|| ||
āraddha-viriyo viharati akusalānaṁ dhammānaṁ pahānāya,
kusalānaṁ dhammānaṁ upasampadāya,
thāmavā daḷha-parakkamo anikkhitta-dhuro kusalesu dhammesu;|| ||
Paññavā hoti,
uday'attha-gāminiyā paññāya samannāgato ariyāya nibbedhi-kāya sammā-dukkha-k-khaya-gāminiyā.|| ||
■
Tassa evaṁ hoti:|| ||
'Ahaṁ kho'mhi saddho,
saddahāmi Tathāgatassa bodhiṁ:
"Iti pi so Bhagavā arahaṁ Sammā Sambuddho vijjā-caraṇa sampanṇo Sugato loka-vidū anuttaro purisadmmasārathi Satthā deva-manussānaṁ Buddho Bhagavā" ti.|| ||
Kasmāhaṁ [154] āsavānaṁ khayaṁ na pattheyyaṁ?|| ||
Ahaṁ kho'mhi appābādho appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya.|| ||
Kasmāhāṁ āsavānaṁ khayaṁ na pattheyyaṁ?|| ||
Ahaṁ kho'mhi asaṭho amāyāvī yathā-bhūtaṁ attāṇaṁ āvīkattā3satthari vā viññūsu vā sabrahma-cārisu.|| ||
Kasmāhaṁ āsavānaṁ khayaṁ na pattheyyaṁ?|| ||
Ahaṁ kho'mhi āraddha-viriyo viharāmi akusalānaṁ dhammānaṁ pahānāya kusalānaṁ dhammānaṁ upasampadāya, thāmavā daḷha-parakkamo anikkhitta-dhuro kusalesu dhammesu.|| ||
Kasmāhaṁ āsavānaṁ khayaṁ na pattheyyaṁ?|| ||
Ahaṁ kho'mhi paññavā uday'attha-gāminiyā paññāya samannāgato ariyāya nibbedhi-kāya sammā dukkha-k-khaya-gāminiyā.|| ||
Kasmāhaṁ asavānaṁ khayaṁ na pattheyyanti?'|| ||
Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu āsavānaṁ khayaṁ patthetī ti.|| ||