Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
14. Rāja Vaggo

Sutta 140

Sotāra Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[161]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Pañc'ahi bhikkhave aṅgehi samannāgato||
rañño nāgo rājā-raho hoti rāja-bhoggo||
rañño aṅgan tv'eva saṅkhaṃ gacchati.|| ||

Katamehi pañc'ahi?|| ||

Idha, bhikkhave, rañño nāgo sotā ca hoti,||
hantā ca,||
rakkhitā ca,||
khantā ca,||
gannā ca.|| ||

Kathañ ca bhikkhave rañño nāgo sotā hoti?|| ||

Idha, bhikkhave, rañño nāgo yamenaṃ hatth'idamma-sārathī kāraṇaṃ kāreti yadi vā kata-pubbaṃ yadi vā [162] akata-pubbaṃ,||
taṃ aṭṭhī-katvā - manasi-katvā sabba-cetaso - samannā-haritvā ohita-soto suṇāti.|| ||

Evaṃ kho bhikkhave rañño nāgo sotā hoti.|| ||

-◦-

Kathañ ca bhikkhave rañño nāgo hantā hoti?|| ||

Idha, bhikkhave, rañño nāgo saṅgāma-gato||
hatthim pi hanti,||
hatthā-ruham pi hanti,||
assam pi hanti,||
assā-ruham pi hanti,||
ratham pi hanti,||
rathiyam pi hanti,||
pattikam pi hanti.|| ||

Evaṃ kho bhikkhave rañño nāgo hantā hoti.|| ||

-◦-

Kathañ ca bhikkhave rañño nāgo rakkhitā hoti?|| ||

Idha, bhikkhave, rañño nāgo saṅgāma-gato||
rakkhati purimaṃ kāyaṃ,||
rakkhati pacchimaṃ kāyaṃ,||
rakkhati purime pāde,||
rakkhati pacchime pāde,||
rakkhati sisaṃ,||
rakkhati kāṇe,||
rakkhati dante,||
rakkhati soṇḍaṃ,||
rakkhati vāladhiṃ,||
rakkhati hatthā-ruhaṃ.|| ||

Evaṃ kho bhikkhave rañño nāgo rakkhitā hoti.|| ||

-◦-

Kathañ ca bhikkhave rañño nāgo khantā hoti?|| ||

Idha, bhikkhave, rañño nāgo khamo hoti||
sattippahārānaṃ,||
asippahārānaṃ,||
usuppahārānaṃ,||
pharasuppahārānaṃ,||
bheri-paṇava-saṅkhati-ṇava-ninnāda-saddānaṃ.|| ||

Evaṃ kho bhikkhave rañño nāgo khantā hoti.|| ||

-◦-

Kathañ ca bhikkhave rañño nāgo gantā hoti?|| ||

Idha, bhikkhave, rañño nāgo yamenaṃ hatth'idamma-sārathi disaṃ peseti yadi vā gata-pubbaṃ yadi vā agata-pubbaṃ,||
taṃ khippaṃ yeva gantā hoti.|| ||

Evaṃ kho bhikkhave rañño nāgo gantā hoti.|| ||

Imehi kho bhikkhave pañcahi aṅgehi samannāgato rañño nāgo rājā-raho hoti rāja-bhoggo.|| ||

Rañño aṅgantv'eva saṅkhaṃ gacchati.|| ||

 

§

 

Evam eva kho bhikkhave pañcahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjali-karaṇiyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

Katamehi pañcahi?|| ||

Idha, bhikkhave, bhikkhu sotā ca hoti,||
hantā ca,||
[163] rakkhitā ca,||
khantā ca,||
gantā ca.|| ||

Kathañ ca bhikkhave bhikkhu sotā hoti?|| ||

Idha, bhikkhave, bhikkhu Tathāgata-p-pavedite Dhamma-Vinaye desiyamāne aṭṭhī-katvā manasi-katvā sabba-cetaso samannā-haritvā ohita-soto dhammaṃ suṇāti.|| ||

Evaṃ kho bhikkhave bhikkhu sotā hoti.|| ||

-◦-

Kathañ ca bhikkhave bhikkhu hantā hoti?|| ||

Idha, bhikkhave, bhikkhu uppannaṃ kāmavitakkaṃ n'ādhivāseti pajahati vinodeti vyantī-karoti anabhāvaṃ gameti.|| ||

Uppannaṃ vyāpāda-vitakkaṃ n'ādhivāseti pajahati vinodeti khyanti-karoti anabhāvaṃ gāmeti.|| ||

Uppannuppanne pāpake akusale dhamme n'ādhivāseti pajahati vinodeti vyantī-karoti anabhāvaṃ gameti.|| ||

Evaṃ kho bhikkhave bhikkhu hantā hoti.|| ||

-◦-

Kathañ ca bhikkhave bhikkhu rakkhitā hoti?|| ||

Idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā na nimitta-g-gāhī nānu-vyañjanaggāhī.|| ||

Yatvādhi-karaṇam enaṃ cakkhu'ndriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati.|| ||

Rakkhati cakkhu'ndriyaṃ,||
cakkhu'ndriye saṃvaraṃ āpajjati.|| ||

Sotena saddaṃ sutvā na nimitta-g-gāhī hoti nānu-vyañjanaggāhī.|| ||

Yatvādhi-karaṇam enaṃ sot'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā pāpakā akusalā dhmmā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati.|| ||

Rakkhati sot'indriyaṃ,||
sot'indriye saṃvaraṃ āpajjati.|| ||

Ghānena gandhaṃ ghāyitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṃ ghān'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati.|| ||

Rakkhati ghān'indriyaṃ,||
ghān'indriye saṃvaraṃ āpajjati.|| ||

Jivhāya rasaṃ sāyitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṃ jivh'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati.|| ||

Rakkhati jivh'indriyaṃ jivh'indriye saṃvaraṃ āpajjati.|| ||

Kāyena phoṭṭhabbaṃ phusitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṃ kāy'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati.|| ||

Rakkhati kāy'indriyaṃ,||
kāy'indriye saṃvaraṃ āpajjati.|| ||

Manasā dhammaṃ viññāya na nimittaggāhi hoti nānuvyañ janaggāhī.|| ||

Yatvādhi-karaṇam enaṃ man'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvaraya paṭipajjati.|| ||

Rakkhati man'indriyaṃ,||
man'indriye saṃvaraṃ āpajjati.|| ||

Evaṃ kho bhikkhave bhikkhu rakkhitā hoti.|| ||

-◦-

Kathañ ca bhikkhave bhikkhu khantā hoti?|| ||

Idha, bhikkhave, bhikkhu khamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsa-makasa-vāt'ātapa-siriṃsapa-samphassānaṃ,||
duruttānaṃ durāgatānaṃ vacana-pathānaṃ.|| ||

Uppannānaṃ sāririkānaṃ vedanānaṃ dukkhānaṃ tippānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsaka-jātiko hoti.|| ||

Evaṃ kho bhikkhave bhikkhu khantā hoti.|| ||

-◦-

Kathañ ca bhikkhave bhikkhu gantā hoti?|| ||

[164] Idha, bhikkhave, bhikkhu yā sā disā agatapubbā iminā dīghena addhunā yad idaṃ sabba-saṅkhāra-samatho sabb'upadhi-paṭinissaggo taṇha-k-khayo virāgo nirodho Nibbānaṃ,||
taṃ khippaṃ yeva gantā hoti.|| ||

Evaṃ kho bhikkhave bhikkhu gantā hoti.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjali-karaṇiyo anuttaraṃ puñña-k-khettaṃ lokassāti.|| ||

Rāja Vagga Catuttho


Contact:
E-mail
Copyright Statement