Aṅguttara Nikāya
Pañcaka Nipāta
14. Rāja Vaggo
Sutta 140
Sotāra Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Pañc'ahi bhikkhave aṅgehi samannāgato||
rañño nāgo rājā-raho hoti rāja-bhoggo||
rañño aṅgan tv'eva saṅkhaṁ gacchati.|| ||
Katamehi pañc'ahi?|| ||
Idha, bhikkhave, rañño nāgo sotā ca hoti,||
hantā ca,||
rakkhitā ca,||
khantā ca,||
gannā ca.|| ||
■
Kathañ ca bhikkhave rañño nāgo sotā hoti?|| ||
Idha, bhikkhave, rañño nāgo yamenaṁ hatth'idamma-sārathī kāraṇaṁ kāreti yadi vā kata-pubbaṁ yadi vā [162] akata-pubbaṁ,||
taṁ aṭṭhī-katvā - manasi-katvā sabba-cetaso - samannā-haritvā ohita-soto suṇāti.|| ||
Evaṁ kho bhikkhave rañño nāgo sotā hoti.|| ||
-◦-
Kathañ ca bhikkhave rañño nāgo hantā hoti?|| ||
Idha, bhikkhave, rañño nāgo saṅgāma-gato||
hatthim pi hanti,||
hatthā-ruham pi hanti,||
assam pi hanti,||
assā-ruham pi hanti,||
ratham pi hanti,||
rathiyam pi hanti,||
pattikam pi hanti.|| ||
Evaṁ kho bhikkhave rañño nāgo hantā hoti.|| ||
-◦-
Kathañ ca bhikkhave rañño nāgo rakkhitā hoti?|| ||
Idha, bhikkhave, rañño nāgo saṅgāma-gato||
rakkhati purimaṁ kāyaṁ,||
rakkhati pacchimaṁ kāyaṁ,||
rakkhati purime pāde,||
rakkhati pacchime pāde,||
rakkhati sisaṁ,||
rakkhati kāṇe,||
rakkhati dante,||
rakkhati soṇḍaṁ,||
rakkhati vāladhiṁ,||
rakkhati hatthā-ruhaṁ.|| ||
Evaṁ kho bhikkhave rañño nāgo rakkhitā hoti.|| ||
-◦-
Kathañ ca bhikkhave rañño nāgo khantā hoti?|| ||
Idha, bhikkhave, rañño nāgo khamo hoti||
sattippahārānaṁ,||
asippahārānaṁ,||
usuppahārānaṁ,||
pharasuppahārānaṁ,||
bheri-paṇava-saṅkhati-ṇava-ninnāda-saddānaṁ.|| ||
Evaṁ kho bhikkhave rañño nāgo khantā hoti.|| ||
-◦-
Kathañ ca bhikkhave rañño nāgo gantā hoti?|| ||
Idha, bhikkhave, rañño nāgo yamenaṁ hatth'idamma-sārathi disaṁ peseti yadi vā gata-pubbaṁ yadi vā agata-pubbaṁ,||
taṁ khippaṁ yeva gantā hoti.|| ||
Evaṁ kho bhikkhave rañño nāgo gantā hoti.|| ||
Imehi kho bhikkhave pañcahi aṅgehi samannāgato rañño nāgo rājā-raho hoti rāja-bhoggo.|| ||
Rañño aṅgantv'eva saṅkhaṁ gacchati.|| ||
§
Evam eva kho bhikkhave pañcahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjali-karaṇiyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
Katamehi pañcahi?|| ||
Idha, bhikkhave, bhikkhu sotā ca hoti,||
hantā ca,||
[163] rakkhitā ca,||
khantā ca,||
gantā ca.|| ||
■
Kathañ ca bhikkhave bhikkhu sotā hoti?|| ||
Idha, bhikkhave, bhikkhu Tathāgata-p-pavedite Dhamma-Vinaye desiyamāne aṭṭhī-katvā manasi-katvā sabba-cetaso samannā-haritvā ohita-soto dhammaṁ suṇāti.|| ||
Evaṁ kho bhikkhave bhikkhu sotā hoti.|| ||
-◦-
Kathañ ca bhikkhave bhikkhu hantā hoti?|| ||
Idha, bhikkhave, bhikkhu uppannaṁ kāmavitakkaṁ nādhivāseti pajahati vinodeti vyantī-karoti anabhāvaṁ gameti.|| ||
Uppannaṁ vyāpāda-vitakkaṁ nādhivāseti pajahati vinodeti khyanti-karoti anabhāvaṁ gāmeti.|| ||
Uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti vyantī-karoti anabhāvaṁ gameti.|| ||
Evaṁ kho bhikkhave bhikkhu hantā hoti.|| ||
-◦-
Kathañ ca bhikkhave bhikkhu rakkhitā hoti?|| ||
Idha, bhikkhave, bhikkhu cakkhunā rūpaṁ disvā na nimitta-g-gāhī nānu-vyañjanaggāhī.|| ||
Yatvādhi-karaṇam enaṁ cakkhu'ndriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati.|| ||
Rakkhati cakkhu'ndriyaṁ,||
cakkhu'ndriye saṁvaraṁ āpajjati.|| ||
—
Sotena saddaṁ sutvā na nimitta-g-gāhī hoti nānu-vyañjanaggāhī.|| ||
Yatvādhi-karaṇam enaṁ sot'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā pāpakā akusalā dhmmā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati.|| ||
Rakkhati sot'indriyaṁ,||
sot'indriye saṁvaraṁ āpajjati.|| ||
—
Ghānena gandhaṁ ghāyitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī.|| ||
Yatvādhi-karaṇam enaṁ ghān'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati.|| ||
Rakkhati ghān'indriyaṁ,||
ghān'indriye saṁvaraṁ āpajjati.|| ||
—
Jivhāya rasaṁ sāyitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī.|| ||
Yatvādhi-karaṇam enaṁ jivh'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati.|| ||
Rakkhati jivh'indriyaṁ jivh'indriye saṁvaraṁ āpajjati.|| ||
—
Kāyena phoṭṭhabbaṁ phusitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī.|| ||
Yatvādhi-karaṇam enaṁ kāy'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati.|| ||
Rakkhati kāy'indriyaṁ,||
kāy'indriye saṁvaraṁ āpajjati.|| ||
Manasā dhammaṁ viññāya na nimittaggāhi hoti nānuvyañ janaggāhī.|| ||
Yatvādhi-karaṇam enaṁ man'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvaraya paṭipajjati.|| ||
Rakkhati man'indriyaṁ,||
man'indriye saṁvaraṁ āpajjati.|| ||
Evaṁ kho bhikkhave bhikkhu rakkhitā hoti.|| ||
-◦-
Kathañ ca bhikkhave bhikkhu khantā hoti?|| ||
Idha, bhikkhave, bhikkhu khamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṁsa-makasa-vāt'ātapa-siriṁsapa-samphassānaṁ,||
duruttānaṁ durāgatānaṁ vacana-pathānaṁ.|| ||
Uppannānaṁ sāririkānaṁ vedanānaṁ dukkhānaṁ tippānaṁ kharānaṁ kaṭukānaṁ asātānaṁ amanāpānaṁ pāṇaharānaṁ adhivāsaka-jātiko hoti.|| ||
Evaṁ kho bhikkhave bhikkhu khantā hoti.|| ||
-◦-
Kathañ ca bhikkhave bhikkhu gantā hoti?|| ||
[164] Idha, bhikkhave, bhikkhu yā sā disā agatapubbā iminā dīghena addhunā yad idaṁ sabba-saṅkhāra-samatho sabb'upadhi-paṭinissaggo taṇha-k-khayo virāgo nirodho Nibbānaṁ,||
taṁ khippaṁ yeva gantā hoti.|| ||
Evaṁ kho bhikkhave bhikkhu gantā hoti.|| ||
Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjali-karaṇiyo anuttaraṁ puñña-k-khettaṁ lokassāti.|| ||
Rāja Vagga Catuttho