Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
16. Sad'Dhamma Vaggo

Sutta 157

Dukkathā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[181]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Pañcannaṃ bhikkhave, pugaglānaṃ kathā dukkathā puggalaṃ puggalaṃ upanidhāya.|| ||

Katamesaṃ pañcannaṃ?|| ||

A-s-saddhassa bhikkhave,||
saddhā-kathā dukkathā,||
du-s-sīlassa||
sīla-kathā dukkathā,||
appa-s-sutassa||
bāhu-sacca-kathā dukkathā,||
macchariyassa||
cāga-kathā dukkathā,||
duppaññassa||
paññā-kathā dukkakathā.|| ||

 

§

 

Kasmā ca bhikkhave, a-s-saddhassa||
saddhā-kathā dukkathā?|| ||

Assaddho bhikkhave, saddhā-kathāya kaccha-mānāya abhisajjati,||
kuppati,||
vyāpajjati,||
patitthīyati,||
kopañ ca||
dosañ ca||
a-p-paccayaṃ ca pātu-karoti.|| ||

Taṃ kissa hetu?|| ||

Taṃ hi so bhikkhave saddhā-sampadaṃ attani na samanupassati||
na ca labhati tato nidānaṃ pīti-pāmujjaṃ.|| ||

Tasmā a-s-saddhassa||
saddhā-kathā dukkathā.|| ||

Kasmā ca bhikkhave, du-s-sīlassa||
sīla-kathā dukkathā?|| ||

Dussīlo bhikkhave, sīla-kathāya kaccha-mānāya abhisajjati,||
kuppati,||
vyāpajjati,||
patitthīyati,||
kopañ ca||
dosañ ca||
a-p-paccayaṃ ca pātu-karoti.|| ||

Taṃ kissa hetu?|| ||

Taṃ hi so bhikkhave, sīla-sampadaṃ attani na sampassati,||
na ca labhati tato nidānaṃ pīti-pāmujjaṃ.|| ||

Tasmā du-s-sīlassa||
sīla-kathā dukkathā.|| ||

Kasmā ca bhikkhave, appa-s-sutassa||
bāhu-sacca-kathā dukkathā?|| ||

Appassuto bhikkhave, bāhu-sacca-kathāya kaccha-mānāya abhisajjati,||
kuppati,||
vyāpajjati,||
patitthīyati,||
kopañ ca||
dosañ ca||
a-p-paccayaṃ ca pātu-karoti.|| ||

Taṃ kissa hetu?|| ||

Taṃ hi so bhikkhave, suta-sammpadaṃ attani na sampassati||
na ca labhati tato nidānaṃ pīti-pāmujjaṃ.|| ||

Tasmā appa-s-sutassa||
bāhu-sacca-kathā dukkathā.|| ||

Kasmā ca bhikkhave, macchariyassa||
cāga-kathā dukkathā?|| ||

Macchari bhikkhave cāga-kathāya kaccha-mānāya abhisajjati,||
kuppati,||
vyāpajjati,||
patitthīyati,||
kopañ ca||
dosañ ca||
a-p-paccayaṃ ca pātu-karoti.|| ||

Taṃ kissa hetu?|| ||

Taṃ hi so bhikkhave, cāga-sampadaṃ attani na sampassati||
na ca [182] labhati tato nidānaṃ pīti-pāmujjaṃ.|| ||

Tasmā macchariyassa||
cāga-kathā dukkathā.|| ||

Kasmā ca bhikkhave, duppaññassa||
paññā-kathā dukkathā?|| ||

Duppañño bhikkhave paññā-kathāya kaccha-mānāya abhisajjati,||
kuppati,||
vyāpajjati,||
patitthīyati,||
kopañ ca||
dosañ ca||
a-p-paccayaṃ ca pātu-karoti.|| ||

Taṃ kissa hetu?|| ||

Taṃ hi so bhikkhave, paññā-sampadaṃ attani na sampassati||
na ca labhati tato nidānaṃ pīti-pāmujjaṃ.|| ||

Tasmā duppaññassa||
paññā-kathā dukkathā.|| ||

Imesaṃ kho bhikkhave pañcannaṃ puggalānaṃ kathā dukkathā puggalaṃ puggalaṃ upanidhāya.|| ||

 


 

Pañcannaṃ bhikkhave puggalānaṃ kathā sukathā puggalaṃ puggalaṃ upanidhāya.|| ||

Katamesaṃ pañcannaṃ?|| ||

Saddassa bhikkhave||
saddha-kathā sukathā,||
silavato||
sīla-kathā sukathā,||
bahu-s-sutassa||
bāhu-sacca-kathā sukathā,||
cāgavato||
cāga-kathā sukathā,||
paññavato||
paññā-kathā sukathā.|| ||

 

§

 

Kasmā ca bhikkhave, saddhassa||
saddhā-kathā sukathā?|| ||

Saddho bhikkhave, saddhā-kathāya kaccha-mānāya nābhisajjati||
na kuppati||
na vyāpajjati||
na patitthiyati,||
na kopañ ca||
dosañ ca||
a-p-paccayaṃ ca pātu-karoti.|| ||

Taṃ kissa hetu?|| ||

Taṃ hi so bhikkhave, saddhā-sampadaṃ attani sampassati||
labhati ca tato nidānaṃ pīti-pāmujjaṃ.|| ||

Tasmā saddhassa||
saddhā-kathā sukathā.|| ||

Kasmā ca bhikkhave, sīla-vato||
sīla-kathā sukathā?|| ||

Sīlavā bhikkhave, sīla-kathāya kaccha-mānāya nābhisajjati||
na kuppati||
na vyāpajjati||
na patitthiyati,||
na kopañ ca||
dosañ ca||
a-p-paccayaṃ ca pātu-karoti.|| ||

Taṃ kissa hetu?|| ||

Taṃ hi so bhikkhave, sīla-sampadaṃ attani sampassati||
labhati ca tato nidānaṃ pīti-pāmujjaṃ.|| ||

Tasmā silavato||
sīla-kathā sukathā.|| ||

Kasmā ca bhikkhave, bahu-s-sutassa||
bahusacca-kathā sukathā?|| ||

Bahu-s-suto bhikkhave, bāhu-sacca-kathāya kaccha-mānāya nābhisajjati||
na kuppati||
na vyāpajjati||
na [183] patitthiyati,||
na kopañ ca||
dosañ ca||
a-p-paccayaṃ ca pātu-karoti.|| ||

Taṃ kissa hetu?|| ||

Taṃ hi so bhikkhave, suta-sampadaṃ attani sampassati||
labhati ca tato nidānaṃ pīti-pāmujjaṃ.|| ||

Tasmā bahu-s-sutassa||
bāhu-sacca-kathā sukathā.|| ||

Kasmā ca bhikkhave, cāgavato||
cāga-kathā sukathā?|| ||

Cāgavā bhikkhave, cāga-kathāya kaccha-mānāya nābhisajjati||
na kuppati||
na vyāpajjati||
na patitthiyati,||
na kopañ ca||
dosañ ca||
a-p-paccayaṃ ca pātu-karoti.|| ||

Taṃ kissa hetu?|| ||

Taṃ hi so bhikkhave, vāgasampadaṃ attani sampassati||
labhati ca tato nidānaṃ pīti-pāmujjaṃ.|| ||

Tasmā cāgavato||
cāga-kathā sukathā.|| ||

Kasmā ca bhikkhave, paññavato||
paññā-kathā sukathā?|| ||

Paññavā bhikkhave, paññā-kathāya kaccha-mānāya nābhisajjati||
na kuppati||
na vyāpajjati||
na patitthiyati,||
na kopañ ca||
dosañ ca||
a-p-paccayaṃ ca pātu-karoti.|| ||

Taṃ kissa hetu?|| ||

Taṃ hi so bhikkhave, paññā-sampadaṃ attani sampassati||
labhati ca tato nidānaṃ pīti-pāmujjaṃ.|| ||

Tasmā paññā'vato||
paññā-kathā sukathā.|| ||

Imesaṃ kho bhikkhave pañcannaṃ puggalānaṃ kathā sukathā puggalaṃ puggalaṃ upanidhāyā" ti.|| ||


Contact:
E-mail
Copyright Statement