Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Pañcaka Nipāta
16. Sad'Dhamma Vaggo

Sutta 160

Duppaṭi-Vinodaya Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[184]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "Pañc'ime bhikkhave uppantā duppaṭi-vinodayā.|| ||

Katame pañca?|| ||

[185] Uppanno rāgo duppaṭi-vinodayo.|| ||

Uppanno doso duppaṭi-vinodayo.|| ||

Uppanno moho duppaṭi-vinodayo.|| ||

Uppannaṁ paṭibhāṇaṁ duppaṭi-vinodayaṁ.|| ||

Uppannaṁ gamika-cittaṁ duppaṭi-vinodayaṁ.|| ||

Ime kho bhikkhave pañca uppannā duppaṭi-vinodayā" ti.|| ||

Sad'Dhamma Vaggo Paṭhamo


Contact:
E-mail
Copyright Statement