Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Pañcaka-Nipāta
XVII. Āghāta Vaggo

Sutta 162

Dutiya Āghāta-Paṭivinaya Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[186]

[1][pts][than] Evaṁ me sutaṁ:[ed1]|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

'Bhikkhavo' ti.|| ||

'Bhadante' ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

Pañc'ime bhikkhave āghāta-paṭivinayā,||
yattha bhikkhuno uppanno āghāto sbbaso paṭivinetabbo.
|| ||

Katame pañca?|| ||

Yasmiṁ bhikkhave, puggale āghāto jāyetha,||
mettā tasmiṁ puggale bhāvetabbā.
|| ||

Evaṁ tasmiṁ puggale āghāto paṭivinetabbo.|| ||

Yasmiṁ bhikkhave, puggale āghāto jāyetha,||
karuṇā tasmiṁ puggale bhāvetabbā.
|| ||

Evaṁ tasmiṁ puggale āghāto paṭivinetabbo.|| ||

Yasmiṁ bhikkhave, puggale āghāto jāyetha,||
upekkhā tasmiṁ puggale bhāvetabbā.
|| ||

Evaṁ tasmiṁ puggale āghāto paṭivinetabbo.|| ||

Yasmiṁ bhikkhave, puggale āghāto jāyetha,||
asati amanisikāro tasmiṁ puggale āpajjitabbā.
|| ||

Evaṁ tasmiṁ puggale āghāto paṭivinetabbo.|| ||

Yasmiṁ bhikkhave, puggale āghāto jāyetha,||
kammassakatā tasmiṁ puggale adhiṭṭhātabbā:
|| ||

"Kammassako ayam āyasmā||
kamma-dāyādo||
kamma-yoni||
kamma-bandhu||
kamma-paṭisaraṇo,||
yaṁ kammaṁ karissati kalyāṇaṁ vā||
pāpakaṁ vā,||
tassa dāyādo bhavissatī" ti.
|| ||

Evaṁ tasmiṁ puggale āghāto paṭivinetabbo.|| ||

Ime kho bhikkhave, pañca āghāta-paṭivinayā yattha bhikkhuno uppanno āghāto sabbaso paṭivinetabbo ti.|| ||

 


 

Tatra kho āyasmā Sāriputto bhikkhū āmantehi:|| ||

"Āvuso Bhikkhavo" ti.|| ||

"Āvuso" ti kho te bhikkhu āyasmato Sāriputtassa paccassosuṁ.|| ||

Āyasmā Sāriputto etad avoca:|| ||

"Pañc'ime āvuso, āghāta-paṭivinayā yattha bhikkhuno uppanno āghāto sabbaso paṭivinetabbo.|| ||

Katame pañca?|| ||

Idh'āvuso, ekacco puggalo a-parisuddha-kāya-samā-cāro hoti||
parisuddha-vacī-samā-cāro.|| ||

Eva-rūpe pi āvuso, puggale āghāto paṭivinetabbo.|| ||

Idha pana āvuso, ekacco puggalo a-parisuddha-vacī-samā-cāro hoti parisuddha-kāya-samā-cāro.|| ||

Eva-rūpe pi āvuso, puggale āghāto paṭivinetabbo.|| ||

Idha pana āvuso, ekacco puggalo a-parisuddha-kāya-samā-cāro hoti a-parisuddha-vacī-samā-cāro,||
labhati ca kālena kalaṁ cetaso vivaraṁ,||
cetaso pasādaṁ.|| ||

Eva-rūpe pi āvuso, puggale āghāto paṭivinetabbo.|| ||

Idha pana āvuso, ekacco puggalo a-parisuddha-kāya-samā-cāro hoti a-parisuddha-vacī-samā-cāro,||
na ca labhati [187] kālena kālaṁ cetaso vivaraṁ,||
cetaso pasādaṁ.|| ||

Eva-rūpe pi āvuso puggale āghāto paṭivinetabbo.|| ||

Idha pana āvuso, ekacco puggalo parisuddha-kāya-samā-cāro hoti||
parisuddha-vacī-samā-cāro,||
labhati ca kālena kālaṁ cetaso vivaraṁ,||
cetaso pasādaṁ.|| ||

Eva-rūpe pi āvuso, puggale āghāto paṭivinetabbo.|| ||

 

§

 

Tatr'āvuso, yvāyaṁ puggalo a-parisuddha-kāya-samā-cāro parisuddha-vacī-samā-cāro.|| ||

Kathaṁ tasmiṁ puggale āghāto paṭivinetabbo?|| ||

Seyyathā pi āvuso,||
bhikkhu paṁsu-kūliko rathiyāya nantakaṁ disvā vāmena pādena niggahetvā dakkhiṇena pādena vitthāretvā yo tattha sāro taṁ paripāṭetvā ādāya pakkameyya.|| ||

Evam eva kho āvuso, yvāyaṁ puggalo a-parisuddha-kāya-samā-cāro||
parisuddha-vacī-samā-cāro,||
yāssa a-parisuddha-kāya-samā-cāratā,||
na sā'ssa tasmiṁ samaye mana-sikātabbā.|| ||

Yā ca khvāssa parisuddha-vacī-samā-cāratā,||
sā'ssa tasmiṁ samaye mana-sikātabbā.|| ||

Evaṁ tasmiṁ puggale āghāto paṭivinetabbo.|| ||

Tatr'āvuso, yvāyaṁ puggalo a-parisuddha-vacī-samā-cāro||
parisuddha-kāya-samā-cāro.|| ||

Kathaṁ tasmiṁ puggale āghāto paṭivinetabbo?|| ||

Seyyathā pi āvuso, pokkharaṇi sevāla-paṇaka-pariyonaddhā,||
atha puriso āgaccheyya ghamm-ā-bhitatto ghamma-pareto kilanto tasito pipāsito.|| ||

So taṁ pokkharaṇiṁ ogāhetvā ubhohi hatthehi iticitica sevāla-paṇakaṁ apavyuhitvā añjalinā pivitvā pakkameyya.|| ||

Evam eva kho [188] āvuso yvāyaṁ puggalo a-parisuddha-vacī-samā-cāro||
parisuddha-kāya-samā-cāro,||
yāssa a-parisuddha-vacī-samā-cāratā,||
na sā'ssa tasmiṁ samaye mana-sikātabbā.|| ||

Yā ca khvāssa parisuddha-kāya-samā-cāratā,||
sā'ssa|| ||

Tasmiṁ samaye mana-sikātabbā.|| ||

Evaṁ tasmiṁ puggale āghāto paṭivinetabbo.|| ||

Tatr'āvuso, yvāyaṁ puggalo a-parisuddha-kāya-samā-cāro||
a-parisuddha-vacī-samā-cāro,||
labhati ca kālena kālaṁ cetaso vivaraṁ cetaso pasādaṁ.|| ||

Kathaṁ tasmiṁ puggale āghāto paṭivinetabbo?|| ||

Seyyathā pi āvuso parittaṁ gopade udakaṁ,||
atha puriso āgaccheyya ghamm-ā-bhitatto ghamma-pareto kilanto tasito pipāsito.|| ||

Tassa evam assa:|| ||

"Idaṁ kho parittaṁ gopadake udakaṁ,||
svāhaṁ añjalinā vā pivissāmi bhājanena vā,||
khobhessāmī pi taṁ,||
loḷessāmī pi taṁ,||
apeyyam pi taṁ karissāmi.|| ||

Yan nūn-ā-haṁ catuguṇḍiko nipatitvā gopītakaṁ pivitvā pakkameyyanti.|| ||

So catuguṇḍiko nipatitvā gopītakaṁ pivitvā pakkameyya.|| ||

Evam eva kho āvuso,||
yvāyaṁ puggalo a-parisuddha-kāya-samā-cāro,||
a-parisuddha-vacī-samā-cāro,||
labhati ca kālena kālaṁ cetaso vivaraṁ cetaso pasādaṁ,||
yāssa a-parisuddha-kāya-samā-cāratā,||
na sā'ssa tasmiṁ samaye mana-sikātabbā.|| ||

Yāpissa a-parisuddha-vacī-samā-cāratā,||
na sāpissa tasmiṁ samaye mana-sikātabbā.|| ||

Yaṁ ca kho so labhati kālena kālaṁ cetaso [189] vivaraṁ cetaso pasādaṁ,||
tad ev'assa tasmiṁ samaye mana-sikātabbaṁ.|| ||

Evaṁ tasmiṁ puggale aghāto paṭivinetabbo.|| ||

Tatr'āvuso, yvāyaṁ puggalo a-parisuddha-kāya-samā-cāro a-parisuddha-vacī-samā-cāro,||
labhati ca kālena kālaṁ cetaso vivaraṁ cetaso pasādaṁ.|| ||

Kathaṁ tasmiṁ puggale āghāto paṭivinetabbo?|| ||

Seyyathā pi āvuso, puriso ābādhiko dukkhito bāḷha-gilāno addhāna-magga-paṭipanno,||
tassa purato pissa dūre gāmo,||
pacchato pissa dūre gāmo,||
so na labheyya sappāyāni bhojanāni,||
na labheyya sappāyāni bhesajjāni,||
na labheyya paṭirūpaṁ upaṭṭhākaṁ,||
na labheyya gāmantanāyakaṁ.|| ||

Tam enaṁ aññataro puriso passeyya addhāna-magga-paṭipanno.|| ||

So tasmiṁ purise kāruññaṁ yeva upaṭṭhāpeyya,||
anuddayaṁ yeva upaṭṭhāpeyya,||
anukampaṁ yeva upaṭṭhāpeyya:|| ||

"Ahovatāyaṁ puriso labheyya sappāyāni bhojanāni,||
labheyya spapāyāni bhesajjāni,||
labheyya paṭirūpaṁ upaṭṭhākaṁ,||
labheyya gāmantanāyakaṁ.|| ||

Taṁ kissa hetu?|| ||

Māyaṁ puriso idh'eva anaya-vyasanaṁ āpajjati evam eva kho āvuso yvāyaṁ puggalo a-parisuddha-kāya-samā-cāro a-parisuddha-vacī-samā-cāro,||
na ca labhati kālena kālaṁ cetaso vivaraṁ cetaso pasādaṁ,||
eva-rūpe pi āvuso, puggale kāruññaṁ eva upa-ṭ-ṭh-ā-petabbaṁ,||
anuddayāyeva upa-ṭ-ṭh-ā-petabbā,||
anukampāyeva upa-ṭ-ṭh-ā-petabbā.|| ||

"Ahovatāyaṁ āyasmā kāya-du-c-caritaṁ pahāya kāya-su-caritaṁ bhāveyya,||
vacī-du-c-caritaṁ pahāya vaci-su-caritaṁ bhāveyya,||
mano-du-c-caritaṁ pahāya mano-su-caritaṁ bhāveyya|| ||

Taṁ kissa hetu?|| ||

Māyaṁ āyasmā kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ uppajji" ti.|| ||

Evaṁ tasmiṁ puggale āghāto paṭivinetabbo.|| ||

[190] Tatr'āvuso, yvāyaṁ puggalo parisuddha-kāya-samā-cāro parisuddhavavīsamā-cāro,||
labhati ca kālena kālaṁ cetaso vivaraṁ cetaso pasādaṁ.|| ||

Kathaṁ tasmiṁ pugale āghāto paṭivinetabbo?|| ||

Seyyathā pi āvuso, pokkharaṇi acchodikā sātodikā sītodikā setakā supatitthā ramaṇīyā nānārukkhehi sañchannā,||
atha puriso āgaccheyya ghamm-ā-bhitatto ghamma-pareto kilanto tasito pipāsito so taṁ pokkharaṇiṁ ogāhetvā nahātvā ca pivitvā ca pacc'uttaritvā tatth'eva rukkhacchāyāya nisīdeyya vā nipajjeyya vā|| ||

Evam eva kho āvuso, yvāyaṁ puggalo parisuddha-kāya-samā-cāro parisuddha-vacī-samā-cāro,||
labhati vā kālena kālaṁ cetaso vivaraṁ cetaso pasādaṁ,||
yāpissa parisuddha-kāya-samā-cāratā,||
sāpissa tasmiṁ samaye mana-sikātabbā.|| ||

Yāpissa parisuddha-vacī-samā-cāratā sāpissa tasmiṁ samaye mana-sikātabbā.|| ||

Yam pi so labhati kālena kālaṁ cetaso vivaraṁ cetaso pasādaṁ,||
tam pi'ssa tasmiṁ samaye mana-sikātabbaṁ.|| ||

Evaṁ tasmiṁ puggale āghāto paṭivinetabbo.|| ||

Samantapāsādikaṁ āvuso puggalaṁ āgamma cittaṁ pasīdati.|| ||

Ime kho āvuso pañca āghāta-paṭivinayā yattha bhikkhuno uppanno āghāto sabbaso paṭivinetabbo ti.|| ||

 


[ed1] The following section is AN 5.161 which I suggest is to be taken as the Nidana for this sutta. I further suggest that this pattern should be considered wherever a Nidana is missing and the sutta begins "Then ..." or "There, then..."


Contact:
E-mail
Copyright Statement