Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka-Nipāta
XVII. Āghāta Vaggo

Sutta 164

Alaṃ-Sājīva Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[191]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Sāriputto bhikkhu āmantesi:|| ||

"Āvuso bhikkhavo" ti.|| ||

"Āvuso" ti te bhikkhū Sāriputassa paccassosuṃ.|| ||

Āyasmā Sāriputto etad avoca:|| ||

"Pañcahi bhikkhave dhammehi samannāgato bhikkhu alaṃ-sājīvo sabrahma-cārīnaṃ.|| ||

Katamehi pañcahi?|| ||

Idha, bhikkhave, bhikkhu attanā ca sīla-sampanno hoti,||
sīla-sampadāya kathāya ca kataṃ pañhaṃ vyākattā hoti.|| ||

Attanā ca samādhi-sampanno hoti,||
samādhi-sampadāya kathāya ca kataṃ pañhaṃ vyākattā hoti.|| ||

Attanā ca paññā-sampanno hoti,||
paññā-sampadāya kathāya ca kataṃ pañhaṃ vyākattā hoti.|| ||

Attanā ca vimutti-sampanno hoti,||
vimutti-sampadāya kathāya ca kataṃ pañhaṃ vyākattā hoti.|| ||

Attanā ca vimutti-ñāṇa-dassana-sampanno hoti,||
vimutti-ñāṇa-dassana-sampadāya kathāya ca kataṃ pañhaṃ vyākattā hoti.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu alaṃ-sākaccho sabrahma-cārīnanti.|| ||


Contact:
E-mail
Copyright Statement