Aṅguttara Nikāya
Pañcaka-Nipāta
XVII. Āghāta Vaggo
Sutta 168
Sīla Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts] Sāvatthi nidānaṁ|| ||
Tatra kho āyasmā Sāriputto bhikkhu āmantesi:||
"Āvuso bhikkhavo" ti.|| ||
"Āvuso" ti kho te bhikkhu āyasmato Sāriputtassa paccassosuṁ.|| ||
Āyasmā Sāriputto etad avoca:|| ||
2. "Dussīlassa āvuso sīla-vipannassa hat'upaniso hoti sammā-samādhi.|| ||
—
Sammā-samādhimhi asati sammā-samādhi-vipannassa hat'upanisaṁ hoti yathā-bhūta-ñāṇa-dassanaṁ.|| ||
—
Yathā-bhūta-ñāṇa-dassane asati yathā-bhūta-ñāṇa-dassana-vipannassa hat'upaniso hoti nibbidā virāgo.|| ||
—
Nibbidā-virāge asati nibbidā virāga-vipannassa hat'upanisaṁ hoti vimutti-ñāṇa-dassanaṁ.|| ||
■
3. Seyyathā pi, āvuso, rukkho sākhā-palāsa-vipanno,||
tassa papaṭikā pi na pāripūriṁ gacchati,||
taco pi na pāripūriṁ gacchati,||
pheggu pi na pāripuriṁ gacchati,||
sāro pi na pāripuriṁ gacchati.|| ||
Evam eva kho āvuso du-s-sīlassa sīla-vipannassa hat'upaniso hoti sammā-samādhi,||
sammā-samādhimhi asati sammā-samādhi-vipannassa hat'upanisaṁ hoti yathā-bhūta ñāṇa-dassanaṁ,||
yathā-bhūta-ñāṇa-dassane asati yathā-bhūta-ñāṇa-dassana-vipannassa hat'upaniso hoti nibbidā virāgo,||
nibbidā virāge asati nibbidā virāga-vipannassa hat'upanisaṁ hoti vimutti-ñāṇa-dassanaṁ.|| ||
§
4. Sīla-vato āvuso sīla-sampannassa upanissaya-sampanno hoti sammā-samādhi.|| ||
—
Sammā-samādhimhi sati sammā-samādhi-sampannassa upanissaya-sampannaṁ hoti yathā-bhūta-ñāṇa-dassanaṁ.|| ||
—
Yathā-bhuta-ñāṇa-dassane sati yathā-bhūta-ñāṇa-dassana-sampannassa upanissaya-sampanno hoti nibbidā virāgo.|| ||
—
Nibbidā virāge sati nibbidā virāga-sampannassa upanissaya-sampannaṁ hoti vimutti-ñāṇa-dassanaṁ.|| ||
■
5. Seyyathā pi āvuso rukkho sakhā-palāsa-sampanno, tassa papaṭikā pi pāripūriṁ gacchati,||
taco pi pāripūriṁ gacchati,||
pheggu pi pāripūriṁ gacchati,||
sāro pi [201] pāripūriṁ gacchati.|| ||
■
Evam eva kho āvuso sīla-vato sīla-sampannassa upanissaya-sampanno hoti sammā-samādhi||
sammā-samādhimhi sati sammā-samādhi-sampannassa upanissaya-sampannaṁ hoti yathā-bhūta-ñāṇa-dassanaṁ||
yathā-bhūta-ñāṇa-dassane sati yathā-bhūta-ñāṇa-dassana-sampannassa upanissaya-sampanno hoti nibbidā virāgo||
nibbidā virāge sati nibbidā virāga-sampannassa upanissaya-sampannaṁ hoti vimutti-ñāṇa-dassanaṁ." ti.|| ||