Aṅguttara-Nikāya
Pañcaka-Nipāta
Āghāta Vagga
Sutta 169
Khippa-Nisanti Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Sāvatthi nidānaṁ|| ||
Atha kho āyasmā Ānando yen'āyasmā Sāriputto ten'upasaṅkami.|| ||
Upasaṅkamitvā āyasmatā Sāriputtena saddhiṁ sammodi.|| ||
Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho āyasmā Ānando āyasmantaṁ Sāriputtaṁ etad avoca:|| ||
2. Kittāvatā nu kho āvuso Sāriputta,||
bhikkhu khippa-nisantī ca hoti||
kusalesu dhammesu,||
suggahitagāhī ca,||
bahuñ ca gaṇhāti,||
gahitaṁ c'assa na pamussatī' ti?|| ||
■
'Āyasmā kho Ānando bahu-s-suto,
paṭibhātu āyasmantaṁ yeva Ānandan' ti.|| ||
'Tena h'āvuso Sāriputta,||
suṇāhi,||
sādhukaṁ mana-sikarohi,||
bhāsissāmī' ti.|| ||
'Evam āvuso' ti kho āyasmā Sāriputto āyasmato Ānandassa paccassosi.|| ||
■
Āyasmā Ānando etad avoca:|| ||
3. 'Idh'āvuso, Sāriputta, bhikkhu attha-kusalo ca hoti||
dhamma-kusalo ca||
nirutti-kusalo ca||
vyañjana-kusalo ca||
pubbāpara-kusalo ca.|| ||
Ettāvatā kho āvuso, Sāriputta,||
bhikkhu khippa-nisantī ca hoti||
kusalesu dhammesu,||
suggahitagāhī ca,||
bahuṁ ca gaṇhāti,||
gahitaṁ c'assa na pamussatī' ti.|| ||
■
4. Acchariyaṁ āvuso,||
abbhutaṁ āvuso,||
yāva su-bhāsitaṁ cidaṁ āyasmatā Ānandena.|| ||
Imehi ca mayaṁ pañcahi dhammehi samannāgataṁ āyasmantaṁ Ānndaṁ dhārema:|| ||
Āyasmā Ānando attha-kusalo||
dhamma-kusalo||
nirutti-kusalo||
vyañjana-kusalo||
pubbāpara-kusalo' ti.|| ||