Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
Pañcaka-Nipāta
Āghāta Vagga

Sutta 169

Khippa-Nisanti Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[201]

[1][pts] Evaṁ me sutaṁ:|| ||

Sāvatthi nidānaṁ|| ||

Atha kho āyasmā Ānando yen'āyasmā Sāriputto ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmatā Sāriputtena saddhiṁ sammodi.|| ||

Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho āyasmā Ānando āyasmantaṁ Sāriputtaṁ etad avoca:|| ||

2. Kittāvatā nu kho āvuso Sāriputta,||
bhikkhu khippa-nisantī ca hoti||
kusalesu dhammesu,||
suggahitagāhī ca,||
bahuñ ca gaṇhāti,||
gahitaṁ c'assa na pamussatī' ti?|| ||

'Āyasmā kho Ānando bahu-s-suto,
paṭibhātu āyasmantaṁ yeva Ānandan' ti.|| ||

'Tena h'āvuso Sāriputta,||
suṇāhi,||
sādhukaṁ mana-sikarohi,||
bhāsissāmī' ti.|| ||

'Evam āvuso' ti kho āyasmā Sāriputto āyasmato Ānandassa paccassosi.|| ||

Āyasmā Ānando etad avoca:|| ||

3. 'Idh'āvuso, Sāriputta, bhikkhu attha-kusalo ca hoti||
dhamma-kusalo ca||
nirutti-kusalo ca||
vyañjana-kusalo ca||
pubbāpara-kusalo ca.|| ||

Ettāvatā kho āvuso, Sāriputta,||
bhikkhu khippa-nisantī ca hoti||
kusalesu dhammesu,||
suggahitagāhī ca,||
bahuṁ ca gaṇhāti,||
gahitaṁ c'assa na pamussatī' ti.|| ||

4. Acchariyaṁ āvuso,||
abbhutaṁ āvuso,||
yāva su-bhāsitaṁ cidaṁ āyasmatā Ānandena.|| ||

Imehi ca mayaṁ pañcahi dhammehi samannāgataṁ āyasmantaṁ Ānndaṁ dhārema:|| ||

Āyasmā Ānando attha-kusalo||
dhamma-kusalo||
nirutti-kusalo||
vyañjana-kusalo||
pubbāpara-kusalo' ti.|| ||


Contact:
E-mail
Copyright Statement