Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Pañcaka-Nipāta
XVIII. Upāsaka Vaggo

Sutta 172

Visārada Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[203]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi||
"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhu Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave, dhammehi samannāgato upāsako avisārado agāraṁ ajjhā-vasati.|| ||

Katamehi pañcahi?|| ||

[204] Pāṇ-ā-tipātī hoti,||
adinn'ādāyī hoti,||
kāmesu micchā-cārī hoti,||
musā-vādī hoti,||
surā-mera-yamajja-pamā-daṭṭhāyī hoti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato upāsako avisārado agāraṁ ajjhā-vasati.|| ||

 

§

 

Pañcahi bhikkhave, dhammehi samannāgato upāsako visārado agāraṁ ajjhā-vasati.|| ||

Katamehi pañcahi?|| ||

Pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato upāsako visārado agāraṁ ajjhāvasatī" ti.|| ||


Contact:
E-mail
Copyright Statement