Aṅguttara Nikāya
Pañcaka-Nipāta
XVIII. Upāsaka Vaggo
Sutta 172
Visārada Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhu Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Pañcahi bhikkhave, dhammehi samannāgato upāsako avisārado agāraṁ ajjhā-vasati.|| ||
Katamehi pañcahi?|| ||
[204] Pāṇ-ā-tipātī hoti,||
adinn'ādāyī hoti,||
kāmesu micchā-cārī hoti,||
musā-vādī hoti,||
surā-mera-yamajja-pamā-daṭṭhāyī hoti.|| ||
Imehi kho bhikkhave, pañcahi dhammehi samannāgato upāsako avisārado agāraṁ ajjhā-vasati.|| ||
§
Pañcahi bhikkhave, dhammehi samannāgato upāsako visārado agāraṁ ajjhā-vasati.|| ||
Katamehi pañcahi?|| ||
Pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti.|| ||
Imehi kho bhikkhave, pañcahi dhammehi samannāgato upāsako visārado agāraṁ ajjhāvasatī" ti.|| ||