Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Pañcaka-Nipāta
XVIII. Upāsaka Vaggo

Sutta 180

Gavesī Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[214]

[1][pts][than] Sāvatthi nidānaṁ|| ||

Ekaṁ samayaṁ Bhagavā Kosalesu cārikaṁ carati mahatā bhikkhu-saṅghena saddhiṁ.|| ||

Addasā kho Bhagavā addhāna-magga-paṭipanno aññatarasmiṁ padese mahantaṁ sāla-vanaṁ||
disvā maggā okkamma yena taṁ sāla-vanaṁ ten'upasaṅkami.|| ||

Upasaṅkamitvā taṁ sāla-vanaṁ ajjhoga-hetvā aññatarasmiṁ padese sitaṁ pātvākāsi.|| ||

Atha kho āyasmato Ānandassa etad ahosi:|| ||

"Ko nu kho hetu||
ko paccayo||
Bhagavato sitassa pātu-kammāya?|| ||

Na akāraṇena Tathāgatā sitaṁ pātu-karontī" ti.|| ||

Atha kho āyasmā Ānando [215] Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante hetu||
ko paccayo||
Bhagavato sitassa pātu-kammāya?|| ||

Na akāraṇena Tathāgatā sitaṁ pātu-karontī" ti.|| ||

2. Bhuta-pubbaṁ Ānanda imasmiṁ padese nagaraṁ ahosi iddhañ c'eva phītañ ca bahu-janaṁ ākiṇṇa-manussaṁ.|| ||

Taṁ kho pan'Ānanda, nagaraṁ Kassapo,||
Bhagavā,||
arahaṁ,||
Sammā Sambuddhho,||
upanissāya vihāsi.|| ||

Kassapassa kho pan'Ānanda,||
Bhagavato,||
arahato,||
Sammā Sambuddhhassa,||
Gavesī nāma upāsako ahosi sīlesu aparipūra-kārī.|| ||

Gavesinā kho Ānanda, upāsakena pañca-mattāni upāsaka-satāni paṭidesitāni samāda-pitāni ahesuṁ sīlesu aparipūra-kārino.|| ||

Atha kho Ānanda Gavesissa upāsakassa etad ahosi:|| ||

"Ahaṁ kho imesaṁ pañcannaṁ upāsaka-satānaṁ bah'ūpakāro pubbaṇ-gamo sam-ā-dapetā||
ahañ c'amhi sīlesu aparipūra-kārī||
imāni ca pañca upāsaka-satāni sīlesu aparipūra-kārino.|| ||

Icc'etaṁ samasamaṁ,||
n'atthi kiñci atirekaṁ.|| ||

Handāhaṁ atirekāyā" ti.|| ||

Atha kho Ānanda, Gavesī upāsako yena tāni pañca upāsaka-satāni ten'upasaṅkami.|| ||

Upasaṅkamitvā tāni pañca upasakasatāni etad avoca:|| ||

"Ajja-t-agge maṁ āyasmanto sīlesu paripūra-kāriṁ dhārethā" ti.|| ||

Atha kho Ānanda,||
tesaṁ pañcannaṁ upāsaka-satānaṁ etad ahosi:|| ||

"Ayyo kho Gavesī amhākaṁ bah'ūpakāro pubbaṇ-gamo sam-ā-dapetā,||
ayyo hi nāma Gavesī sīlesu paripūra-kārī bhavissati||
kimaṅga pana mayan" ti.|| ||

Atha kho Ānanda,||
tāni pañca upāsaka-satāni yena Gavesī upāsako ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā Gavesiṁ upāsakaṁ etad avocuṁ:|| ||

"Ajja-t-agge ayyo Gavesī,||
imāni pañca upāsaka-satāni sīlesu paripūra-kārino dhāretu" ti.|| ||

Atha kho Ānanda,||
Gavesissa upāsakassa etad ahosi:|| ||

"Ahaṁ kho imesaṁ pañcannaṁ upāsaka-satānaṁ bah'ūpakāro pubbaṇ-gamo sam-ā-dapetā||
ahañ c'amhi sīlesu paripūra-kāri||
imāni ca pañca upāsaka-satāni sīlesu [216] paripūra-kārino.|| ||

Icc'etaṁ samasamaṁ,||
n'atthi kiñci atirekaṁ.|| ||

Handāhaṁ atirekāyā" ti.|| ||

Atha kho Ānanda Gavesī upāsako yena tāni pañca upāsaka-satāni ten'upasaṅkami.|| ||

Upasaṅkamitvā tāni pañca upāsaka-satāni etad avoca:|| ||

"Ajja-t-agge maṁ ayasmanto brahma-cāriṁ dhāretha ārā-cārīṁ virataṁ methunā gāma-dhammā" ti.|| ||

Atha kho Ānanda,||
tesaṁ pañcannaṁ upāsaka-satānaṁ etad ahosi:|| ||

"Ayyo kho Gavesī amhākaṁ bah'ūpakāro pubbaṇ-gamo sam-ā-dapetā||
ayyo hi nāma Gavesī brahma-cāri bhavissati||
ārā-cārī virato methunā gāma-dhammā,||
kimaṅga pana na mayan" ti.|| ||

Atha kho Ānanda,||
tāni pañca upāsaka-satāni yena Gavesī upāsako ten'upasaṅkamisuṁ.|| ||

Upasaṅkamitvā Gavesiṁ upāsakaṁ etad avocuṁ:|| ||

"Ajja-t-agge ayyo Gavesī||
imāni pi pañca upāsaka-satāni brahma-cārino dhāretu ārā-cārīno viratā methunā gāma-dhammā" ti.|| ||

Atha kho Ānanda,||
Gavesissa upāsakassa etad ahosi:|| ||

"Ahaṁ kho imesaṁ pañcannaṁ upāsaka-satānaṁ bah'ūpakāro pubbaṅgamo sam-ā-dapetā||
ahañ c'amhi sīlesu paripūra-kāri||
imāni ca pañca upāsaka-satāni sīlesu paripūra-kārino||
ahañ c'amhi brahma-cārī ārā-cārī virato methunā gāma dhammā||
imāni ca pañca upāsaka-satāni brahma-cārino ārā-cārīno viratā methunā gāma-dhmamā.|| ||

Icc'etaṁ samasamaṁ,||
n'atthi kiñci atirekaṁ.|| ||

Handāhaṁ atirekāyā' ti.|| ||

Atha kho Ānanda,||
Gavesī upāsako yena tāni pañca upāsaka-satāni ten'upasaṅkami.|| ||

Upasaṅkamitvā tāni pañca upāsaka-satāni etad avoca:|| ||

"Ajja-t-agge maṁ āyasmanto eka-bhattikaṁ dhāretha ratt'ūparataṁ virataṁ vikāla-bhojanā' ti.|| ||

Atha kho Ānanda,||
tesaṁ pañcannaṁ upāsaka-satānaṁ etad ahosi:|| ||

"Ayyo kho Gavesī amhākaṁ bah'ūpakāro pubbaṇ-gamo sam-ā-dapetā||
ayyo hi nāma Gavesī eka-bhattiko bhavissati ratt'ūparato virato vikāla-bhojanā||
kimaṅga pana na mayaṁ" ti.|| ||

Atha kho Ānanda,||
tāni pañca upāsaka-satāni yena Gavesī upāsako ten'upasaṅkamisuṁ.|| ||

Upasaṅkamitvā Gavesiṁ upāsakaṁ [217] etad avocuṁ:|| ||

"Ajja-t-agge ayyo Gavesī imāni pañca upāsaka-satāni eka-bhattike dhāretu ratt'ūparate virate vikāla-bhojanā" ti.|| ||

Atha kho Ānanda,||
Gavesissa upāsakassa etad ahosi:|| ||

"Ahaṁ kho imesaṁ pañcannaṁ upāsaka-satānaṁ bah'ūpakāro pubbaṇ-gamo sam-ā-dapetā||
ahañ c'amhi sīlesu paripūra-kārī,||
imāni pi pañca upāsaka-satāni sīlesu paripūra-kārino||
ahañ c'amhi brahma-cāri ārā-cārī virato methunā gāma-dhammā||
imāni pi pañca upāsaka-satāni brahma-cārino ārā-cārīno viratā methunā gāma-dhmamā,||
ahañ c'amhi eka-bhattiko ratt'ūparato virato vikāla-bhojanā,||
imāni pi pañca upāsaka-satāni eka-bhattikā ratt'ūparatā viratā vikāla-bhojanā.|| ||

Icc'etaṁ samasamaṁ,||
n'atthi kiñci atirekaṁ.|| ||

Handāhaṁ atirekāyā' ti.|| ||

Atha kho Ānanda,||
Gavesī upāsako yena Kassapo Bhagavā arahaṁ Sammā Sambuddho ten'upasaṅkami.|| ||

Upasaṅkamitvā Kassapaṁ Bhagavantaṁ Arahantaṁ Sammā Sambuddhaṁ etad avoca:|| ||

"Labheyyāhaṁ bhante, Bhagavato,||
santike pabbajjaṁ,||
labheyyaṁ upasampadaṁ" ti.|| ||

Alattha kho Ānanda,||
Gavesī upāsako Kassapassa||
Bhagavato||
arahato||
Sammā Sambuddhassa||
santike pabbajjaṁ alattha upasampadaṁ.|| ||

Acir'ūpasampanno kho pan'Ānanda,||
Gavesī bhikkhū eko vūpakaṭṭho appamatto ātāpī pahit'atto viharanto na cirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti,||
tad anuttaraṁ Brahma-cariya-pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja vihāsi.|| ||

"Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇiyaṁ,||
nāparaṁ itthattāyā" ti abbhaññāsi.|| ||

Aññataro ca pan'Ānanda,||
Gavesī bhikkhu arahataṁ ahosi.|| ||

Atha kho Ānanda,||
tesaṁ pañcannaṁ upāsaka-satānaṁ etad ahosi:|| ||

"Ayyo kho Gavesī amhākaṁ bah'ūpakāro pubbaṇ-gamo sam-ā-dapetā.|| ||

Ayyo hi nāma Gavesī kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajissati||
kimaṅga pana na mayaṁ" ti.|| ||

Atha kho Ānanda,||
tāni pañca upāsaka-satāni yena Kassapo||
Bhagavā||
arahaṁ||
Sammā Sambuddho ten' [218] upasaṅkamisuṁ.|| ||

Upasaṅkamitvā Kassapaṁ Bhagavantaṁ Arahantaṁ||
Sammā Sambuddhaṁ etad avocuṁ:|| ||

Labheyyāma mayaṁ bhante,||
Bhagavato santike pabbajjaṁ,||
labheyyāma upasampadaṁ" ti.|| ||

Alabhiṁsu kho Ānanda,||
tāni pañca upāsaka-satāni Kassapassa||
Bhagavato||
arahato||
Sammā Sambuddhassa santike pabbajjaṁ,||
alabhiṁsu upasampadaṁ.|| ||

Atha kho Ānanda Gavesissa bhikkhuno etad ahosi:|| ||

"Ahaṁ kho imassa anuttarassa vimutti-sukhassa nikāma-lābhī akiccha-lābhī akasira-lābhī.|| ||

Aho vat'imāni pi pañca bhikkhu-satāni imassa anuttrassa vimutti-sukhassa nikāma-lābhino assu akiccha-lābhino akasira-lābhino' ti.|| ||

Atha kho Ānanda,||
tāni pañca bhikkhu-satāni vūpakaṭṭhā appamattā ātāpino pahit'attā viharantā na cirass'eva,||
yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti,||
tad anuttaraṁ Brahma-cariya-pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja vihariṁsu.|| ||

"Khiṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇiyaṁ,||
nāparaṁ itthattāyā" ti abhaññiṁsu.|| ||

3. Iti kho Ānanda,||
tāni pañca bhikkhu-satāni Gavesī-pamukhāni uttar-uttariṁ paṇita-paṇitaṁ vāyamamānā anuttaraṁ vimuttiṁ sacchākaṁsu.|| ||

Tasmātiha Ānanda, evaṁ sikkhitabbaṁ:|| ||

'Uttar-uttariṁ paṇita-paṇitaṁ vāyamamānā anuttaraṁ vimuttiṁ sacchi-karissāmā' ti.|| ||

Evaṁ hi vo Ānanda, sikkhitabban ti.|| ||

Upāsaka Vagga Tatiyo


Contact:
E-mail
Copyright Statement