Aṅguttara Nikāya
Pañcaka-Nipāta
XX. Brāhmaṇa Vagga
Sutta 194
Kāraṇapāli Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati Mahāvane Kūṭāgāra-sālāyaṃ.|| ||
Tena kho pana samayena Kāraṇapālī brāhmaṇo Licchavīnaṃ kammantaṃ kāreti.|| ||
Addasā kho Kāraṇāpālī brāhmaṇo Piṅgiyāniṃ brāhmaṇaṃ dūrato [237] va āga-c-chantaṃ,||
disvā Piṅgiyāniṃ brāhmaṇaṃ etad avoca:|| ||
"Handa kuto nu bhavaṃ Piṅgiyānī āgacchati divādivassā" ti.|| ||
"Ito'haṃ bho āgacchāmi,||
samaṇassa Gotamassa santikā" ti.|| ||
"Taṃ kiṃ maññati bhavaṃ Piṅgiyānī samaṇassa Gotamassa paññāveyyattiyaṃ,||
paṇḍito maññe" ti?|| ||
"Ko c'āhaṃ bho,||
ko ca samaṇassa Gotamassa paññāveyyattiyaṃ jānissāmi?|| ||
So pi nūn'assa tādiso'va,||
yo samaṇassa Gotamassa paññāveyyattiyaṃ jāneyyā" ti.|| ||
"Uḷārāya khalu bhavaṃ Piṅgiyānī samaṇaṃ Gotamaṃ pasaṃsāya pasaṃsatī" ti.|| ||
"Ko c'āhaṃ bho,||
ko ca samaṇaṃ Gotamaṃ pasaṃsissāmi?|| ||
Pasattha-pasattho'va so bhavaṃ Gotamo seṭṭho deva-manussānan" ti.|| ||
"Kiṃ pana bhavaṃ Piṅgiyānī attha-vasaṃ sampassamāno samaṇe Gotame evaṃ abhi-p-pasanno" ti?|| ||
"Seyyathā pi bho puriso aggarasaparititto na aññesaṃ hīnānaṃ rasānaṃ piheti,||
evam eva kho bho,||
yato yato tassa bhoto Gotamassa dhammaṃ suṇāti,||
yadi suttaso,||
yadi geyyaso,||
yadi veyyākaraṇaso,||
yadi abbhuta-dhammaso,||
tato tato na aññesaṃ puthusamaṇa-brāhmaṇa-ppavādānaṃ piheti.|| ||
Seyyathā pi bho puriso jigha-c-chā-du-b-balyapareto madhupiṇḍikaṃ adhigaccheyya,||
so yato yato sāyetha,||
labhat'eva sādhu rasaṃ asecanakaṃ,||
evam eva kho bho,||
yato yato tassa bhoto Gotamassa dhammaṃ suṇāti,||
yadi suttaso,||
yadi geyyaso,||
yadi veyyākaraṇaso,||
yadi abbhuta-dhammaso,||
tato tato labhat'eva atta-manataṃ,||
labhati cetaso pasādaṃ.|| ||
Seyyathā pi bho puriso candanaghaṭikaṃ adhigaccheyya haricandanassa vā lohita-candanassa vā,||
so yato yato ghāyetha,||
yadi mūlato.||
yadi majjhato,||
yadi aggato,||
adhigac [238] chateva surabhigandhaṃ asecanakaṃ,||
evam eva kho bho,||
yato yato tassa bhoto Gotamassa dhammaṃ suṇāti,||
yadi suttaso,||
yadi geyyaso,||
yadi veyyākaraṇaso,||
yadi abbhuta-dhammaso,||
tato tato adhigacchati pāmojjaṃ,||
adhigacchati somanassaṃ.|| ||
Seyyathā pi bho puriso ābādhiko dukkhito bāḷha-gilāno,||
tassa kusalo bhisakko ṭhānaso ābādhaṃ nīhareyya,||
evam eva kho bho,||
yato yato tassa bhoto Gotamassa dhammaṃ suṇāti,||
yadi suttaso,||
yadi geyyaso,||
yadi veyyākaraṇaso,||
yadi abbhuta-dhammaso,||
tato tato soka-parideva-dukkha-domanass'upāyāsā abbhatthaṃ gacchanti.|| ||
Seyyathā pi bho pokkharaṇi acchodakā||
sātodakā||
sītodakā||
setodakā||
supatitthā ramaṇīyā,||
atha puriso āgaccheyya ghamm-ā-bhitatto ghamma-pareto kilanto tasito pipāsito,||
so taṃ pokkharaṇaṃ ogāhetvā nahātvā ca pītvā ca sabba-daratha-kilamatha-pariḷāhaṃ paṭippassambheyya,||
evam eva kho bho,||
yato yato tassa bhoto Gotamassa dhammaṃ suṇāti,||
yadi suttaso,||
yadi geyyaso,||
yadi veyyākaraṇaso,||
yadi abbhuta-dhammaso,||
tato tato sabba-daratha-kilamatha-pariḷāhā paṭippassambhantī" ti.|| ||
2. Evaṃ vutte Kāraṇapālī brāhmaṇo uṭṭhāy āsanā ekaṃsaṃ uttarā-saṅgaṃ karitvā dakkhiṇajāṇumaṇḍalaṃ paṭhaviyaṃ nihantvā yena Bhagavā ten'añjaliṃ paṇāmetvā ti-k-khattuṃ udānaṃ udānesi:|| ||
"Namo tassa Bhagavato arahato Sammā Sambuddhassa.|| ||
Namo tassa Bhagavato arahato Sammā Sambuddhassa.|| ||
Namo tassa Bhagavato arahato Sammā Sambuddhassā.|| ||
Abhikkantaṃ bho Piṅgiyānī, abhikkantaṃ bho Piṅgiyānī.|| ||
Seyyathā pi bho Piṅgiyānī,||
nikkujjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya,||
mūlhassa vā Maggaṃ ācikkheyya,||
[239] andha-kāre vā tela-pajjotaṃ dhāreyya||
'cakkhu-manto rūpāni dakkhintī' ti,||
evam evaṃ bhotā Piṅgiyāninā aneka-pariyāyena dhammo pakāsito.|| ||
Es'āhaṃ bho Piṅgiyānī taṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi,||
dhammaṃ ca||
bhikkhusaṅghañ ca.|| ||
Upāsakaṃ maṃ bhavaṃ Piṅgiyānī dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan" ti.|| ||