Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka-Nipāta
XX. Brāhmaṇa Vagga

Sutta 196

Mahā-Supina Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[240]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Tathāgatassa bhikkhave, arahato Sammā Sambuddhassa||
pubb'eva sambodhā anabhi-sambuddhassa bodhisattass'eva sato||
pañca mahā-supinā pātu-r-ahesuṃ.|| ||

Katame pañca?|| ||

2. Tathāgatassa bhikkhave, arahato Sammā Sambuddhassa||
pubb'eva sambodhā anabhi-sambuddhassa bodhisattass'eva sato||
ayaṃ mahā-paṭhavi mahā-sayanaṃ ahosi,||
Himavā pabba-tarājā bimbohanaṃ ahosi,||
puratthime samudde vāmo hattho ohito ahosi,||
pacchime samudde dakkhiṇo hattho ohito ahosi,||
dakkhiṇe samudde ubho pādā ohitā ahesuṃ.|| ||

Tathāgatassa bhikkhave arahato Sammā Sambuddhassa||
pubb'eva sambodhā anabhi-sambuddhassa bodhīsattass'eva sato||
ayaṃ paṭhamo mahā-supino pātu-r-ahosi.|| ||

3. Puna ca paraṃ bhikkhave Tathāgatassa arahato Sammā Sambuddhassa||
pubb'eva sambodhā anabhi-sambuddhassa bodhisattass'eva sato||
tiriyā nāma tiṇajāti nābhiyā uggantvā nabhaṃ āhacca ṭhitā ahosi.|| ||

Tathāgatassa [241] bhikkhave, arahato Sammā Sambuddhassa||
pubb'eva sambodhā anabhi-sambuddhassa bodhisattass'eva sato||
ayaṃ dutiyo mahā-supino pātu-r-ahosi.|| ||

4. Puna ca paraṃ bhikkhave Tathāgatassa arahato Sammā Sambuddhassa||
pubb'eva sambodhā anabhi-sambuddhassa bodhisattass'eva sato||
setā kimī kaṇhasīsā pādehi ussakkitvā yāva jāṇumaṇḍalaṃ paṭicchādesuṃ.|| ||

Tathāgatassa bhikkhave, arahato Sammā Sambuddhassa||
pubb'eva sambodhā anabhi-sambuddhassa bodhisattass'eva sato||
ayaṃ tatiyo mahā-supino pātu-r-ahosi.|| ||

5. Puna ca paraṃ bhikkhave Tathāgatassa arahato Sammā Sambuddhassa||
pubb'eva sambodhā anabhi-sambuddhassa bodhisattass'eva sato||
cattāro sakuṇā nānā-vaṇṇā catūhi disāhi āgantvā pāda-mūle nipatitvā sabba-setā sampajjiṃsu.|| ||

Tathāgatassa bhikkhave, arahato Sammā Sambuddhassa||
pubb'eva sambodhā anabhi-sambuddhassa bodhisattass'eva sato||
ayaṃ catuttho mahā-supino pātu-r-ahosi.|| ||

6. Puna ca paraṃ bhikkhave Tathāgatassa arahaṃ Sammā Sambuddhassa||
pubb'eva sambodhā anabhi-sambuddho bodhisatto'va||
samāno mahato mīḷha-pabbatassa uparūpari caṅkamati alippamāno mīḷhena.|| ||

Tathāgatassa bhikkhave, arahato Sammā Sambuddhassa||
pubb'eva sambodhā anabhi-sambuddhassa bodhisattass'eva sato||
ayaṃ pañcamo mahā-supino pātu-r-ahosi.|| ||


7. Yam pi bhikkhave, Tathāgatassa arahato Sammā Sambuddhassa||
pubb'eva sambodhā anabhi-sambuddhassa bodhisattass'eva sato||
ayaṃ mahā-paṭhavī mahā-sayanaṃ ahosi,||
Himavā pabba-tarājā bimbohanaṃ ahosi,||
puratthime samudde vāmo hattho ohito ahosi,||
pacchime samudde dakkhiṇo hattho ohito ahosi,||
dakkhiṇe samudde ubho pādā ohitā ahesuṃ,||
Tathāgatena bhikkhave, arahatā Sammā Sambuddhena||
anuttarā sammā-sambodhi abhisambuddhā.|| ||

Tassā abhisambodhāya ayaṃ paṭhamo mahā-supino pātu-r-ahosi.|| ||

[242] 8. Yam pi bhikkhave, Tathāgatassa arahato Sammā Sambuddhassa||
pubb'eva sambodhā anabhi-sambuddhassa bodhisattass'eva sato||
tiriyā nāma tiṇa jāti nābhiyā uggantvā nabhaṃ āhacca ṭhitā ahosi,||
Tathāgatena bhikkhave, arahatā Sammā-SamBuddhena||
Ariyo Aṭṭhaṅgiko Maggo abhisambujjhitvā yāva-d-eva-manussehi suppakāsito.|| ||

Tassā abhisambodhāya ayaṃ dutiyo mahā-supino pātu-r-ahosi.|| ||

9. Yam pi bhikkhave, Tathāgatassa arahato Sammā Sambuddhassa||
pubb'eva sambodhā anabhi-sambuddhassa bodhisattass'eva sato||
setā kimī kaṇhasīsā pādehi ussakkitvā yāva jāṇu-maṇḍalā paṭicchādesuṃ,||
bahū bhikkhave,||
gihī odāta-vasanā Tathāgataṃ pāṇupetaṃ saraṇaṃ gatā.|| ||

Tassā abhisambodhāya ayaṃ tatiyo mahā-supino pātu-r-ahosi.|| ||

10. Yam pi bhikkhave, Tathāgatassa arahato Sammā Sambuddhassa||
pubb'eva sambodhā anabhi-sambuddhassa bodhisattass'eva sato||
cattaro sakuṇā nānā-vaṇṇā catūhi disāhi āgantvā pāda-mūle nipatitvā sabba-setā sampajjiṃsu,||
cattaro'me bhikkhave, vaṇṇā:||
khattiyā,||
brāhmaṇā,||
vessā,||
suddā,||
te Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṃ pabba-jitvā anuttaraṃ vimuttiṃ sacchi-karonti.|| ||

Tassā abhisambodhāya ayaṃ catuttho mahā-supino pātu-r-ahosi.|| ||

11. Yam pi bhikkhave, Tathāgato arahaṃ Sammā Sambuddho||
pubb'eva sambodhā anabhi-sambuddho bodhisatto'va||
samāno mahato mīḷha-pabbatassa uparūpari caṅka-mati alippamāno mīḷhena,||
lābhi bhikkhave, Tathāgato||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānaṃ,||
tattha ca Tathāgato agadhito amucchito anajjhopanno ādīnava-dassāvī nissaraṇa-pañño paribhuñjati.|| ||

Tassā abhisambodhāya ayaṃ pañcamo mahā supino pātu-r-ahosi.|| ||

Tathāgatassa bhikkhave arahato Sammā Sambuddhassa||
pubb'eva sambodhā anabhi-sambuddhassa bodhisattass'eva sato||
ime pañca mahā supinā pāturahesun" ti.|| ||


Contact:
E-mail
Copyright Statement