Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka-Nipāta
XX. Brāhmaṇa Vagga

Sutta 198

Subhā-Sita-Vācā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[243]

[1][pts][than][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave, aṅgehi samannāgatā vācā subhā-sitā hoti,||
no dubbhā-sitā,||
anavajjā ca||
ananuvajjā ca viññūnaṃ.|| ||

Katamehi pañcahi?|| ||

[244] Kālena ca bhāsitā hoti,||
saccā ca bhāsitā hoti,||
saṇhā ca bhāsitā hoti,||
attha-saṃhitā ca bhāsitā hoti,||
metta-cittena ca bhāsitā hoti.

Imehi kho bhikkhave pañcahi aṅgehi samannāgatā vācā subhā-sitā hoti||
no dubbhā-sitā,||
anavajjā ca||
ananuvajjā ca viññūnan ti.

 


Contact:
E-mail
Copyright Statement