Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka-Nipāta
XX. Brāhmaṇa Vagga

Sutta 200

Nissāraṇīya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[245]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'imā bhikkhave, nissāraṇīyā dhātuyo.|| ||

Katamā pañca:|| ||

Idha, bhikkhave, bhikkhuno kāme mana-sikaroto kāmesu cittaṃ na pakkhandati.|| ||

Nappasīdati,||
na saṃtiṭṭhati,||
na vimuccati.|| ||

Nekkhammaṃ kho panassa mana-sikaroto nekkhamme cittaṃ pakkhandati,||
pasīdati,||
santiṭṭhati,||
vimuccati.|| ||

Tassa taṃ cittaṃ Sugataṃ subhā-vitaṃ suvuṭṭhitaṃ su-vimuttaṃ suvisaṃyuttaṃ kāmehi.|| ||

Ye ca kāma-paccayā uppajjanti āsavā vighāta-pariḷāhā,||
mutto so tehi.|| ||

Na so taṃ vedanaṃ vediyati.|| ||

Idam akkhātaṃ kāmānaṃ nissaraṇaṃ.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhuno vyāpādaṃ mana-sikaroto vyāpāde cittaṃ na pakkhandati,||
na-p-pasīdati,||
na santiṭṭhati,||
na vimuccati.|| ||

Avyāpādaṃ kho panassa mana-sikaroto avyāpāde cittaṃ pakkhandati,||
pasīdati,||
santiṭṭhati,||
vimuccati.|| ||

Tassa taṃ cittaṃ Sugataṃ subhā-vitaṃ suvuṭṭhitaṃ su-vimuttaṃ suvisaṃyuttaṃ vyāpādena.|| ||

Ye ca vyāpāda-paccayā uppajjanti āsavā vighāta-pariḷāhā,||
mutto so tehi.|| ||

Na so taṃ vedanaṃ vediyati.|| ||

Idam akkhātaṃ vyāpādassa nissaraṇaṃ.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhuno vihesaṃ mana-sikaroto vihesāya cittaṃ na pakkhandati,||
na-p-pasīdati,||
na santiṭṭhati,||
na vimuccati.|| ||

Avihesaṃ kho panassa mana-sikaroto avihesāya cittaṃ pakkhandati,||
pasīdati,||
santiṭṭhati,||
vimuccati.|| ||

Tassa taṃ cittaṃ Sugataṃ subhā-vitaṃ suvuṭṭhitaṃ su-vimuttaṃ suvisaṃyuttaṃ vihesāya.|| ||

Ye ca vihesā-paccayā uppajjanti āsavā vighāta-pariḷāhā,||
mutto so tehi.|| ||

Na so taṃ vedanaṃ vediyati.|| ||

Idam akkhātaṃ vihesāya nissaraṇaṃ.|| ||

[246] Puna ca paraṃ bhikkhave,||
bhikkhuno rūpaṃ mana-sikaroto rūpe cittaṃ na|| ||

Pakkhandati,||
na-p-pasīdati,||
na santiṭṭhati,||
na vimuccati.|| ||

Arūpaṃ kho panassa mana-sikaroto arūpe cittaṃ pakkhandati,||
pasīdati,||
santiṭṭhati,||
vimuccati.|| ||

Tassa taṃ cittaṃ Sugataṃ subhā-vitaṃ suvuṭṭhitaṃ su-vimuttaṃ suvisaṃyuttaṃ rūpehi.|| ||

Ye ca rūpa-paccayā uppajjanti āsavā vighāta-pariḷāhā,||
mutto so tehi.|| ||

Na so taṃ vedanaṃ vediyati.|| ||

Idam akkhātaṃ rūpānaṃ nissaraṇaṃ.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhuno sakkāyaṃ mana-sikaroto sakkāye cittaṃ na pakkhandati,||
na-p-pasīdati,||
na santiṭṭhati,||
na vimuccati.|| ||

Sakkāya-nirodhaṃ kho panassa mana-sikaroto sakkāya-nirodhe cittaṃ pakkhandati,||
pasīdati,||
santiṭṭhati,||
vimuccati.|| ||

Tassa taṃ cittaṃ Sugataṃ subhā-vitaṃ suvuṭṭhitaṃ su-vimuttaṃ suvisaṃyuttaṃ sakkāyena.|| ||

Ye ca sakkāya-paccayā uppajjanti āsavā vighāta-pariḷāhā,||
mutto so tehi.|| ||

Na so taṃ vedanaṃ vediyati.|| ||

Idam akkhātaṃ sakkāyassa nissaraṇaṃ.|| ||

 

§

 

Tassa kāma-nandi pi nānuseti,||
vyāpāda-nandi pi nānuseti,||
vihesā-nandi pi nānuseti,||
rūpa-nandi pi nānuseti,||
sakkāya-nandi pi nānuseti.|| ||

So kāma-nandiyā pi ananusayā,||
vyāpāda-nandiyā pi ananusayā||
vihesā-nandiyā pi ananusayā,||
rūpa-nandiyā pi ananusayā,||
sakkāya-nandiyā pi ananusayā.|| ||

Ayaṃ vuccati bhikkhave,||
bhikkhu niranusayo acchecchi taṇhaṃ,||
vāvattayi saṃyojanaṃ,||
sammā mān-ā-bhisamayā antam akāsi dukkhassa.|| ||

Imā kho bhikkhave,||
pañca nissāraṇīyā dhātuyo" ti.|| ||


Contact:
E-mail
Copyright Statement